8. Somātherīgāthāvaṇṇanā

Yaṃ taṃ isīhi pattabbanti-ādikā somāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī sikhissa bhagavato kāle khattiyamahāsālakule nibbattitvā viññutaṃ patvā aruṇarañño aggamahesī ahosīti sabbaṃ atītavatthu abhayattheriyā vatthusadisaṃ. Paccuppannavatthu pana ayaṃ therī tattha tattha devamanussesu saṃsarantī imasmiṃ buddhuppāde rājagahe bimbisārassa rañño purohitassa dhītā hutvā nibbatti. Tassā somāti nāmaṃ ahosi. Sā viññutaṃ pattā satthu rājagahapavesane paṭiladdhasaddhā upāsikā hutvā aparabhāge sañjātasaṃvegā bhikkhunīsu pabbajitvā katapubbakiccā vipassanāya kammaṃ karontī na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.1.71, 80-90)–
“Nagare aruṇavatiyā, aruṇo nāma khattiyo;
tassa rañño ahuṃ bhariyā, vāritaṃ vārayāmahaṃ.
“Yāvatā…pe… kataṃ buddhassa sāsanan”ti;–

sabbaṃ abhayattheriyā apadānasadisaṃ;

arahattaṃ pana patvā vimuttisukhena sāvatthiyaṃ viharantī ekadivasaṃ divāvihāratthāya andhavanaṃ pavisitvā aññatarasmiṃ rukkhamūle nisīdi; atha naṃ māro vivekato vicchedetukāmo adissamānurūpo upagantvā ākāse ṭhatvā–
60. “yaṃ taṃ isīhi pattabbaṃ, ṭhānaṃ durabhisambhavaṃ;
na taṃ dvaṅgulapaññāya, sakkā pappotumitthiyā”ti.– Imaṃ gāthamāha.
Tassattho– sīlakkhandhādīnaṃ esanaṭṭhena “isī”ti laddhanāmehi buddhādīhi mahāpaññehi pattabbaṃ, taṃ aññehi pana durabhisambhavaṃ dunnipphādanīyaṃ. Yaṃ taṃ arahattasaṅkhātaṃ paramassāsaṭṭhānaṃ, na taṃ dvaṅgulapaññāya nihīnapaññāya itthiyā pāpuṇituṃ sakkā. Itthiyo hi sattaṭṭhavassakālato paṭṭhāya sabbakālaṃ odanaṃ pacantiyo pakkuthite udake taṇḍule pakkhipitvā “ettāvatā odanaṃ pakkan”ti na jānanti, pakkuthiyamāne pana taṇḍule dabbiyā uddharitvā dvīhi aṅgulīhi pīḷetvā jānanti, tasmā dvaṅgulipaññāyāti vuttā.
Taṃ sutvā therī māraṃ apasādentī–
61. “Itthibhāvo no kiṃ kayirā, cittamhi susamāhite;
ñāṇamhi vattamānamhi, sammā dhammaṃ vipassato.
62. “Sabbattha vihatā nandī, tamokkhandho padālito;
evaṃ jānāhi pāpima, nihato tvamasi antakā”ti.–

Itarā dve gāthā abhāsi.

Tattha itthibhāvo no kiṃ kayirāti mātugāmabhāvo amhākaṃ kiṃ kareyya, arahattappattiyā kīdisaṃ vibandhaṃ uppādeyya. Cittamhi susamāhiteti citte aggamaggasamādhinā suṭṭhu samāhite. Ñāṇamhi vattamānamhīti tato arahattamaggañāṇe pavattamāne. Sammā dhammaṃ vipassatoti catusaccadhammaṃ pariññādividhinā sammadeva passato. Ayañhettha saṅkhepo– pāpima, itthī vā hotu puriso vā, aggamagge adhigate arahattaṃ hatthagatamevāti.
Idāni tassa attanā adhigatabhāvaṃ ujukameva dassentī “sabbattha vihatā nandī”ti gāthamāha. Sā vuttatthāyeva.

Somātherīgāthāvaṇṇanā niṭṭhitā.

Tikanipātavaṇṇanā niṭṭhitā.