5. Pañcakanipāto

1. Aññatarātherīgāthāvaṇṇanā

Pañcakanipāte paṇṇavīsati vassānīti-ādikā aññatarāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī imasmiṃ buddhuppāde devadahanagare mahāpajāpatigotamiyā dhātī hutvā vaḍḍhesi. Nāmagottato pana apaññātā ahosi. Sā mahāpajāpatigotamiyā pabbajitakāle sayampi pabbajitvā pañcavīsati saṃvaccharāni kāmarāgena upaddutā accharāsaṅghātamattampi kālaṃ cittekaggataṃ alabhantī bāhā paggayha kandamānā dhammadinnātheriyā santike dhammaṃ sutvā kāmehi vinivattitamānasā kammaṭṭhānaṃ gahetvā bhāvanamanuyañjantī na cirasseva chaḷabhiññā hutvā attano paṭipattiṃ paccavekkhitvā udānavasena–
67. “Paṇṇavīsati vassāni, yato pabbajitā ahaṃ;
nāccharāsaṅghātamattampi, cittassūpasamajjhagaṃ.
68. “Aladdhā cetaso santiṃ, kāmarāgenavassutā;
bāhā paggayha kandantī, vihāraṃ pāvisiṃ ahaṃ.
69. “Sā bhikkhuniṃ upāgacchiṃ, yā me saddhāyikā ahu;
sā me dhammamadesesi, khandhāyatanadhātuyo.
70. “Tassā dhammaṃ suṇitvāna, ekamante upāvisiṃ;
pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ.
71. “Cetopariccañāṇañca sotadhātu visodhitā;
iddhīpi me sacchikatā, patto me āsavakkhayo;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanan”ti.–

Imā gāthā abhāsi.

Tattha nāccharāsaṅghātamattampīti accharāghaṭitamattampi khaṇaṃ aṅguliphoṭanamattampi kālanti attho. Cittassūpasamajjhaganti cittassa upasamaṃ cittekaggaṃ na ajjhaganti yojanā, na paṭilabhinti attho.
Kāmarāgenavassutāti kāmaguṇasaṅkhātesu vatthukāmesu daḷhatarābhinivesitāya bahalena chandarāgena tintacittā.
Bhikkhuninti dhammadinnattheriṃ sandhāya vadati.
Cetopariccañāṇañcāti cetopariyañāṇañca visodhitanti sambandho, adhigatanti attho. Sesaṃ vuttanayameva.

Aññatarātherīgāthāvaṇṇanā niṭṭhitā.