2. Vimalātherīgāthāvaṇṇanā

Mattā vaṇṇena rūpenāti-ādikā vimalāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde vesāliyaṃ aññatarāya rūpūpajīviniyā itthiyā dhītā hutvā nibbatti. Vimalātissā nāmaṃ ahosi. Sā vayappattā tatheva jīvikaṃ kappentī ekadivasaṃ āyasmantaṃ mahāmoggallānaṃ vesāliyaṃ piṇḍāya carantaṃ disvā paṭibaddhacittā hutvā therassa vasanaṭṭhānaṃ gantvā theraṃ uddissa palobhanakammaṃ kātuṃ ārabhi. “Titthiyehi uyyojitā tathā akāsī”ti keci vadanti. Thero tassā asubhavibhāvanamukhena santajjanaṃ katvā ovādamadāsi. Taṃ heṭṭhā theragāthāya āgatameva, tathā pana therena ovāde dinne sā saṃvegajātā hirottappaṃ paccupaṭṭhapetvā sāsane paṭiladdhasaddhā upāsikā hutvā aparabhāge bhikkhunīsu pabbajitvā ghaṭentī vāyamantī hetusampannatāya na cirasseva arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā udānavasena–
72. “Mattā vaṇṇena rūpena, sobhaggena yasena ca;
yobbanena cupatthaddhā, aññāsamatimaññihaṃ.
73. “Vibhūsetvā imaṃ kāyaṃ, sucittaṃ bālalāpanaṃ;
aṭṭhāsiṃ vesidvāramhi, luddo pāsamivoḍḍiya.
74. “Piḷandhanaṃ vidaṃsentī, guyhaṃ pakāsikaṃ bahuṃ;
akāsiṃ vividhaṃ māyaṃ, ujjhagghantī bahuṃ janaṃ.
75. “Sājja piṇḍaṃ caritvāna, muṇḍā saṅghāṭipārutā;
nisinnā rukkhamūlamhi, avitakkassa lābhinī.
76. “Sabbe yogā samucchinnā, ye dibbā ye ca mānusā;
khepetvā āsave sabbe, sītibhūtāmhi nibbutā”ti.–

Imā gāthā abhāsi.

Tattha mattā vaṇṇena rūpenāti guṇavaṇṇena ceva rūpasampattiyā ca. Sobhaggenāti subhagabhāvena. Yasenāti parivārasampattiyā. Mattā vaṇṇamadarūpamadasobhaggamadaparivāramadavasena madaṃ āpannāti attho. Yobbanena cupatthaddhāti yobbanamadena uparūpari thaddhā yobbananimittena ahaṅkārena upatthaddhacittā anupasantamānasā. Aññāsamatimaññihanti aññā itthiyo attano vaṇṇādiguṇehi sabbathāpi atikkamitvā maññiṃ ahaṃ. Aññāsaṃ vā itthīnaṃ vaṇṇādiguṇe atimaññiṃ atikkamitvā amaññiṃ avamānaṃ akāsiṃ.
Vibhūsitvā imaṃ kāyaṃ, sucittaṃ bālalāpananti imaṃ nānāvidha-asucibharitaṃ jegucchaṃ ahaṃ mamāti bālānaṃ lāpanato vācanato bālalāpanaṃ mama kāyaṃ chavirāgakaraṇakesaṭṭhapanādinā sucittaṃ vatthābharaṇehi vibhūsitvā sumaṇḍitapasāditaṃ katvā. Aṭṭhāsiṃ vesidvāramhi, luddo pāsamivoḍḍiyāti migaluddo viya migānaṃ bandhanatthāya daṇḍavākurādimigapāsaṃ, mārassa pāsabhūtaṃ yathāvuttaṃ mama kāyaṃ vesidvāramhi vesiyā gharadvāre oḍḍiyitvā aṭṭhāsiṃ.
Piḷandhanaṃ vidaṃsentī, guyhaṃ pakāsikaṃ bahunti ūrujaghanathanadassanādikaṃ guyhañceva pādajāṇusirādikaṃ pakāsañcāti guyhaṃ pakāsikañca bahuṃ nānappakāraṃ piḷandhanaṃ ābharaṇaṃ dassentī. Akāsiṃ vividhaṃ māyaṃ, ujjhagghantī bahuṃ jananti yobbanamadamattaṃ bahuṃ bālajanaṃ vippalambhetuṃ hasantī gandhamālāvatthābharaṇādīhi sarīrasabhāvapaṭicchādanena hasavilāsabhāvādīhi tehi ca vividhaṃ nānappakāraṃ vañcanaṃ akāsiṃ.
Sājja piṇḍaṃ caritvāna…pe… avitakkassa lābhinīti sā ahaṃ evaṃ pamādavihārinī samānā ajja idāni ayyassa mahāmoggallānattherassa ovāde ṭhatvā sāsane pabbajitvā muṇḍā saṅghāṭipārutā hutvā piṇḍaṃ caritvāna bhikkhāhāraṃ bhuñjitvā nisinnā rukkhamūlamhi rukkhamūle vivittāsane nisinnā dutiyajjhānapādakassa aggaphalassa adhigamena avitakkassa lābhinī amhīti yojanā.
Sabbe yogāti kāmayogādayo cattāropi yogā. Samucchinnāti paṭhamamaggādinā yathārahaṃ sammadeva ucchinnā pahīnā. Sesaṃ vuttanayameva.

Vimalātherīgāthāvaṇṇanā niṭṭhitā.