3. Sīhātherīgāthāvaṇṇanā

Ayoniso manasikārāti-ādikā sīhāya theriyā gāthā Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde vesāliyaṃ sīhasenāpatino bhaginiyā dhītā hutvā nibbatti. Tassā “mātulassa nāmaṃ karomā”ti sīhāti nāmaṃ akaṃsu. Sā viññutaṃ patvā ekadivasaṃ satthārā sīhassa senāpatino dhamme desiyamāne taṃ dhammaṃ sutvā paṭiladdhasaddhā mātāpitaro anujānāpetvā pabbaji. Pabbajitvā ca vipassanaṃ ārabhitvāpi bahiddhā puthuttārammaṇe vidhāvantaṃ cittaṃ nivattetuṃ asakkontī satta saṃvaccharāni micchāvitakkehi bādhīyamānā cittassādaṃ alabhantī “kiṃ me iminā pāpajīvitena ubbandhitvā marissāmī”ti pāsaṃ gahetvā rukkhasākhāyaṃ laggitvā taṃ attano kaṇṭhe paṭimuñcantī pubbāciṇṇavasena vipassanāya cittaṃ abhinīhari, antimabhavikatāya pāsassa bandhanaṃ gīvaṭṭhāne ahosi, ñāṇassa paripākaṃ gatattā sā tāvadeva vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Arahattaṃ pattasamakālameva ca pāsabandho gīvato muccitvā vinivatti. Sā arahatte patiṭṭhitā udānavasena–
77. “Ayoniso manasikārā, kāmarāgena aṭṭitā;
ahosiṃ uddhatā pubbe, citte avasavattinī.
78. “Pariyuṭṭhitā klesehi, subhasaññānuvattinī;
samaṃ cittassa na labhiṃ, rāgacittavasānugā.
79. “Kisā paṇḍu vivaṇṇā ca, satta vassāni cārihaṃ;
nāhaṃ divā vā rattiṃ vā, sukhaṃ vindiṃ sudukkhitā.
80. “Tato rajjuṃ gahetvāna, pāvisiṃ vanamantaraṃ;
varaṃ me idha ubbandhaṃ, yañca hīnaṃ punācare.
81. “Daḷhapāsaṃ karitvāna, rukkhasākhāya bandhiya;
pakkhipiṃ pāsaṃ gīvāyaṃ, atha cittaṃ vimucci me”ti.–

Imā gāthā abhāsi.

Tattha ayoniso manasikārāti anupāyamanasikārena, asubhe subhanti vipallāsaggāhena. Kāmarāgena aṭṭitāti kāmaguṇesu chandarāgena pīḷitā. Ahosiṃ uddhatā pubbe, citte avasavattinīti pubbe mama citte mayhaṃ vase avattamāne uddhatā nānārammaṇe vikkhittacittā asamāhitā ahosiṃ.
Pariyuṭṭhitā klesehi, subhasaññānuvattinīti pariyuṭṭhānapattehi kāmarāgādikilesehi abhibhūtā rūpādīsu subhanti pavattāya kāmasaññāya anuvattanasīlā. Samaṃ cittassa na labhiṃ, rāgacittavasānugāti kāmarāgasampayuttacittassa vasaṃ anugacchantī īsakampi cittassa samaṃ cetosamathaṃ cittekaggataṃ na labhiṃ.
Kisā paṇḍu vivaṇṇā cāti evaṃ ukkaṇṭhitabhāvena kisā dhamanisanthatagattā uppaṇḍuppaṇḍukajātā tato eva vivaṇṇā vigatachavivaṇṇā ca hutvā. Satta vassānīti satta saṃvaccharāni. Cārihanti cariṃ ahaṃ. Nāhaṃ divā vā rattiṃ vā, sukhaṃ vindiṃ sudukkhitāti evamahaṃ sattasu saṃvaccharesu kilesadukkhena dukkhitā ekadāpi divā vā rattiṃ vā samaṇasukhaṃ na paṭilabhiṃ.
Tatoti kilesapariyuṭṭhānena samaṇasukhālābhabhāvato. Rajjuṃ gahetvāna pāvisiṃ, vanamantaranti pāsarajjuṃ ādāya vanantaraṃ pāvisiṃ. Kimatthaṃ pāvisīti ce āha– “varaṃ me idha ubbandhaṃ, yañca hīnaṃ punācare”ti yadahaṃ samaṇadhammaṃ kātuṃ asakkontī hīnaṃ gihibhāvaṃ puna ācare ācareyyaṃ anutiṭṭheyyaṃ, tato sataguṇena sahassaguṇena imasmiṃ vanantare ubbandhaṃ bandhitvā maraṇaṃ me varaṃ seṭṭhanti attho. Atha cittaṃ vimucci meti yadā rukkhasākhāya bandhapāsaṃ gīvāyaṃ pakkhipi, atha tadanantarameva vuṭṭhānagāminivipassanāmaggena ghaṭitattā maggapaṭipāṭiyā sabbāsavehi mama cittaṃ vimucci vimuttaṃ ahosīti.

Sīhātherīgāthāvaṇṇanā niṭṭhitā.