5. Nanduttarātherīgāthāvaṇṇanā

Aggiṃ candañcāti-ādikā nanduttarāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde kururaṭṭhe kammāsadhammanigame brāhmaṇakule nibbattitvā ekaccāni vijjāṭṭhānāni sippāyatanāni ca uggahetvā nigaṇṭhapabbajjaṃ upagantvā, vādappasutā jambusākhaṃ gahetvā bhaddākuṇḍalakesā viya jambudīpatale vicarantī mahāmoggallānattheraṃ upasaṅkamitvā pañhaṃ pucchitvā parājayaṃ pattā therassa ovāde ṭhatvā sāsane pabbajitvā samaṇadhammaṃ karontī na cirasseva saha paṭisambhidāhi arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā udānavasena–
87. “Aggiṃ candañca sūriyañca, devatā ca namassihaṃ;
nadītitthāni gantvāna, udakaṃ oruhāmihaṃ.
88. “Bahūvatasamādānā, aḍḍhaṃ sīsassa olikhiṃ;
chamāya seyyaṃ kappemi, rattiṃ bhattaṃ na bhuñjahaṃ.
89. “Vibhūsāmaṇḍanaratā, nhāpanucchādanehi ca;
upakāsiṃ imaṃ kāyaṃ, kāmarāgena aṭṭitā.
90. “Tato saddhaṃ labhitvāna, pabbajiṃ anagāriyaṃ;
disvā kāyaṃ yathābhūtaṃ, kāmarāgo samūhato.
91. “Sabbe bhavā samucchinnā, icchā ca patthanāpi ca;
sabbayogavisaṃyuttā, santiṃ pāpuṇi cetaso”ti.–

Imā pañca gāthā abhāsi.

Tattha aggiṃ candañca sūriyañca, devatā ca namassihanti aggippamukhā devāti indānaṃ devānaṃ ārādhanatthaṃ āhutiṃ paggahetvā aggiñca, māse māse sukkapakkhassa dutiyāya candañca, divase divase sāyaṃ pātaṃ sūriyañca, aññā ca bāhirā hiraññagabbhādayo devatā ca, visuddhimaggaṃ gavesantī namassihaṃ namakkāraṃ ahaṃ akāsiṃ. Nadītitthāni gantvāna, udakaṃ oruhāmihanti gaṅgādīnaṃ nadīnaṃ pūjātitthāni upagantvā sāyaṃ pātaṃ udakaṃ otarāmi udake nimujjitvā aṅgasiñcanaṃ karomi.
Bahūvatasamādānāti pañcātapatappanādi bahuvidhavatasamādānā. Gāthāsukhatthaṃ bahūti dīghakaraṇaṃ. Aḍḍhaṃ sīsassa olikhinti mayhaṃ sīsassa aḍḍhameva muṇḍemi. Keci “aḍḍhaṃ sīsassa olikhinti kesakalāpassa aḍḍhaṃ jaṭābandhanavasena bandhitvā aḍḍhaṃ vissajjesin”ti atthaṃ vadanti. Chamāya seyyaṃ kappemīti thaṇḍilasāyinī hutvā anantarahitāya bhūmiyā sayāmi. Rattiṃ bhattaṃ na bhuñjahanti rattūparatā hutvā rattiyaṃ bhojanaṃ na bhuñjiṃ.
Vibhūsāmaṇḍanaratāti cirakālaṃ attakilamathānuyogena kilantakāyā “evaṃ sarīrassa kilamanena natthi paññāsuddhi. Sace pana indriyānaṃ tosanavasena sarīrassa tappanena suddhi siyā”ti mantvā imaṃ kāyaṃ anuggaṇhantī vibhūsāyaṃ maṇḍane ca ratā vatthālaṅkārehi alaṅkaraṇe gandhamālādīhi maṇḍane ca abhiratā. Nhāpanucchādanehi cāti sambāhanādīni kāretvā nhāpanena ucchādanena ca. Upakāsiṃ imaṃ kāyanti imaṃ mama kāyaṃ anuggaṇhiṃ santappesiṃ. Kāmarāgena aṭṭitāti evaṃ kāyadaḷhībahulā hutvā ayonisomanasikārapaccayā pariyuṭṭhitena kāmarāgena aṭṭitā abhiṇhaṃ upaddutā ahosiṃ.
Tato saddhaṃ labhitvānāti evaṃ samādinnavatāni bhinditvā kāyadaḷhībahulā vādappasutā hutvā tattha tattha vicarantī tato pacchā aparabhāge mahāmoggallānattherassa santike laddhovādānusāsanā saddhaṃ paṭilabhitvā. Disvā kāyaṃ yathābhūtanti saha vipassanāya maggapaññāya imaṃ mama kāyaṃ yathābhūtaṃ disvā anāgāmimaggena sabbaso kāmarāgo samūhato. Tato paraṃ aggamaggena sabbe bhavā samucchinnā, icchā ca patthanāpi cāti paccuppannavisayābhilāsasaṅkhātā icchā ca āyatibhavābhilāsasaṅkhātā patthanāpi sabbe bhavāpi samucchinnāti yojanā Santiṃ pāpuṇi cetasoti accantaṃ santiṃ arahattaphalaṃ pāpuṇiṃ adhigacchinti attho.

Nanduttarātherīgāthāvaṇṇanā niṭṭhitā.