6. Mittākāḷītherīgāthāvaṇṇanā

Saddhāya pabbajitvānāti-ādikā mittākāḷiyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī imasmiṃ buddhuppāde kururaṭṭhe kammāsadhammanigame brāhmaṇakule nibbattitvā viññutaṃ pattā mahāsatipaṭṭhānadesanāya paṭiladdhasaddhā bhikkhunīsu pabbajitvā satta saṃvaccharāni lābhasakkāragiddhikā hutvā samaṇadhammaṃ karontī tattha tattha vicaritvā aparabhāge yoniso ummujjantī saṃvegajātā hutvā vipassanaṃ paṭṭhapetvā na cirasseva saha paṭisambhidāhi arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā udānavasena–
92. “Saddhāya pabbajitvāna, agārasmānagāriyaṃ;
vicariṃhaṃ tena tena, lābhasakkāra-ussukā.
93. “Riñcitvā paramaṃ atthaṃ, hīnamatthaṃ asevihaṃ;
kilesānaṃ vasaṃ gantvā, sāmaññatthaṃ na bujjhihaṃ.
94. “Tassā me ahu saṃvego, nisinnāya vihārake;
ummaggapaṭipannāmhi, taṇhāya vasamāgatā.
95. “Appakaṃ jīvitaṃ mayhaṃ, jarā byādhi ca maddati;
purāyaṃ bhijjati kāyo, na me kālo pamajjituṃ.
96. “Yathābhūtamavekkhantī, khandhānaṃ udayabbayaṃ;
vimuttacittā uṭṭhāsiṃ, kataṃ buddhassa sāsanan”ti.– Imā gāthā abhāsi.
Tattha vicariṃhaṃ tena tena, lābhasakkāra-ussukāti lābhe ca sakkāre ca ussukā yuttappayuttā hutvā tena tena bāhusaccadhammakathādinā lābhuppādahetunā vicariṃ ahaṃ.
Riñcitvā paramaṃ atthanti jhānavipassanāmaggaphalādiṃ uttamaṃ atthaṃ jahitvā chaḍḍetvā. Hīnamatthaṃ asevihanti catupaccayasaṅkhāta-āmisabhāvato hīnaṃ lāmakaṃ atthaṃ ayoniso pariyesanāya paṭiseviṃ ahaṃ. Kilesānaṃ vasaṃ gantvāti mānamadataṇhādīnaṃ kilesānaṃ vasaṃ upagantvā sāmaññatthaṃ samaṇakiccaṃ na bujjhiṃ na jāniṃ ahaṃ.
Nisinnāya vihāraketi mama vasanaka-ovarake nisinnāya ahu saṃvego. Kathanti ce, āha “ummaggapaṭipannāmhī”ti. Tattha ummaggapaṭipannāmhīti yāvadeva anupādāya parinibbānatthamidaṃ sāsanaṃ, tattha sāsane pabbajitvā kammaṭṭhānaṃ amanasikarontī tassa ummaggapaṭipannā amhīti. Taṇhāya vasamāgatāti paccayuppādanataṇhāya vasaṃ upagatā.
Appakaṃ jīvitaṃ mayhanti paricchinnakālā vajjitato bahūpaddavato ca mama jīvitaṃ appakaṃ parittaṃ lahukaṃ. Jarā byādhi ca maddatīti tañca samantato āpatitvā nippothentā pabbatā viya jarā byādhi ca maddati nimmathati. “Maddare”tipi pāṭho. Purāyaṃ bhijjati kāyoti ayaṃ kāyo bhijjati purā. Yasmā tassa ekaṃsiko bhedo, tasmā na me kālo pamajjituṃ ayaṃ kālo aṭṭhakkhaṇavajjito navamo khaṇo, so pamajjituṃ na yuttoti tassāhuṃ saṃvegoti yojanā.
Yathābhūtamavekkhantīti evaṃ jātasaṃvegā vipassanaṃ paṭṭhapetvā aniccādimanasikārena yathābhūtamavekkhantī. Kiṃ avekkhantīti āha “khandhānaṃ udayabbayan”ti. “Avijjāsamudayā rūpasamudayo”ti-ādinā (paṭi. ma. 1.50) samapaññāsappabhedānaṃ pañcannaṃ upādānakkhandhānaṃ uppādanirodhañca udayabbayānupassanāya avekkhantī vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā sabbaso kilesehi ca bhavehi ca vimuttacittā uṭṭhāsiṃ, ubhato uṭṭhānena maggena bhavattayato cāti vuṭṭhitā ahosiṃ. Sesaṃ vuttanayameva.

Mittākāḷītherīgāthāvaṇṇanā niṭṭhitā.