8. Soṇātherīgāthāvaṇṇanā

Dasa putte vijāyitvāti-ādikā soṇāya theriyā gāthā. Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ āraddhavīriyānaṃ bhikkhunīnaṃ aggaṭṭhāne ṭhapentaṃ disvā, adhikārakammaṃ katvā sayampi taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ puññāni katvā, tato cutā kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbattitvā vayappattā patikulaṃ gatā dasa puttadhītaro labhitvā bahuputtikāti paññāyittha. Sā sāmike pabbajite vayappatte puttadhītaro gharāvāse patiṭṭhāpetvā sabbaṃ dhanaṃ puttānaṃ vibhajitvā adāsi, na kiñci attano ṭhapesi. Taṃ puttā ca dhītaro ca katipāhameva upaṭṭhahitvā paribhavaṃ akaṃsu. Sā “kiṃ mayhaṃ imehi paribhavāya ghare vasantiyā”ti bhikkhuniyo upasaṅkamitvā pabbajjaṃ yāci. Taṃ bhikkhuniyo pabbājesuṃ. Sā laddhūpasampadā “ahaṃ mahallikākāle pabbajitvā appamattāya bhavitabban”ti bhikkhunīnaṃ vattapaṭivattaṃ karontī “sabbarattiṃ samaṇadhammaṃ karissāmī”ti heṭṭhāpāsāde ekathambhaṃ hatthena gahetvā taṃ avijahamānā samaṇadhammaṃ karontī caṅkamamānāpi “andhakāre ṭhāne rukkhādīsu yattha katthaci me sīsaṃ paṭihaññeyyā”ti rukkhaṃ hatthena gahetvā taṃ avijahamānāva samaṇadhammaṃ karoti. Tato paṭṭhāya sā āraddhavīriyatāya pākaṭā ahosi. Satthā tassā ñāṇaparipākaṃ disvā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā sammukhe nisinno viya attānaṃ dassetvā–
“Yo ca vassasataṃ jīve, apassaṃ dhammamuttamaṃ;
ekāhaṃ jīvitaṃ seyyo, passato dhammamuttaman”ti. (Dha. pa. 115)–

Gāthaṃ abhāsi. Sā gāthāpariyosāne arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.3.220-243)–

“Padumuttaro nāma jino, sabbadhammāna pāragū;
ito satasahassamhi, kappe uppajji nāyako.
“Tadā seṭṭhikule jātā, sukhitā pūjitā piyā;
upetvā taṃ munivaraṃ, assosiṃ madhuraṃ vacaṃ.
“Āraddhavīriyānaggaṃ, vaṇṇesi bhikkhuniṃ jino;
taṃ sutvā muditā hutvā, kāraṃ katvāna satthuno.
“Abhivādiya sambuddhaṃ, ṭhānaṃ taṃ patthayiṃ tadā;
anumodi mahāvīro, sijjhataṃ paṇidhī tava.
“Satasahassito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
“Tassa dhammesu dāyādā, orasā dhammanimmitā;
soṇāti nāma nāmena, hessati satthu sāvikā.
“Taṃ sutvā muditā hutvā, yāvajīvaṃ tadā jinaṃ;
mettacittā paricariṃ, paccayehi vināyakaṃ.
“Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
“Pacchime ca bhave dāni, jātā seṭṭhikule ahaṃ;
sāvatthiyaṃ puravare, iddhe phīte mahaddhane.
“Yadā ca yobbanappattā, gantvā patikulaṃ ahaṃ;
dasa puttāni ajaniṃ, surūpāni visesato.
“Sukhedhitā ca te sabbe, jananettamanoharā;
amittānampi rucitā, mama pageva te siyā.
“Tato mayhaṃ akāmāya, dasaputtapurakkhato;
pabbajittha sa me bhattā, devadevassa sāsane.
“Tadekikā vicintesiṃ, jīvitenālamatthu me;
cattāya patiputtehi, vuḍḍhāya ca varākiyā.
“Ahampi tattha gacchissaṃ, sampatto yattha me pati;
evāhaṃ cintayitvāna, pabbajiṃ anagāriyaṃ.
“Tato ca maṃ bhikkhuniyo, ekaṃ bhikkhunupassaye;
vihāya gacchumovādaṃ, tāpehi udakaṃ iti.
“Tadā udakamāhitvā, okiritvāna kumbhiyā;
culle ṭhapetvā āsīnā, tato cittaṃ samādahiṃ.
“Khandhe aniccato disvā, dukkhato ca anattato;
khepetvā āsave sabbe, arahattamapāpuṇiṃ.
“Tadāgantvā bhikkhuniyo, uṇhodakamapucchisuṃ;
tejodhātumadhiṭṭhāya, khippaṃ santāpayiṃ jalaṃ.
“Vimhitā tā jinavaraṃ, etamatthamasāvayuṃ;
taṃ sutvā mudito nātho, imaṃ gāthaṃ abhāsatha.
“Yo ca vassasataṃ jīve, kusīto hīnavīriyo;
ekāhaṃ jīvitaṃ seyyo, vīriyamārabhato daḷhaṃ.
“Ārādhito mahāvīro, mayā suppaṭipattiyā;
āraddhavīriyānaggaṃ, mamāha sa mahāmuni.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
atha naṃ bhagavā bhikkhuniyo paṭipāṭiyā ṭhānantare ṭhapento āraddhavīriyānaṃ aggaṭṭhāne ṭhapesi; sā ekadivasaṃ attano paṭipattiṃ paccavekkhitvā udānavasena–
102. “dasa putte vijāyitvā, asmiṃ rūpasamussaye;
tatohaṃ dubbalā jiṇṇā, bhikkhuniṃ upasaṅkamiṃ.
103. “Sā me dhammamadesesi, khandhāyatanadhātuyo;
tassā dhammaṃ suṇitvāna, kese chetvāna pabbajiṃ.
104. “Tassā me sikkhamānāya, dibbacakkhu visodhitaṃ;
pubbenivāsaṃ jānāmi, yattha me vusitaṃ pure.
105. “Animittañca bhāvemi, ekaggā susamāhitā;
anantarāvimokkhāsiṃ, anupādāya nibbutā.
106. “Pañcakkhandhā pariññātā, tiṭṭhanti chinnamūlakā;
dhi tavatthu jare jamme, natthi dāni punabbhavo”ti.– Imā gāthā abhāsi.
Tattha rūpasamussayeti rūpasaṅkhāte samussaye. Ayañhi rūpasaddo “cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇan”ti-ādīsu (saṃ. ni. 4.60) rūpāyatane āgato. “Yaṃkiñci rūpaṃ atītānāgatapaccuppannan”ti-ādīsu (a. ni. 4.181) rūpakkhandhe. “Piyarūpe sātarūpe rajjatī”ti-ādīsu (ma. ni. 1.409) sabhāve. “Bahiddhā rūpāni passatī”ti-ādīsu (dī. ni. 3.338; a. ni. 1.427-434) kasiṇāyatane. “Rūpī rūpāni passatī”ti-ādīsu (dī. ni. 3.339; a. ni. 1.435-442) rūpajhāne. “Aṭṭhiñca paṭicca nhāruñca paṭicca maṃsañca paṭicca cammañca paṭicca ākāso parivārito rūpantveva saṅkhaṃ gacchatī”ti-ādīsu (ma. ni. 1.306) rūpakāye. Idhāpi rūpakāyeva daṭṭhabbo. Samussayasaddopi aṭṭhīnaṃ sarīrassa pariyāyo. “Satanti samussayā”ti-ādīsu aṭṭhisarīrapariyāye. “Āturaṃ asuciṃ pūtiṃ, passa nande samussayan”ti-ādīsu (theragā. 19) sarīre. Idhāpi sarīre eva daṭṭhabbo. Tena vuttaṃ– “rūpasamussaye”ti, rūpasaṅkhāte samussaye sarīreti attho. Ṭhatvāti vacanaseso. Asmiṃ rūpasamussayeti hi imasmiṃ rūpasamussaye ṭhatvā imaṃ rūpakāyaṃ nissāya dasa putte vijāyitvāti yojanā. Tatoti tasmā dasaputtavijāyanahetu. Sā hi paṭhamavayaṃ atikkamitvā puttake vijāyantī anukkamena dubbalasarīrā jarājiṇṇā ca ahosi. Tena vuttaṃ “tatohaṃ dubbalā jiṇṇā”ti.
Tassāti tato, tassāti vā tassā santike. Puna tassāti karaṇe sāmivacanaṃ, tāyāti attho. Sikkhamānāyāti tissopi sikkhā sikkhamānā.
Anantarāvimokkhāsinti aggamaggassa anantarā uppannavimokkhā āsiṃ. Rūpī rūpāni passatīti-ādayo hi aṭṭhapi vimokkhā anantaravimokkhā nāma na honti. Maggānantaraṃ anuppattā hi phalavimokkhā phalasamāpattikāle pavattamānāpi paṭhamamaggānantarameva samuppattito taṃ upādāya anantaravimokkhā nāma, yathā maggasamādhi ānantarikasamādhīti vuccati. Anupādāya nibbutāti rūpādīsu kiñcipi aggahetvā kilesaparinibbānena nibbutā āsiṃ.
Evaṃ vijjāttayaṃ vibhāvetvā arahattaphalena kūṭaṃ gaṇhantī udānetvā, idāni jarāya cirakālaṃ upaddutasarīraṃ vigarahantī saha vatthunā tassa samatikkantabhāvaṃ vibhāvetuṃ “pañcakkhandhā pariññātā”ti osānagāthamāha. Tattha dhi tavatthu jare jammeti aṅgānaṃ sithilabhāvakaraṇādinā jare jamme lāmake hīne tava tuyhaṃ dhi atthu dhikāro hotu. Natthi dāni punabbhavoti tasmā tvaṃ mayā atikkantā abhibhūtāsīti adhippāyo.

Soṇātherīgāthāvaṇṇanā niṭṭhitā.