9. Bhaddākuṇḍalakesātherīgāthāvaṇṇanā

Lūnakesīti-ādikā bhaddāya kuṇḍalakesāya theriyā gāthā. Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ khippābhiññānaṃ aggaṭṭhāne ṭhapentaṃ disvā, adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ puññāni katvā kappasatasahassaṃ devamanussesu saṃsaritvā kassapabuddhakāle kikissa kāsirañño gehe sattannaṃ bhaginīnaṃ abbhantarā hutvā, vīsati vassasahassāni dasa sīlāni samādāya komāribrahmacariyaṃ carantī saṅghassa vasanapariveṇaṃ kāretvā, ekaṃ buddhantaraṃ sugatīsuyeva saṃsaritvā imasmiṃ buddhuppāde rājagahe seṭṭhikule nibbatti. Bhaddātissā nāmaṃ ahosi. Sā mahatā parivārena vaḍḍhamānā vayappattā, tasmiṃyeva nagare purohitassa puttaṃ sattukaṃ nāma coraṃ sahoḍḍhaṃ gahetvā rājāṇāya nagaraguttikena māretuṃ āghātanaṃ niyyamānaṃ, sīhapañjarena olokentī disvā paṭibaddhacittā hutvā sace taṃ labhāmi, jīvissāmi; no ce, marissāmīti sayane adhomukhī nipajji.
Athassā pitā taṃ pavattiṃ sutvā ekadhītutāya balavasineho sahassalañjaṃ datvā upāyeneva coraṃ vissajjāpetvā gandhodakena nhāpetvā sabbābharaṇapaṭimaṇḍitaṃ kāretvā pāsādaṃ pesesi. Bhaddāpi paripuṇṇamanorathā atirekālaṅkārena alaṅkaritvā taṃ paricarati. Sattuko katipāhaṃ vītināmetvā tassā ābharaṇesu uppannalobho bhadde, ahaṃ nagaraguttikena gahitamattova corapapāte adhivatthāya devatāya “sacāhaṃ jīvitaṃ labhāmi, tuyhaṃ balikammaṃ upasaṃharissāmī”ti patthanaṃ āyāciṃ, tasmā balikammaṃ sajjāpehīti. Sā “tassa manaṃ pūressāmī”ti balikammaṃ sajjāpetvā sabbābharaṇavibhūsitā sāmikena saddhiṃ ekaṃ yānaṃ abhiruyha “devatāya balikammaṃ karissāmī”ti corapapātaṃ abhiruhituṃ āraddhā.
Sattuko cintesi– “sabbesu abhiruhantesu imissā ābharaṇaṃ gahetuṃ na sakkā”ti parivārajanaṃ tattheva ṭhapetvā tameva balibhājanaṃ gāhāpetvā pabbataṃ abhiruhanto tāya saddhiṃ piyakathaṃ na kathesi. Sā iṅgiteneva tassādhippāyaṃ aññāsi. Sattuko, “bhadde, tava uttarasāṭakaṃ omuñcitvā kāyārūḷhapasādhanaṃ bhaṇḍikaṃ karohī”ti. Sā, “sāmi, mayhaṃ ko aparādho”ti? “Kiṃ nu maṃ, bāle,‘balikammatthaṃ āgato’ti saññaṃ karosi? Balikammāpadesena pana tava ābharaṇaṃ gahetuṃ āgato”ti. “Kassa pana, ayya, pasādhanaṃ, kassa ahan”ti? “Nāhaṃ etaṃ vibhāgaṃ jānāmī”ti “Hotu, ayya, ekaṃ pana me adhippāyaṃ pūrehi, alaṅkataniyāmena ca āliṅgituṃ dehī”ti. So “sādhū”ti sampaṭicchi. Sā tena sampaṭicchitabhāvaṃ ñatvā purato āliṅgitvā pacchato āliṅgantī viya pabbatapapāte pātesi. So patitvā cuṇṇavicuṇṇaṃ ahosi. Tāya kataṃ acchariyaṃ disvā pabbate adhivatthā devatā kosallaṃ vibhāventī imā gāthā abhāsi–
“Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;
itthīpi paṇḍitā hoti, tattha tattha vicakkhaṇā.
“Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;
itthīpi paṇḍitā hoti, lahuṃ atthavicintikā”ti. (Apa. therī. 2.3.31-32).
Tato bhaddā cintesi– “na sakkā mayā iminā niyāmena gehaṃ gantuṃ, itova gantvā ekaṃ pabbajjaṃ pabbajissāmī”ti nigaṇṭhārāmaṃ gantvā nigaṇṭhe pabbajjaṃ yāci. Atha naṃ te āhaṃsu– “kena niyāmena pabbajjā hotū”ti? “Yaṃ tumhākaṃ pabbajjāya uttamaṃ, tadeva karothā”ti. Te “sādhū”ti tassā tālaṭṭhinā kese luñcitvā pabbājesuṃ. Puna kesā vaḍḍhantā kuṇḍalāvaṭṭā hutvā vaḍḍhesuṃ. Tato paṭṭhāya sā kuṇḍalakesāti nāma jātā. Sā tattha uggahetabbaṃ samayaṃ vādamaggañca uggahetvā “ettakaṃ nāma ime jānanti, ito uttari viseso natthī”ti ñatvā tato apakkamitvā yattha yattha paṇḍitā atthi, tattha tattha gantvā tesaṃ jānanasippaṃ uggahetvā attanā saddhiṃ kathetuṃ samatthaṃ adisvā yaṃ yaṃ gāmaṃ vā nigamaṃ vā pavisati, tassa dvāre vālukārāsiṃ katvā tattha jambusākhaṃ ṭhapetvā “yo mama vādaṃ āropetuṃ sakkoti, so imaṃ sākhaṃ maddatū”ti samīpe ṭhitadārakānaṃ saññaṃ datvā vasanaṭṭhānaṃ gacchati. Sattāhampi jambusākhāya tatheva ṭhitāya taṃ gahetvā pakkamati.
Tena ca samayena amhākaṃ bhagavā loke uppajjitvā pavattitavaradhammacakko anupubbena sāvatthiṃ upanissāya jetavane viharati. Kuṇḍalakesāpi vuttanayena gāmanigamarājadhānīsu vicarantī sāvatthiṃ patvā nagaradvāre vālukārāsimhi jambusākhaṃ ṭhapetvā dārakānaṃ saññaṃ datvā sāvatthiṃ pāvisi.
Athāyasmā dhammasenāpati ekakova nagaraṃ pavisanto taṃ sākhaṃ disvā taṃ dametukāmo dārake pucchi– “kasmāyaṃ sākhā evaṃ ṭhapitā”ti? Dārakā tamatthaṃ ārocesuṃ. Thero “yadi evaṃ imaṃ sākhaṃ maddathā”ti āha. Dārakā taṃ maddiṃsu. Kuṇḍalakesā katabhattakiccā nagarato nikkhamantī taṃ sākhaṃ madditaṃ disvā “kenidaṃ madditan”ti pucchitvā therena maddāpitabhāvaṃ ñatvā “apakkhiko vādo na sobhatī”ti sāvatthiṃ pavisitvā vīthito vīthiṃ vicarantī “passeyyātha samaṇehi sakyaputtiyehi saddhiṃ mayhaṃ vādan”ti ugghosetvā mahājanaparivutā aññatarasmiṃ rukkhamūle nisinnaṃ dhammasenāpatiṃ upasaṅkamitvā paṭisanthāraṃ katvā ekamantaṃ ṭhitā “kiṃ tumhehi mama jambusākhā maddāpitā”ti pucchi. “Āma, mayā maddāpitā”ti. “Evaṃ sante tumhehi saddhiṃ mayhaṃ vādo hotū”ti. “Hotu, bhadde”ti. “Kassa pucchā, kassa vissajjanā”ti? “Pucchā nāma amhākaṃ pattā, tvaṃ yaṃ attano jānanakaṃ pucchā”ti. Sā sabbameva attano jānanakaṃ vādaṃ pucchi. Thero taṃ sabbaṃ vissajjesi. Sā upari pucchitabbaṃ ajānantī tuṇhī ahosi. Atha naṃ thero āha– “tayā bahuṃ pucchitaṃ, mayampi taṃ ekaṃ pañhaṃ pucchāmā”ti. “Pucchatha, bhante”ti. Thero “ekaṃ nāma kin”ti imaṃ pañhaṃ pucchi. Kuṇḍalakesā neva antaṃ na koṭiṃ passantī andhakāraṃ paviṭṭhā viya hutvā “na jānāmi, bhante”ti āha. “Tvaṃ ettakampi ajānantī aññaṃ kiṃ jānissasī”ti vatvā dhammaṃ desesi. Sā therassa pādesu patitvā, “bhante, tumhe saraṇaṃ gacchāmī”ti āha. “Mā maṃ tvaṃ, bhadde, saraṇaṃ gaccha, sadevake loke aggapuggalaṃ bhagavantameva saraṇaṃ gacchā”ti. “Evaṃ karissāmi, bhante”ti sā sāyanhasamaye dhammadesanāvelāyaṃ satthu santikaṃ gantvā pañcapatiṭṭhitena vanditvā ekamantaṃ aṭṭhāsi. Satthā tassā ñāṇaparipākaṃ ñatvā–
“Sahassamapi ce gāthā, anatthapadasaṃhitā;
ekaṃ gāthāpadaṃ seyyo, yaṃ sutvā supasammatī”ti.–

Imaṃ gāthamāha. Gāthāpariyosāne yathāṭhitāva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.3.1-54)–

“Padumuttaro nāma jino, sabbadhammāna pāragū;
ito satasahassamhi, kappe uppajji nāyako.
“Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;
nānāratanapajjote, mahāsukhasamappitā.
“Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;
tato jātappasādāhaṃ, upesiṃ saraṇaṃ jinaṃ.
“Tadā mahākāruṇiko, padumuttaranāmako;
khippābhiññānamagganti, ṭhapesi bhikkhuniṃ subhaṃ.
“Taṃ sutvā muditā hutvā, dānaṃ datvā mahesino;
nipacca sirasā pāde, taṃ ṭhānamabhipatthayiṃ.
“Anumodi mahāvīro, bhadde yaṃ tebhipatthitaṃ;
samijjhissati taṃ sabbaṃ, sukhinī hohi nibbutā.
“Satasahassito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
“Tassa dhammesu dāyādā, orasā dhammanimmitā;
bhaddākuṇḍalakesāti, hessati satthu sāvikā.
“Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
“Tato cutā yāmamagaṃ, tatohaṃ tusitaṃ gatā;
tato ca nimmānaratiṃ, vasavattipuraṃ tato.
“Yattha yatthūpapajjāmi, tassa kammassa vāhasā;
tattha tattheva rājūnaṃ, mahesittamakārayiṃ.
“Tato cutā manussesu, rājūnaṃ cakkavattinaṃ;
maṇḍalīnañca rājūnaṃ, mahesittamakārayiṃ.
“Sampattiṃ anubhotvāna, devesu mānusesu ca;
sabbattha sukhitā hutvā, nekakappesu saṃsariṃ.
“Imamhi bhaddake kappe, brahmabandhu mahāyaso;
kassapo nāma gottena, uppajji vadataṃ varo.
“Upaṭṭhāko mahesissa, tadā āsi narissaro;
kāsirājā kikī nāma, bārāṇasipuruttame.
“Tassa dhītā catutthāsiṃ, bhikkhudāyīti vissutā;
dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.
“Anujāni na no tāto, agāreva tadā mayaṃ;
vīsavassasahassāni, vicarimha atanditā.
“Komāribrahmacariyaṃ, rājakaññā sukhedhitā;
buddhopaṭṭhānaniratā, muditā satta dhītaro.
“Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;
dhammā ceva sudhammā ca, sattamī saṅghadāyikā.
“Khemā uppalavaṇṇā ca, paṭācārā ahaṃ tadā;
kisāgotamī dhammadinnā, visākhā hoti sattamī.
“Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
“Pacchime ca bhave dāni, giribbajapuruttame;
jātā seṭṭhikule phīte, yadāhaṃ yobbane ṭhitā.
“Coraṃ vadhatthaṃ nīyantaṃ, disvā rattā tahiṃ ahaṃ;
pitā me taṃ sahassena, mocayitvā vadhā tato.
“Adāsi tassa maṃ tāto, viditvāna manaṃ mama;
tassāhamāsiṃ visaṭṭhā, atīva dayitā hitā.
“So me bhūsanalobhena, balimajjhāsayo diso;
corappapātaṃ netvāna, pabbataṃ cetayī vadhaṃ.
“Tadāhaṃ paṇamitvāna, sattukaṃ sukatañjalī;
rakkhantī attano pāṇaṃ, idaṃ vacanamabraviṃ.
“Idaṃ suvaṇṇakeyūraṃ, muttā veḷuriyā bahū;
sabbaṃ harassu bhaddante, mañca dāsīti sāvaya.
“Oropayassu kalyāṇī, mā bāḷhaṃ paridevasi;
na cāhaṃ abhijānāmi, ahantvā dhanamābhataṃ.
“Yato sarāmi attānaṃ, yato pattosmi viññutaṃ;
na cāhaṃ abhijānāmi, aññaṃ piyataraṃ tayā.
“Ehi taṃ upagūhissaṃ, katvāna taṃ padakkhiṇaṃ;
na ca dāni puno atthi, mama tuyhañca saṅgamo.
“Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;
itthīpi paṇḍitā hoti, tattha tattha vicakkhaṇā.
“Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;
itthīpi paṇḍitā hoti, lahuṃ atthavicintikā.
“Lahuñca vata khippañca, nikaṭṭhe samacetayiṃ;
migaṃ uṇṇā yathā evaṃ, tadāhaṃ sattukaṃ vadhiṃ.
“Yo ca uppatitaṃ atthaṃ, na khippamanubujjhati;
so haññate mandamati, corova girigabbhare.
“Yo ca uppatitaṃ atthaṃ, khippameva nibodhati;
muccate sattusambādhā, tadāhaṃ sattukā yathā.
“Tadāhaṃ pātayitvāna, giriduggamhi sattukaṃ;
santikaṃ setavatthānaṃ, upetvā pabbajiṃ ahaṃ.
“Saṇḍāsena ca kese me, luñcitvā sabbaso tadā;
pabbajitvāna samayaṃ, ācikkhiṃsu nirantaraṃ.
“Tato taṃ uggahetvāhaṃ, nisīditvāna ekikā;
samayaṃ taṃ vicintesiṃ, suvāno mānusaṃ karaṃ.
“Chinnaṃ gayha samīpe me, pātayitvā apakkami;
disvā nimittamalabhiṃ, hatthaṃ taṃ puḷavākulaṃ.
“Tato uṭṭhāya saṃviggā, apucchiṃ sahadhammike;
te avocuṃ vijānanti, taṃ atthaṃ sakyabhikkhavo.
“Sāhaṃ tamatthaṃ pucchissaṃ, upetvā buddhasāvake;
te mamādāya gacchiṃsu, buddhaseṭṭhassa santikaṃ.
“So me dhammamadesesi, khandhāyatanadhātuyo;
asubhāniccadukkhāti, anattāti ca nāyako.
“Tassa dhammaṃ suṇitvāhaṃ, dhammacakkhuṃ visodhayiṃ;
tato viññātasaddhammā, pabbajjaṃ upasampadaṃ.
“Āyācito tadā āha, ehi bhaddeti nāyako;
tadāhaṃ upasampannā, parittaṃ toyamaddasaṃ.
“Pādapakkhālanenāhaṃ, ñatvā sa-udayabbayaṃ;
tathā sabbepi saṅkhāre, īdisaṃ cintayiṃ tadā.
“Tato cittaṃ vimucci me, anupādāya sabbaso;
khippābhiññānamaggaṃ me, tadā paññāpayī jino.
“Iddhīsu ca vasī homi, dibbāya sotadhātuyā;
paracittāni jānāmi, satthusāsanakārikā.
“Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.
“Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
ohito garuko bhāro, bhavanetti samūhatā.
“Yassatthāya pabbajitā, agārasmānagāriyaṃ;
so me attho anuppatto, sabbasaṃyojanakkhayo.
“Atthadhammaniruttīsu, paṭibhāne tatheva ca;
ñāṇaṃ me vimalaṃ suddhaṃ, buddhaseṭṭhassa sāsane.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā tāvadeva pabbajjaṃ yāci; satthā tassā pabbajjaṃ anujāni; sā bhikkhunupassayaṃ gantvāna pabbajitvā phalasukhena nibbānasukhena ca vītināmentī attano paṭipattiṃ paccavekkhitvā udānavasena–
107. “lūnakesī paṅkadharī, ekasāṭī pure cariṃ;
avajje vajjamatinī, vajje cāvajjadassinī.
108. “Divāvihārā nikkhamma, gijjhakūṭamhi pabbate;
addasaṃ virajaṃ buddhaṃ, bhikkhusaṅghapurakkhataṃ.
109. “Nihacca jāṇuṃ vanditvā, sammukhā añjaliṃ akaṃ;
ehi bhaddeti maṃ avaca, sā me āsūpasampadā.
110. “Ciṇṇā aṅgā ca magadhā, vajjī kāsī ca kosalā;
anakā paṇṇāsa vassāni, raṭṭhapiṇḍaṃ abhuñjahaṃ.
111. “Puññaṃ vata pasavi bahuṃ, sappañño vatāyaṃ upāsako;
yo bhaddāya cīvaraṃ adāsi, vippamuttāya sabbaganthehī”ti.–

Imā gāthā abhāsi.

Tattha lūnakesīti lūnā luñcitā kesā mayhanti lūnakesī, nigaṇṭhesu pabbajjāya tālaṭṭhinā luñcitakesā, taṃ sandhāya vadati. Paṅkadharīti dantakaṭṭhassa akhādanena dantesu malapaṅkadhāraṇato paṅkadharī. Ekasāṭīti nigaṇṭhacārittavasena ekasāṭikā. Pure carinti pubbe nigaṇṭhī hutvā evaṃ vicariṃ. Avajje vajjamatinīti nhānucchādanadantakaṭṭhakhādanādike anavajje sāvajjasaññī. Vajje cāvajjadassinīti mānamakkhapalāsavipallāsādike sāvajje anavajjadiṭṭhī.
Divāvihārā nikkhammāti attano divāvihāraṭṭhānato nikkhamitvā. Ayampi ṭhitamajjhanhikavelāyaṃ therena samāgatā tassa pañhassa vissajjanena dhammadesanāya ca nihatamānadabbā pasannamānasā hutvā satthu santikaṃ upasaṅkamitukāmāva attano vasanaṭṭhānaṃ gantvā divāṭṭhāne nisīditvā sāyanhasamaye satthu santikaṃ upasaṅkamitvā.
Nihacca jāṇuṃ vanditvāti jāṇudvayaṃ pathaviyaṃ nihantvā patiṭṭhapetvā pañcapatiṭṭhitena vanditvā. Sammukhā añjaliṃ akanti satthu sammukhā dasanakhasamodhānasamujjalaṃ añjaliṃ akāsiṃ. Ehi, bhaddeti maṃ avaca, sā me āsūpasampadāti yaṃ maṃ bhagavā arahattaṃ patvā pabbajjañca upasampadañca yācitvā ṭhitaṃ “ehi, bhadde, bhikkhunupassayaṃ gantvā bhikkhunīnaṃ santike pabbaja upasampajjassū”ti avaca āṇāpesi. Sā satthu āṇā mayhaṃ upasampadāya kāraṇattā upasampadā āsi ahosi.
Ciṇṇāti-ādikā dve gāthā aññābyākaraṇagāthā. Tattha ciṇṇā aṅgā ca magadhāti ye ime aṅgā ca magadhā ca vajjī ca kāsī ca kosalā ca janapadā pubbe sāṇāya mayā raṭṭhapiṇḍaṃ bhuñjantiyā ciṇṇā caritā, tesuyeva satthārā samāgamato paṭṭhāya anaṇā niddosā apagatakilesā hutvā paññāsa saṃvaccharāni raṭṭhapiṇḍaṃ abhuñjiṃ ahaṃ.
Yena abhippasannamānasena upāsakena attano cīvaraṃ dinnaṃ, tassa puññavisesakittanamukhena aññaṃ byākarontī “puññaṃ vata pasavī bahun”ti osānagāthamāha. Sā suviññeyyāva.

Bhaddākuṇḍalakesātherīgāthāvaṇṇanā niṭṭhitā.