10. Paṭācārātherīgāthāvaṇṇanā

Naṅgalehi kasaṃ khettanti-ādikā paṭācārāya theriyā gāthā. Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā, ekadivasaṃ satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ vinayadharānaṃ aggaṭṭhāne ṭhapentaṃ disvā, adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Sā yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsarantī kassapabuddhakāle kikissa kāsirañño gehe paṭisandhiṃ gahetvā sattannaṃ bhaginīnaṃ abbhantarā hutvā vīsati vassasahassāni brahmacariyaṃ caritvā bhikkhusaṅghassa pariveṇaṃ akāsi. Sā tato cutā devaloke nibbattā, ekaṃ buddhantaraṃ dibbasampattiṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ seṭṭhigehe nibbattitvā vayappattā attano gehe ekena kammakārena saddhiṃ kilesasanthavaṃ akāsi. Taṃ mātāpitaro samajātikassa kumārassa dātuṃ divasaṃ saṇṭhapesuṃ. Taṃ ñatvā sā hatthasāraṃ gahetvā tena katasanthavena purisena saddhiṃ aggadvārena nikkhamitvā ekasmiṃ gāmake vasantī gabbhinī ahosi. Sā paripakke gabbhe “kiṃ idha anāthavāsena, kulagehaṃ gacchāma, sāmī”ti vatvā tasmiṃ “ajja gacchāma, sve gacchāmā”ti kālakkhepaṃ karonte “nāyaṃ bālo maṃ nessatī”ti tasmiṃ bahi gate gehe paṭisāmetabbaṃ paṭisāmetvā “kulagharaṃ gatāti mayhaṃ sāmikassa kathethā”ti paṭivissakagharavāsīnaṃ ācikkhitvā “ekikāva kulagharaṃ gamissāmī”ti maggaṃ paṭipajji So āgantvā gehe taṃ apassanto paṭivissake pucchitvā “kulagharaṃ gatā”ti sutvā “maṃ nissāya kuladhītā anāthā jātā”ti padānupadaṃ gantvā sampāpuṇi. Tassā antarāmagge eva gabbhavuṭṭhānaṃ ahosi. Sā pasutakālato paṭṭhāya paṭippassaddhagamanussukkā sāmikaṃ gahetvā nivatti. Dutiyavārampi gabbhinī ahosīti-ādi sabbaṃ purimanayeneva vitthāretabbaṃ.
Ayaṃ pana viseso– yadā tassā antarāmagge kammajavātā caliṃsu, tadā mahā-akālamegho udapādi. Samantato vijjulatāhi ādittaṃ viya meghathanitehi bhijjamānaṃ viya ca udakadhārānipātanirantaraṃ nabhaṃ ahosi. Sā taṃ disvā, “sāmi, me anovassakaṃ ṭhānaṃ jānāhī”ti āha. So ito cito ca olokento ekaṃ tiṇasañchannaṃ gumbaṃ disvā tattha gantvā hatthagatāya vāsiyā tasmiṃ gumbe daṇḍake chinditukāmo tiṇehi sañchāditavammikasīsante uṭṭhitarukkhadaṇḍakaṃ chindi. Tāvadeva ca naṃ tato vammikato nikkhamitvā ghoraviso āsīviso ḍaṃsi. So tattheva patitvā kālamakāsi. Sā mahādukkhaṃ anubhavantī tassa āgamanaṃ olokentī dvepi dārake vātavuṭṭhiṃ asahamāne viravante urantare katvā, dvīhi jāṇukehi dvīhi hatthehi ca bhūmiṃ uppīḷetvā yathāṭhitāva rattiṃ vītināmetvā vibhātāya rattiyā maṃsapesivaṇṇaṃ ekaṃ puttaṃ pilotikacumbaṭake nipajjāpetvā hatthehi urehi ca pariggahetvā, itaraṃ “ehi, tāta, pitā te ito gato”ti vatvā sāmikena gatamaggena gacchantī taṃ vammikasamīpe kālaṅkataṃ nisinnaṃ disvā “maṃ nissāya mama sāmiko mato”ti rodantī paridevantī sakalarattiṃ devena vuṭṭhattā jaṇṇukappamāṇaṃ thanappamāṇaṃ udakaṃ savantiṃ antarāmagge nadiṃ patvā, attano mandabuddhitāya dubbalatāya ca dvīhi dārakehi saddhiṃ udakaṃ otarituṃ avisahantī jeṭṭhaputtaṃ orimatīre ṭhapetvā itaraṃ ādāya paratīraṃ gantvā sākhābhaṅgaṃ attharitvā tattha pilotikacumbaṭake nipajjāpetvā “itarassa santikaṃ gamissāmī”ti bālaputtakaṃ pahātuṃ asakkontī punappunaṃ nivattitvā olokayamānā nadiṃ otarati.
Athassā nadīmajjhaṃ gatakāle eko seno taṃ dārakaṃ disvā “maṃsapesī”ti saññāya ākāsato bhassi. Sā taṃ disvā ubho hatthe ukkhipitvā “sūsū”ti tikkhattuṃ mahāsaddaṃ nicchāresi. Seno dūrabhāvena taṃ anādiyanto kumāraṃ gahetvā vehāsaṃ uppati. Orimatīre ṭhito putto ubho hatthe ukkhipitvā mahāsaddaṃ nicchārayamānaṃ disvā “maṃ sandhāya vadatī”ti saññāya vegena udake pati. Iti bālaputtako senena, jeṭṭhaputtako udakena hato. Sā “eko me putto senena gahito, eko udakena vūḷho, panthe me pati mato”ti rodantī paridevantī gacchantī sāvatthito āgacchantaṃ ekaṃ purisaṃ disvā pucchi– “kattha vāsikosi, tātā”ti? “Sāvatthivāsikomhi, ammā”ti. “Sāvatthiyaṃ asukavīthiyaṃ asukakulaṃ nāma atthi, taṃ jānāsi, tātā”ti? “Jānāmi, amma, taṃ pana mā pucchi, aññaṃ pucchā”ti. “Aññena me payojanaṃ natthi, tadeva pucchāmi, tātā”ti. “Amma, tvaṃ attano anācikkhituṃ na desi, ajja te sabbarattiṃ devo vassanto diṭṭho”ti? “Diṭṭho me, tāta, mayhameva so sabbarattiṃ vuṭṭho, taṃ kāraṇaṃ pacchā kathessāmi, etasmiṃ tāva me seṭṭhigehe pavattiṃ kathehī”ti. “Amma, ajja rattiyaṃ seṭṭhi ca bhariyā ca seṭṭhiputto cāti tayopi jane avattharamānaṃ gehaṃ pati, te ekacitakāyaṃ jhāyanti, svāyaṃ dhūmo paññāyati, ammā”ti. Sā tasmiṃ khaṇe nivatthavatthampi patamānaṃ na sañjāni. Sokummattattaṃ patvā jātarūpeneva–
“Ubho puttā kālaṅkatā, panthe mayhaṃ patī mato;
mātā pitā ca bhātā ca, ekacitamhi ḍayhare”ti. (Apa. therī 2.2.498)–

Vilapantī paribbhamati.

Tato paṭṭhāya tassā nivāsanamattenapi paṭena acaraṇato patitācārattā paṭācārātveva samaññā ahosi. Taṃ disvā manussā “gaccha, ummattike”ti keci kacavaraṃ matthake khipanti, aññe paṃsuṃ okiranti, apare leḍḍuṃ khipanti. Satthā jetavane mahāparisāmajjhe nisīditvā dhammaṃ desento taṃ tathā paribbhamantiṃ disvā ñāṇaparipākañca oloketvā yathā vihārābhimukhī āgacchati, tathā akāsi. Parisā taṃ disvā “imissā ummattikāya ito āgantuṃ mādatthā”ti āha. “Bhagavā mā naṃ vārayitthā”ti vatvā avidūraṭṭhānaṃ āgatakāle “satiṃ paṭilabha bhaginī”ti āha. Sā tāvadeva buddhānubhāvena satiṃ paṭilabhitvā nivatthavatthassa patitabhāvaṃ sallakkhetvā hirottappaṃ paccupaṭṭhapetvā ukkuṭikaṃ upanisajjāya nisīdi. Eko puriso uttarasāṭakaṃ khipi. Sā taṃ nivāsetvā satthāraṃ upasaṅkamitvā pañcapatiṭṭhitena vanditvā, “bhante, avassayo me hotha, ekaṃ me puttaṃ seno gaṇhi, eko udakena vūḷho, panthe pati mato, mātāpitaro bhātā ca gehena avatthaṭā matā ekacitakasmiṃ jhāyantī”ti sā sokakāraṇaṃ ācikkhi. Satthā “paṭācāre, mā cintayi, tava avassayo bhavituṃ samatthasseva santikaṃ āgatāsi. Yathā hi tvaṃ idāni puttādīnaṃ maraṇanimittaṃ assūni pavattesi, evaṃ anamatagge saṃsāre puttādīnaṃ maraṇahetu pavattitaṃ assu catunnaṃ mahāsamuddānaṃ udakato bahutaran”ti dassento–
“Catūsu samuddesu jalaṃ parittakaṃ, tato bahuṃ assujalaṃ anappakaṃ;
dukkhena phuṭṭhassa narassa socanā, kiṃ kāraṇā amma tuvaṃ pamajjasī”ti. (Dha. pa. aṭṭha. 1.112 paṭācārātherīvatthu)–

Gāthaṃ abhāsi.

Evaṃ satthari anamataggapariyāyakathaṃ (saṃ. ni. 2.125-126) kathente tassā soko tanutarabhāvaṃ agamāsi. Atha naṃ tanubhūtasokaṃ ñatvā “paṭācāre, puttādayo nāma paralokaṃ gacchantassa tāṇaṃ vā leṇaṃ vā saraṇaṃ vā bhavituṃ na sakkontī”ti vijjamānāpi te na santi eva, tasmā paṇḍitena attano sīlaṃ visodhetvā nibbānagāmimaggoyeva sādhetabboti dassento–
“Na santi puttā tāṇāya, na pitā nāpi bandhavā;
antakenādhipannassa, natthi ñātīsu tāṇatā.
“Etamatthavasaṃ ñatvā, paṇḍito sīlasaṃvuto;
nibbānagamanaṃ maggaṃ, khippameva visodhaye”ti. (Dha. pa. 288-289)–

Imāhi gāthāhi dhammaṃ desesi. Desanāvasāne paṭācārā sotāpattiphale patiṭṭhahitvā satthāraṃ pabbajjaṃ yāci. Satthā taṃ bhikkhunīnaṃ santikaṃ netvā pabbājesi. Sā laddhūpasampadā uparimaggatthāya vipassanāya kammaṃ karontī ekadivasaṃ ghaṭena udakaṃ ādāya pāde dhovantī udakaṃ āsiñci. Taṃ thokaṃ ṭhānaṃ gantvā pacchijji, dutiyavāraṃ āsittaṃ tato dūraṃ agamāsi, tatiyavāraṃ āsittaṃ tatopi dūrataraṃ agamāsi. Sā tadeva ārammaṇaṃ gahetvā tayo vaye paricchinditvā “mayā paṭhamaṃ āsitta-udakaṃ viya ime sattā paṭhamavayepi maranti, tato dūraṃ gataṃ dutiyavāraṃ āsittaṃ udakaṃ viya majjhimavayepi, tato dūrataraṃ gataṃ tatiyavāraṃ āsittaṃ udakaṃ viya pacchimavayepi marantiyevā”ti cintesi. Satthā gandhakuṭiyaṃ nisinnova obhāsaṃ pharitvā tassā sammukhe ṭhatvā kathento viya “evametaṃ, paṭācāre, sabbepime sattā maraṇadhammā, tasmā pañcannaṃ khandhānaṃ udayabbayaṃ apassantassa vassasataṃ jīvato taṃ passantassa ekāhampi ekakkhaṇampi jīvitaṃ seyyo”ti imamatthaṃ dassento–

“Yo ca vassasataṃ jīve, apassaṃ udayabbayaṃ;
ekāhaṃ jīvitaṃ seyyo, passato udayabbayan”ti. (Dha. pa. 113)–

Gāthamāha. Gāthāpariyosāne paṭācārā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.2.468-511)–

“Padumuttaro nāma jino, sabbadhammāna pāragū;
ito satasahassamhi, kappe uppajji nāyako.
“Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;
nānāratanapajjote, mahāsukhasamappitā.
“Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;
tato jātapasādāhaṃ, upesiṃ saraṇaṃ jinaṃ.
“Tato vinayadhārīnaṃ, aggaṃ vaṇṇesi nāyako;
bhikkhuniṃ lajjiniṃ tādiṃ, kappākappavisāradaṃ.
“Tadā muditacittāhaṃ, taṃ ṭhānamabhikaṅkhinī;
nimantetvā dasabalaṃ, sasaṅghaṃ lokanāyakaṃ.
“Bhojayitvāna sattāhaṃ, daditvāva ticīvaraṃ;
nipacca sirasā pāde, idaṃ vacanamabraviṃ.
“Yā tayā vaṇṇitā vīra, ito aṭṭhamake muni;
tādisāhaṃ bhavissāmi, yadi sijjhati nāyaka.
“Tadā avoca maṃ satthā, bhadde mā bhāyi assasa;
anāgatamhi addhāne, lacchase taṃ manorathaṃ.
“Satasahassito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
“Tassa dhammesu dāyādā, orasā dhammanimmitā;
paṭācārāti nāmena, hessati satthu sāvikā.
“Tadāhaṃ muditā hutvā, yāvajīvaṃ tadā jinaṃ;
mettacittā paricariṃ, sasaṅghaṃ lokanāyakaṃ.
“Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
“Imamhi bhaddake kappe, brahmabandhu mahāyaso;
kassapo nāma gottena, uppajji vadataṃ varo.
“Upaṭṭhāko mahesissa, tadā āsi narissaro;
kāsirājā kikī nāma, bārāṇasipuruttame.
“Tassāsiṃ tatiyā dhītā, bhikkhunī iti vissutā;
dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.
“Anujāni na no tāto, agāreva tadā mayaṃ;
vīsavassasahassāni, vicarimha atanditā.
“Komāribrahmacariyaṃ, rājakaññā sukhedhitā;
buddhopaṭṭhānaniratā, muditā sattadhītaro.
“Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;
dhammā ceva sudhammā ca, sattamī saṅghadāyikā.
“Ahaṃ uppalavaṇṇā ca, khemā bhaddā ca bhikkhunī;
kisāgotamī dhammadinnā, visākhā hoti sattamī.
“Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
“Pacchime ca bhave dāni, jātā seṭṭhikule ahaṃ;
sāvatthiyaṃ puravare, iddhe phīte mahaddhane.
“Yadā ca yobbanūpetā, vitakkavasagā ahaṃ;
naraṃ jārapatiṃ disvā, tena saddhiṃ agacchahaṃ.
“Ekaputtapasūtāhaṃ, dutiyo kucchiyā mama;
tadāhaṃ mātāpitaro, okkhāmīti sunicchitā.
“Nārocesiṃ patiṃ mayhaṃ, tadā tamhi pavāsite;
ekikā niggatā gehā, gantuṃ sāvatthimuttamaṃ.
“Tato me sāmi āgantvā, sambhāvesi pathe mamaṃ;
tadā me kammajā vātā, uppannā atidāruṇā.
“Uṭṭhito ca mahāmegho, pasūtisamaye mama;
dabbatthāya tadā gantvā, sāmi sappena mārito.
“Tadā vijātadukkhena, anāthā kapaṇā ahaṃ;
kunnadiṃ pūritaṃ disvā, gacchantī sakulālayaṃ.
“Bālaṃ ādāya atariṃ, pārakūle ca ekakaṃ;
sāyetvā bālakaṃ puttaṃ, itaraṃ taraṇāyahaṃ.
“Nivattā ukkuso hāsi, taruṇaṃ vilapantakaṃ;
itarañca vahī soto, sāhaṃ sokasamappitā.
“Sāvatthinagaraṃ gantvā, assosiṃ sajane mate;
tadā avocaṃ sokaṭṭā, mahāsokasamappitā.
“Ubho puttā kālaṅkatā, panthe mayhaṃ patī mato;
mātā pitā ca bhātā ca, ekacitamhi ḍayhare.
“Tadā kisā ca paṇḍu ca, anāthā dīnamānasā;
ito tato bhamantīhaṃ, addasaṃ narasārathiṃ.
“Tato avoca maṃ satthā, putte mā soci assasa;
attānaṃ te gavesassu, kiṃ niratthaṃ vihaññasi.
“Na santi puttā tāṇāya, na ñātī nāpi bandhavā;
antakenādhipannassa, natthi ñātīsu tāṇatā.
“Taṃ sutvā munino vākyaṃ, paṭhamaṃ phalamajjhagaṃ;
pabbajitvāna naciraṃ, arahattamapāpuṇiṃ.
“Iddhīsu ca vasī homi, dibbāya sotadhātuyā;
paracittāni jānāmi, satthusāsanakārikā.
“Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.
“Tatohaṃ vinayaṃ sabbaṃ, santike sabbadassino;
uggahiṃ sabbavitthāraṃ, byāhariñca yathātathaṃ.
“Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ;
aggā vinayadhārīnaṃ, paṭācārāva ekikā.
“Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
ohito garuko bhāro, bhavanetti samūhatā.
“Yassatthāya pabbajitā, agārasmānagāriyaṃ;
so me attho anuppatto, sabbasaṃyojanakkhayo.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā sekkhakāle attano paṭipattiṃ paccavekkhitvā uparivisesassa nibbattitākāraṃ vibhāventī udānavasena–
112. “naṅgalehi kasaṃ khettaṃ, bījāni pavapaṃ chamā;
puttadārāni posentā, dhanaṃ vindanti māṇavā.
113. “Kimahaṃ sīlasampannā, satthusāsanakārikā;
nibbānaṃ nādhigacchāmi, akusītā anuddhatā.
114. “Pāde pakkhālayitvāna, udakesu karomahaṃ;
pādodakañca disvāna, thalato ninnamāgataṃ.
115. “Tato cittaṃ samādhesiṃ, assaṃ bhadraṃvajāniyaṃ;
tato dīpaṃ gahetvāna, vihāraṃ pāvisiṃ ahaṃ;
seyyaṃ olokayitvāna, mañcakamhi upāvisiṃ.
116. “Tato sūciṃ gahetvāna, vaṭṭiṃ okassayāmahaṃ;
padīpasseva nibbānaṃ, vimokkho ahu cetaso”ti.– Imā gāthā abhāsi.
Tattha kasanti kasantā kasikammaṃ karontā. Bahutthe hi idaṃ ekavacanaṃ. Pavapanti bījāni vapantā. Chamāti chamāyaṃ. Bhummatthe hi idaṃ paccattavacanaṃ. Ayañhettha saṅkhepattho– ime māṇavā sattā naṅgalehi phālehi khettaṃ kasantā yathādhippāyaṃ khettabhūmiyaṃ pubbaṇṇāparaṇṇabhedāni bījāni vapantā taṃhetu taṃnimittaṃ attānaṃ puttadārādīni posentā hutvā dhanaṃ paṭilabhanti. Evaṃ imasmiṃ loke yoniso payutto paccattapurisakāro nāma saphalo sa-udayo.
Tattha kimahaṃ sīlasampannā, satthusāsanakārikā. Nibbānaṃ nādhigacchāmi, akusītā anuddhatāti ahaṃ suvisuddhasīlā āraddhavīriyatāya akusītā ajjhattaṃ susamāhitacittatāya anuddhatā ca hutvā catusaccakammaṭṭhānabhāvanāsaṅkhātaṃ satthu sāsanaṃ karontī kasmā nibbānaṃ nādhigacchāmi, adhigamissāmi evāti.
Evaṃ pana cintetvā vipassanāya kammaṃ karontī ekadivasaṃ pādadhovana-udake nimittaṃ gaṇhi. Tenāha “pāde pakkhālayitvānā”ti-ādi Tassattho– ahaṃ pāde dhovantī pādapakkhālanahetu tikkhattuṃ āsittesu udakesu thalato ninnamāgataṃ pādodakaṃ disvā nimittaṃ karomi.
“Yathā idaṃ udakaṃ khayadhammaṃ vayadhammaṃ, evaṃ sattānaṃ āyusaṅkhārā”ti evaṃ aniccalakkhaṇaṃ, tadanusārena dukkhalakkhaṇaṃ, anattalakkhaṇañca upadhāretvā vipassanaṃ vaḍḍhentī tato cittaṃ samādhesiṃ, assaṃ bhadraṃvajāniyanti yathā assaṃ bhadraṃ ājāniyaṃ kusalo sārathi sukhena sāreti, evaṃ mayhaṃ cittaṃ sukheneva samādhesiṃ, vipassanāsamādhinā samāhitaṃ akāsiṃ. Evaṃ pana vipassanaṃ vaḍḍhentī utusappāyanijigisāya ovarakaṃ pavisantī andhakāravidhamanatthaṃ dīpaṃ gahetvā gabbhaṃ pavisitvā dīpaṃ ṭhapetvā mañcake nisinnamattāva dīpaṃ vijjhāpetuṃ aggaḷasūciyā dīpavaṭṭiṃ ākaḍḍhiṃ, tāvadeva utusappāyalābhena tassā cittaṃ samāhitaṃ ahosi, vipassanāvīthiṃ otari, maggena ghaṭṭesi. Tato maggapaṭipāṭiyā sabbaso āsavānaṃ khayo ahosi. Tena vuttaṃ– “tato dīpaṃ gahetvāna…pe… vimokkho ahu cetaso”ti. Tattha seyyaṃ olokayitvānāti dīpālokena seyyaṃ passitvā.
Sūcinti aggaḷasūciṃ. Vaṭṭiṃ okassayāmīti dīpaṃ vijjhāpetuṃ telābhimukhaṃ dīpavaṭṭiṃ ākaḍḍhemi. Vimokkhoti kilesehi vimokkho. So pana yasmā paramatthato cittassa santati, tasmā vuttaṃ “cetaso”ti. Yathā pana vaṭṭitelādike paccaye sati uppajjanāraho padīpo tadabhāve anuppajjanato nibbutoti vuccati, evaṃ kilesādipaccaye sati uppajjanārahaṃ cittaṃ tadabhāve anuppajjanato vimuttanti vuccatīti āha– “padīpasseva nibbānaṃ, vimokkho ahu cetaso”ti.

Paṭācārātherīgāthāvaṇṇanā niṭṭhitā.