11. Tiṃsamattātherīgāthāvaṇṇanā

Musalāni gahetvānāti-ādikā tiṃsamattānaṃ therīnaṃ gāthā. Tāpi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantiyo anukkamena upacitavimokkhasambhārā imasmiṃ buddhuppāde sakakammasañcoditā tattha tattha kulagehe nibbattitvā viññutaṃ patvā paṭācārāya theriyā santike dhammaṃ sutvā paṭiladdhasaddhā pabbajitvā parisuddhasīlā vattapaṭivattaṃ paripūrentiyo viharanti. Athekadivasaṃ paṭācārātherī tāsaṃ ovādaṃ dentī–
117. “Musalāni gahetvāna, dhaññaṃ koṭṭenti māṇavā;
puttadārāni posentā, dhanaṃ vindanti māṇavā.
118. “Karotha buddhasāsanaṃ, yaṃ katvā nānutappati;
khippaṃ pādāni dhovitvā, ekamante nisīdatha;
cetosamathamanuyuttā, karotha buddhasāsanan”ti.– Imā dve gāthā abhāsi.
Tatthāyaṃ saṅkhepattho– ime sattā jīvitahetu musalāni gahetvā paresaṃ dhaññaṃ koṭṭenti, udukkhalakammaṃ karonti. Aññampi edisaṃ nihīnakammaṃ katvā puttadāraṃ posentā yathārahaṃ dhanampi saṃharanti. Taṃ pana nesaṃ kammaṃ nihīnaṃ gammaṃ pothujjanikaṃ dukkhaṃ anatthasañhitañca. Tasmā edisaṃ saṃkilesikapapañcaṃ vajjetvā karotha buddhasāsanaṃ sikkhattayasaṅkhātaṃ sammāsambuddhasāsanaṃ karotha sampādetha attano santāne nibbattetha. Tattha kāraṇamāha– “yaṃ katvā nānutappatī”ti, yassa karaṇahetu etarahi āyatiñca anutāpaṃ nāpajjati. Idāni tassa karaṇe pubbakiccaṃ anuyogavidhiñca dassetuṃ, “khippaṃ pādāni dhovitvā”ti-ādi vuttaṃ. Tattha yasmā adhovitapādassa avikkhālitamukhassa ca nisajjasukhaṃ utusappāyalābho ca na hoti, pāde pana dhovitvā mukhañca vikkhāletvā ekamante nisinnassa tadubhayaṃ labhati, tasmā khippaṃ imaṃ yathāladdhaṃ khaṇaṃ avirādhentiyo pādāni attano pāde dhovitvā ekamante vivitte okāse nisīdatha nisajjatha. Aṭṭhatiṃsāya ārammaṇesu yattha katthaci cittarucike ārammaṇe attano cittaṃ upanibandhitvā cetosamathamanuyuttā samāhitena cittena catusaccakammaṭṭhānabhāvanāvasena buddhassa bhagavato sāsanaṃ ovādaṃ anusiṭṭhiṃ karotha sampādethāti.
Atha tā bhikkhuniyo tassā theriyā ovāde ṭhatvā vipassanaṃ paṭṭhapetvā bhāvanāya kammaṃ karontiyo ñāṇassa paripākaṃ gatattā hetusampannatāya ca saha paṭisambhidāhi arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā ovādagāthāhi saddhiṃ–
119. “Tassā tā vacanaṃ sutvā, paṭācārāya sāsanaṃ;
pāde pakkhālayitvāna, ekamantaṃ upāvisuṃ;
cetosamathamanuyuttā, akaṃsu buddhasāsanaṃ.
120. “Rattiyā purime yāme, pubbajātimanussaruṃ;
rattiyā majjhime yāme, dibbacakkhuṃ visodhayuṃ;
rattiyā pacchime yāme, tamokhandhaṃ padālayuṃ.
121. “Uṭṭhāya pāde vandiṃsu, katā te anusāsanī;
indaṃva devā tidasā, saṅgāme aparājitaṃ;
purakkhatvā vihassāma, tevijjāmha anāsavā”ti.–

Imā gāthā abhāsiṃsu.

Tattha tassā tā vacanaṃ sutvā, paṭācārāya sāsananti tassā paṭācārāya theriyā kilesapaṭisattusāsanaṭṭhena sāsanabhūtaṃ ovādavacanaṃ, tiṃsamattā bhikkhuniyo sutvā paṭissutvā sirasā sampaṭicchitvā.
Uṭṭhāya pāde vandiṃsu, katā te anusāsanīti yathāsampaṭicchitaṃ tassā sāsanaṃ aṭṭhiṃ katvā manasi katvā yathāphāsukaṭṭhāne nisīditvā bhāventiyo bhāvanaṃ matthakaṃ pāpetvā attanā adhigatavisesaṃ ārocetuṃ nisinnāsanato uṭṭhāya tassā santikaṃ gantvā “mahātheri tavānusāsanī yathānusiṭṭhaṃ amhehi katā”ti vatvā tassā pāde pañcapatiṭṭhitena vandiṃsu. Indaṃva devā tidasā, saṅgāme aparājitanti devāsurasaṅgāme aparājitaṃ vijitāviṃ indaṃ tāvatiṃsā devā viya mahātheri, mayaṃ taṃ purakkhatvā viharissāma aññassa kattabbassa abhāvato. Tasmā “tevijjāmha anāsavā”ti attano kataññubhāvaṃ pavedentī idameva tāsaṃ aññābyākaraṇaṃ ahosi. Yaṃ panettha atthato avibhattaṃ, taṃ heṭṭhā vuttanayameva.

Tiṃsamattātherīgāthāvaṇṇanā niṭṭhitā.