12. Candātherīgāthāvaṇṇanā

Duggatāhaṃ pure āsinti-ādikā candāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī anukkamena sambhatavimokkhasambhārā paripakkañāṇā imasmiṃ buddhuppāde aññatarasmiṃ brāhmaṇagāme apaññātassa brāhmaṇassa gehe paṭisandhiṃ gaṇhi. Tassā nibbattito paṭṭhāyaṃ taṃ kulaṃ bhogehi parikkhayaṃ gataṃ. Sā anukkamena viññutaṃ patvā dukkhena jīvati. Atha tasmiṃ gehe ahivātarogo uppajji. Tenassā sabbepi ñātakā maraṇabyasanaṃ pāpuṇiṃsu. Sā ñātikkhaye jāte aññattha jīvituṃ asakkontī kapālahatthā kule kule vicaritvā laddhaladdhena bhikkhāhārena yāpentī ekadivasaṃ paṭācārāya theriyā bhattavissaggaṭṭhānaṃ agamāsi. Bhikkhuniyo taṃ dukkhitaṃ khuddābhibhūtaṃ disvāna sañjātakāruññā piyasamudācārena saṅgahetvā tattha vijjamānena upacāramanoharena āhārena santappesuṃ. Sā tāsaṃ ācārasīle pasīditvā theriyā santikaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Tassā therī dhammaṃ kathesi. Sā taṃ dhammaṃ sutvā sāsane abhippasannā saṃsāre ca sañjātasaṃvegā pabbaji Pabbajitvā ca theriyā ovāde ṭhatvā vipassanaṃ paṭṭhapetvā bhāvanaṃ anuyuñjantī katādhikāratāya ñāṇassa ca paripākaṃ gatattā na cirasseva saha paṭisambhidāhi arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā–
122. “Duggatāhaṃ pure āsiṃ, vidhavā ca aputtikā;
vinā mittehi ñātīhi, bhattacoḷassa nādhigaṃ.
123. “Pattaṃ daṇḍañca gaṇhitvā, bhikkhamānā kulā kulaṃ;
sītuṇhena ca ḍayhantī, satta vassāni cārihaṃ.
124. “Bhikkhuniṃ puna disvāna, annapānassa lābhiniṃ;
upasaṅkammaṃ avocaṃ, pabbajjaṃ anagāriyaṃ.
125. “Sā ca maṃ anukampāya, pabbājesi paṭācārā;
tato maṃ ovaditvāna, paramatthe niyojayi.
126. “Tassāhaṃ vacanaṃ sutvā, akāsiṃ anusāsaniṃ;
amogho ayyāyovādo, tevijjāmhi anāsavā”ti.–

Udānavasena imā gāthā abhāsi.

Tattha duggatāti daliddā. Pureti pabbajitato pubbe. Pabbajitakālato paṭṭhāya hi idha puggalo bhogehi aḍḍho vā daliddo vāti na vattabbo. Guṇehi pana ayaṃ therī aḍḍhāyeva. Tenāha “duggatāhaṃ pure āsin”ti. Vidhavāti dhavo vuccati sāmiko, tadabhāvā vidhavā, matapatikāti attho. Aputtikāti puttarahitā. Vinā mittehīti mittehi bandhavehi ca parihīnā rahitā. Bhattacoḷassa nādhiganti bhattassa coḷassa ca pāripūriṃ nādhigacchiṃ, kevalaṃ pana bhikkhāpiṇḍassa pilotikākhaṇḍassa ca vasena ghāsacchādanamattameva alatthanti adhippāyo. Tenāha “pattaṃ daṇḍañca gaṇhitvā”ti-ādi.
Tattha pattanti mattikābhājanaṃ. Daṇḍanti goṇasunakhādipariharaṇadaṇḍakaṃ. Kulā kulanti kulato kulaṃ. Sītuṇhena ca ḍayhantīti vasanagehābhāvato sītena ca uṇhena ca pīḷiyamānā.
Bhikkhuninti paṭācārātheriṃ sandhāya vadati. Punāti pacchā, sattasaṃvaccharato aparabhāge.
Paramattheti parame uttame atthe, nibbānagāminiyā paṭipadāya nibbāne ca. Niyojayīti kammaṭṭhānaṃ ācikkhantī niyojesi. Sesaṃ vuttanayameva.

Candātherīgāthāvaṇṇanā niṭṭhitā.

Pañcakanipātavaṇṇanā niṭṭhitā.