4. Sujātātherīgāthāvaṇṇanā

Alaṅkatā suvasanāti-ādikā sujātāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī anukkamena sambhatavimokkhasambhārā hutvā imasmiṃ buddhuppāde sāketanagare seṭṭhikule nibbattitvā vayappattā mātāpitūhi samānajātikassa seṭṭhiputtassa dinnā hutvā patikulaṃ gatā. Tattha tena saddhiṃ sukhasaṃvāsaṃ vasantī ekadivasaṃ uyyānaṃ gantvā nakkhattakīḷaṃ kīḷitvā parijanena saddhiṃ nagaraṃ āgacchantī añjanavane satthāraṃ disvā pasannamānasā upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Satthā tassā anupubbiṃ kathaṃ kathetvā kallacittataṃ ñatvā upari sāmukkaṃsikaṃ dhammadesanaṃ pakāsesi. Sā desanāvasāne attano katādhikāratāya ñāṇassa paripākaṃ gatattā ca satthu ca desanāvilāsena yathānisinnāva saha paṭisambhidāhi arahattaṃ patvā satthāraṃ vanditvā gehaṃ gantvā sāmikañca mātāpitaro ca anujānāpetvā satthu-āṇāya bhikkhunupassayaṃ gantvā bhikkhunīnaṃ santike pabbaji. Pabbajitvā ca attano paṭipattiṃ paccavekkhitvā udānavasena–
145. “Alaṅkatā suvasanā, mālinī candanokkhitā;
sabbābharaṇasañchannā, dāsīgaṇapurakkhatā.
146. “Annaṃ pānañca ādāya, khajjaṃ bhojjaṃ anappakaṃ;
gehato nikkhamitvāna, uyyānamabhihārayiṃ.
147. “Tattha ramitvā kīḷitvā, āgacchantī sakaṃ gharaṃ;
vihāraṃ daṭṭhuṃ pāvisiṃ, sākete añjanaṃ vanaṃ.
148. “Disvāna lokapajjotaṃ, vanditvāna upāvisiṃ;
so me dhammamadesesi, anukampāya cakkhumā.
149. “Sutvā ca kho mahesissa, saccaṃ sampaṭivijjhahaṃ;
tattheva virajaṃ dhammaṃ, phusayiṃ amataṃ padaṃ.
150. “Tato viññātasaddhammā, pabbajiṃ anagāriyaṃ;
tisso vijjā anuppattā, amoghaṃ buddhasāsanan”ti.–

Imā gāthā abhāsi.

Tattha alaṅkatāti vibhūsitā. Taṃ pana alaṅkatākāraṃ dassetuṃ “suvasanā mālinī candanokkhitā”ti vuttaṃ. Tattha mālinīti mālādhārinī. Candanokkhitāti candanānulittā. Sabbābharaṇasañchannāti hatthūpagādīhi sabbehi ābharaṇehi alaṅkāravasena sañchāditasarīrā.
Annaṃ pānañca ādāya, khajjaṃ bhojjaṃ anappakanti sāli-odanādi-annaṃ, ambapānādipānaṃ, piṭṭhakhādanīyādikhajjaṃ, avasiṭṭhaṃ āhārasaṅkhātaṃ bhojjañca pahūtaṃ gahetvā. Uyyānamabhihārayinti nakkhattakīḷāvasena uyyānaṃ upanesiṃ. Annapānādiṃ tattha ānetvā saha parijanena kīḷantī ramantī paricāresinti adhippāyo.
Sākete añjanaṃ vananti sāketasamīpe añjanavane vihāraṃ pāvisiṃ.
Lokapajjotanti ñāṇapajjotena lokassa pajjotabhūtaṃ.
Phusayinti phusiṃ, adhigacchinti attho. Sesaṃ vuttanayameva.

Sujātātherīgāthāvaṇṇanā niṭṭhitā.