5. Anopamātherīgāthāvaṇṇanā

Ucce kuleti-ādikā anopamāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī anukkamena vimuttiparipācanīye dhamme paribrūhitvā imasmiṃ buddhuppāde sāketanagare majjhassa nāma seṭṭhino dhītā hutvā nibbatti. Tassā rūpasampattiyā anopamāti nāmaṃ ahosi. Tassā vayappattakāle bahū seṭṭhiputtā rājamahāmattā rājāno ca pitu dūtaṃ pāhesuṃ– “attano dhītaraṃ anopamaṃ dehi, idañcidañca te dassāmā”ti. Sā taṃ sutvā upanissayasampannatāya “gharāvāsena mayhaṃ attho natthī”ti satthu santikaṃ gantvā dhammaṃ sutvā ñāṇassa paripākaṃ gatattā desanānusārena vipassanaṃ ārabhitvā taṃ ussukkāpentī maggapaṭipāṭiyā tatiyaphale patiṭṭhāsi. Sā satthāraṃ pabbajjaṃ yācitvā satthu-āṇāya bhikkhunupassayaṃ upagantvā bhikkhunīnaṃ santike pabbajitvā sattame divase arahattaṃ sacchikatvā attano paṭipattiṃ paccavekkhitvā udānavasena–
151. “Ucce kule ahaṃ jātā, bahuvitte mahaddhane;
vaṇṇarūpena sampannā, dhītā majjhassa atrajā.
152. “Patthitā rājaputtehi, seṭṭhiputtehi gijjhitā;
pitu me pesayī dūtaṃ, detha mayhaṃ anopamaṃ.
153. “Yattakaṃ tulitā esā, tuyhaṃ dhītā anopamā;
tato aṭṭhaguṇaṃ dassaṃ, hiraññaṃ ratanāni ca.
154. “Sāhaṃ disvāna sambuddhaṃ, lokajeṭṭhaṃ anuttaraṃ;
tassa pādāni vanditvā, ekamantaṃ upāvisiṃ.
155. “So me dhammamadesesi, anukampāya gotamo;
nisinnā āsane tasmiṃ, phusayiṃ tatiyaṃ phalaṃ.
156. “Tato kesāni chetvāna, pabbajiṃ anagāriyaṃ;
ajja me sattamī ratti, yato taṇhā visesitā”ti.–

Imā gāthā abhāsi.

Tattha ucce kuleti uḷāratame vessakule. Bahuvitteti alaṅkārādipahūtavittūpakaraṇe. Mahaddhaneti nidhānagatasseva cattārīsakoṭiparimāṇassa mahato dhanassa atthibhāvena mahaddhane ahaṃ jātāti yojanā. Vaṇṇarūpena sampannāti vaṇṇasampannā ceva rūpasampannā ca, siniddhabhāsurāya chavisampattiyā vatthābharaṇādisarīrāvayavasampattiyā ca samannāgatāti attho. Dhītā majjhassa atrajāti majjhanāmassa seṭṭhino orasā dhītā.
Patthitā rājaputtehīti “kathaṃ nu kho taṃ labheyyāmā”ti rājakumārehi abhipatthitā. Seṭṭhiputtehi gijjhitāti tathā seṭṭhikumārehipi abhigijjhitā paccāsīsitā. Detha mayhaṃ anopamanti rājaputtādayo “detha mayhaṃ anopamaṃ detha mayhan”ti pitu santike dūtaṃ pesayiṃsu.
Yattakaṃ tulitā esāti “tuyhaṃ dhītā anopamā yattakaṃ dhanaṃ agghatī”ti tulitā lakkhaṇaññūhi paricchinnā, “tato aṭṭhaguṇaṃ dassāmī”ti pitu me pesayi dūtanti yojanā. Sesaṃ heṭṭhā vuttanayameva.

Anopamātherīgāthāvaṇṇanā niṭṭhitā.