3. Upacālātherīgāthāvaṇṇanā

Satimatīti-ādikā upacālāya theriyā gāthā. Tassā vatthu cālāya theriyā vatthumhi vuttameva. Ayampi hi cālā viya pabbajitvā vipassanaṃ paṭṭhapetvā arahattaṃ patvā udānentī–
189. “Satimatī cakkhumatī, bhikkhunī bhāvitindriyā;
paṭivijjhi padaṃ santaṃ, akāpurisasevitan”ti.–

Imaṃ gāthaṃ abhāsi.

Tattha satimatīti satisampannā, pubbabhāge paramena satinepakkena samannāgatā hutvā pacchā ariyamaggassa bhāvitattā sativepullappattiyā uttamāya satiyā samannāgatāti attho. Cakkhumatīti paññācakkhunā samannāgatā, ādito udayatthagāminiyā paññāya ariyāya nibbedhikāya samannāgatā hutvā paññāvepullappattiyā paramena paññācakkhunā samannāgatāti vuttaṃ hoti. Akāpurisasevitanti alāmakapurisehi uttamapurisehi ariyehi buddhādīhi sevitaṃ.
“Kinnu jātiṃ na rocesī”ti gāthā theriṃ kāmesu upahāretukāmena mārena vuttā. “Kiṃ nu tvaṃ bhikkhuni na rocesī”ti (saṃ. ni. 1.167) hi mārena puṭṭhā therī āha– “jātiṃ khvāhaṃ, āvuso, na rocemī”ti. Atha naṃ māro jātassa kāmā paribhogā, tasmā jātipi icchitabbā, kāmāpi paribhuñjitabbāti dassento–
190. “Kinnu jātiṃ na rocesi, jāto kāmāni bhuñjati;
bhuñjāhi kāmaratiyo, māhu pacchānutāpinī”ti.–

Gāthamāha.

Tassattho– kiṃ nu taṃ kāraṇaṃ, yena tvaṃ upacāle jātiṃ na rocesi na roceyyāsi, na taṃ kāraṇaṃ atthi. Yasmā jāto kāmāni bhuñjati idha jāto kāmaguṇasaṃhitāni rūpādīni paṭisevanto kāmasukhaṃ paribhuñjati. Na hi ajātassa taṃ atthi, tasmā bhuñjāhi kāmaratiyo kāmakhiḍḍāratiyo anubhava. Māhu pacchānutāpinī “yobbaññe sati vijjamānesu bhogesu na mayā kāmasukhamanubhūtan”ti pacchānutāpinī mā ahosi. Imasmiṃ loke dhammā nāma yāvadeva atthādhigamattho attho ca kāmasukhatthoti pākaṭoyamatthoti adhippāyo.
Taṃ sutvā therī jātiyā dukkhanimittataṃ attano ca tassa visayātikkamaṃ vibhāvetvā tajjentī–
191. “Jātassa maraṇaṃ hoti, hatthapādāna chedanaṃ;
vadhabandhapariklesaṃ, jāto dukkhaṃ nigacchati.
192. “Atthi sakyakule jāto, sambuddho aparājito;
so me dhammamadesesi, jātiyā samatikkamaṃ.
193. “Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;
ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
194. “Tassāhaṃ vacanaṃ sutvā, vihariṃ sāsane ratā;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
195. “Sabbattha vihatā nandī, tamokkhandho padālito;
evaṃ jānāhi pāpima, nihato tvamasi antakā”ti.–

Imā gāthā abhāsi.

Tattha jātassa maraṇaṃ hotīti yasmā jātassa sattassa maraṇaṃ hoti, na ajātassa. Na kevalaṃ maraṇameva, atha kho jarārogādayo yattakānatthā, sabbepi te jātassa honti jātihetukā. Tenāha bhagavā– “jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavantī”ti (mahāva. 1; vibha. 225; udā. 1). Tenevāha– “hatthapādāna chedanan”ti hatthapādānaṃ chedanaṃ jātasseva hoti, na ajātassa. Hatthapādachedanāpadesena cettha bāttiṃsa kammakāraṇāpi dassitā evāti daṭṭhabbaṃ. Tenevāha– “vadhabandhapariklesaṃ, jāto dukkhaṃ nigacchatī”ti. Jīvitaviyojanamuṭṭhippahārādisaṅkhātaṃ vadhapariklesañceva andubandhanādisaṅkhātaṃ bandhapariklesaṃ aññañca yaṃkiñci dukkhaṃ nāma taṃ sabbaṃ jāto eva nigacchati, na ajāto, tasmā jātiṃ na rocemīti.
Idāni jātiyā kāmānañca accantameva attanā samatikkantabhāvaṃ mūlato paṭṭhāya dassentī– “atthi sakyakule jāto”ti-ādimāha. Tattha aparājitoti kilesamārādinā kenaci na parājito. Satthā hi sabbābhibhū sadevakaṃ lokaṃ aññadatthu abhibhavitvā ṭhito tasmā aparājito. Sesaṃ vuttanayattā uttānameva.

Upacālātherīgāthāvaṇṇanā niṭṭhitā.

Sattakanipātavaṇṇanā niṭṭhitā.