2. Cālātherīgāthāvaṇṇanā

Satiṃ upaṭṭhapetvānāti-ādikā cālāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinitvā imasmiṃ buddhuppāde magadhesu nālakagāme rūpasāribrāhmaṇiyā kucchimhi nibbatti. Tassā nāmaggahaṇadivase cālāti nāmaṃ akaṃsu, tassā kaniṭṭhāya upacālāti, atha tassā kaniṭṭhāya sīsūpacālāti Imā tissopi dhammasenāpatissa kaniṭṭhabhaginiyo, imāsaṃ puttānampi tiṇṇaṃ idameva nāmaṃ. Ye sandhāya theragāthāya “cāle upacāle sīsūpacāle”ti (theragā. 42) āgataṃ.
Imā pana tissopi bhaginiyo “dhammasenāpati pabbajī”ti sutvā “na hi nūna so orako dhammavinayo, na sā orikā pabbajjā, yattha amhākaṃ ayyo pabbajito”ti ussāhajātā tibbacchandā assumukhaṃ rudamānaṃ ñātiparijanaṃ pahāya pabbajiṃsu. Pabbajitvā ca ghaṭentiyo vāyamantiyo nacirasseva arahattaṃ pāpuṇiṃsu. Arahattaṃ pana patvā nibbānasukhena phalasukhena viharanti.
Tāsu cālā bhikkhunī ekadivasaṃ pacchābhattaṃ piṇḍapātapaṭikkantā andhavanaṃ pavisitvā divāvihāraṃ nisīdi. Atha naṃ māro upasaṅkamitvā kāmehi upanesi. Yaṃ sandhāya sutte vuttaṃ–
“Atha kho cālā bhikkhunī pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiṃ piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ, tenupasaṅkami divāvihārāya. Andhavanaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho māro pāpimā yena cālā bhikkhunī, tenupasaṅkami, upasaṅkamitvā cālaṃ bhikkhuniṃ etadavocā”ti (saṃ. ni. 1.167).
Andhavanamhi divāvihāraṃ nisinnaṃ māro upasaṅkamitvā brahmacariyavāsato vicchinditukāmo “kaṃ nu uddissa muṇḍāsī”ti-ādiṃ pucchi. Athassa satthu guṇe dhammassa ca niyyānikabhāvaṃ pakāsetvā attano katakiccabhāvavibhāvanena tassa visayātikkamaṃ pavedesi. Taṃ sutvā māro dukkhī dummano tatthevantaradhāyi. Atha sā attanā mārena ca bhāsitā gāthā udānavasena kathentī–
182. “Satiṃ upaṭṭhapetvāna, bhikkhunī bhāvitindriyā;
paṭivijjhi padaṃ santaṃ, saṅkhārūpasamaṃ sukhaṃ.
183. “Kaṃ nu uddissa muṇḍāsi, samaṇī viya dissati;
na ca rocesi pāsaṇḍe, kimidaṃ carasi momuhā.
184. “Ito bahiddhā pāsaṇḍā, diṭṭhiyo upanissitā;
na te dhammaṃ vijānanti, na te dhammassa kovidā.
185. “Atthi sakyakule jāto, buddho appaṭipuggalo;
so me dhammamadesesi, diṭṭhīnaṃ samatikkamaṃ.
186. “Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;
ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
187. “Tassāhaṃ vacanaṃ sutvā, vihariṃ sāsane ratā;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
188. “Sabbattha vihatā nandī, tamokkhandho padālito;
evaṃ jānāhi pāpima, nihato tvamasi antakā”ti.–

Imā gāthā abhāsi.

Tattha satiṃ upaṭṭhapetvānāti satipaṭṭhānabhāvanāvasena kāyādīsu asubhadukkhāniccānattavasena satiṃ suṭṭhu upaṭṭhitaṃ katvā. Bhikkhunīti attānaṃ sandhāya vadati. Bhāvitindriyāti ariyamaggabhāvanāya bhāvitasaddhādipañcindriyā. Paṭivijjhi padaṃ santanti santaṃ padaṃ nibbānaṃ sacchikiriyāpaṭivedhena paṭivijjhi sacchākāsi. Saṅkhārūpasamanti sabbasaṅkhārānaṃ upasamahetubhūtaṃ. Sukhanti accantasukhaṃ.
“Kaṃ nu uddissā”ti gāthā mārena vuttā. Tatrāyaṃ saṅkhepattho– imasmiṃ loke bahū samayā tesañca desetāro bahū eva titthakarā, tesu kaṃ nu kho tvaṃ uddissa muṇḍāsi muṇḍitakesā asi. Na kevalaṃ muṇḍāva, atha kho kāsāvadhāraṇena ca samaṇī viya dissati. Na ca rocesi pāsaṇḍeti tāpasaparibbājakādīnaṃ ādāsabhūte pāsaṇḍe te te samayantare neva rocesi. Kimidaṃ carasi momuhāti kiṃ nāmidaṃ, yaṃ pāsaṇḍavihitaṃ ujuṃ nibbānamaggaṃ pahāya ajja kālikaṃ kumaggaṃ paṭipajjantī ativiya mūḷhā carasi paribbhamasīti.
Taṃ sutvā therī paṭivacanadānamukhena taṃ tajjentī “ito bahiddhā”ti-ādimāha. Tattha ito bahiddhā pāsaṇḍā nāma ito sammāsambuddhassa sāsanato bahiddhā kuṭīsakabahukārādikā. Te hi sattānaṃ taṇhāpāsaṃ diṭṭhipāsañca ḍenti oḍḍentīti pāsaṇḍāti vuccati. Tenāha– “diṭṭhiyo upanissitā”ti sassatadiṭṭhigatāni upecca nissitā, diṭṭhigatāni ādiyiṃsūti attho. Yadaggena ca diṭṭhisannissitā, tadaggena pāsaṇḍasannissitā. Na te dhammaṃ vijānantīti ye pāsaṇḍino sassatadiṭṭhigatasannissitā “ayaṃ pavatti evaṃ pavattatī”ti pavattidhammampi yathābhūtaṃ na vijānanti. Na te dhammassa kovidāti “ayaṃ nivatti evaṃ nivattatī”ti nivattidhammassāpi akusalā, pavattidhammamaggepi hi te saṃmūḷhā, kimaṅgaṃ pana nivattidhammeti.
Evaṃ pāsaṇḍavādānaṃ aniyyānikataṃ dassetvā idāni kaṃ nu uddissa muṇḍāsīti pañhaṃ vissajjetuṃ “atthi sakyakule jāto”ti-ādi vuttaṃ. Tattha diṭṭhīnaṃ samatikkamanti sabbāsaṃ diṭṭhīnaṃ samatikkamanupāyaṃ diṭṭhijālaviniveṭhanaṃ. Sesaṃ vuttanayameva.

Cālātherīgāthāvaṇṇanā niṭṭhitā.