7. Sattakanipāto

1. Uttarātherīgāthāvaṇṇanā

Sattakanipāte musalāni gahetvānāti uttarāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī, anukkamena sambhāvitakusalamūlā samupacitavimokkhasambhārā paripakkavimuttiparipācanīyadhammā hutvā, imasmiṃ buddhuppāde sāvatthiyaṃ aññatarasmiṃ kulagehe nibbattitvā uttarāti laddhanāmā anukkamena viññutaṃ patvā paṭācārāya theriyā santikaṃ upasaṅkami. Therī tassā dhammaṃ kathesi. Sā dhammaṃ sutvā saṃsāre jātasaṃvegā sāsane abhippasannā hutvā pabbaji. Pabbajitvā ca katapubbakiccā paṭācārāya theriyā santike vipassanaṃ paṭṭhapetvā bhāvanamanuyuñjantī upanissayasampannatāya indriyānaṃ paripākaṃ gatattā ca na cirasseva vipassanaṃ ussukkāpetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena–
175. “Musalāni gahetvāna, dhaññaṃ koṭṭenti māṇavā;
puttadārāni posentā, dhanaṃ vindanti māṇavā.
176. “Ghaṭetha buddhasāsane, yaṃ katvā nānutappati;
khippaṃ pādāni dhovitvā, ekamantaṃ nisīdatha.
177. “Cittaṃ upaṭṭhapetvāna, ekaggaṃ susamāhitaṃ;
paccavekkhatha saṅkhāre, parato no ca attato.
178. “Tassāhaṃ vacanaṃ sutvā, paṭācārānusāsaniṃ;
pāde pakkhālayitvāna, ekamante upāvisiṃ.
179. “Rattiyā purime yāme, pubbajātimanussariṃ;
rattiyā majjhime yāme, dibbacakkhuṃ visodhayiṃ.
180. “Rattiyā pacchime yāme, tamokkhandhaṃ padālayiṃ;
tevijjā atha vuṭṭhāsiṃ, katā te anusāsanī.
181. “Sakkaṃva devā tidasā, saṅgāme aparājitaṃ;
purakkhatvā vihassāmi, tevijjāmhi anāsavā”ti.–

Imā gāthā abhāsi.

Tattha cittaṃ upaṭṭhapetvānāti bhāvanācittaṃ kammaṭṭhāne upaṭṭhapetvā. Kathaṃ? Ekaggaṃ susamāhitaṃ paccavekkhathāti paṭipattiṃ avekkhatha, saṅkhāre aniccātipi, dukkhātipi, anattātipi lakkhaṇattayaṃ vipassathāti attho. Idañca ovādakāle attano aññesañca bhikkhunīnaṃ theriyādīnaṃ ovādassa anuvādavasena vuttaṃ. Paṭācārānusāsaninti paṭācārāya theriyā anusiṭṭhiṃ. “Paṭācārāya sāsanan”tipi vā pāṭho.
Atha vuṭṭhāsinti tevijjābhāvappattito pacchā āsanato vuṭṭhāsiṃ. Ayampi therī ekadivasaṃ paṭācārāya theriyā santike kammaṭṭhānaṃ sodhetvā attano vasanaṭṭhānaṃ pavisitvā pallaṅkaṃ ābhujitvā nisīdi. “Na tāvimaṃ pallaṅkaṃ bhindissāmi, yāva me na anupādāya āsavehi cittaṃ vimuccatī”ti nicchayaṃ katvā sammasanaṃ ārabhitvā, anukkamena vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā abhiññāpaṭisambhidāparivāraṃ arahattaṃ patvā ekūnavīsatiyā paccavekkhaṇāñāṇāya pavattāya “idānimhi katakiccā”ti somanassajātā imā gāthā udānetvā pāde pasāresi aruṇuggamanavelāyaṃ. Tato sammadeva vibhātāya rattiyā theriyā santikaṃ upagantvā imā gāthā paccudāhāsi. Tena vuttaṃ “katā te anusāsanī”ti-ādi. Sesaṃ sabbaṃ heṭṭhā vuttanayameva.

Uttarātherīgāthāvaṇṇanā niṭṭhitā.