11. Dvādasakanipāto

1. Uppalavaṇṇātherīgāthāvaṇṇanā

Dvādasakanipāte ubho mātā ca dhītā cāti-ādikā uppalavaṇṇāya theriyā gāthā. Ayampi padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patvā, mahājanena saddhiṃ satthu santikaṃ gantvā, dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ iddhimantānaṃ aggaṭṭhāne ṭhapentaṃ disvā sattāhaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ datvā taṃ ṭhānantaraṃ patthesi. Sā yāvajīvaṃ kusalaṃ katvā devamanussesuṃ saṃsarantī kassapabuddhakāle bārāṇasinagare kikissa kāsirañño gehe paṭisandhiṃ gahetvā sattannaṃ bhaginīnaṃ abbhantarā hutvā vīsativassasahassāni brahmacariyaṃ caritvā bhikkhusaṅghassa pariveṇaṃ katvā devaloke nibbattā.
Tato cavitvā puna manussalokaṃ āgacchantī ekasmiṃ gāmake sahatthā kammaṃ katvā jīvanakaṭṭhāne nibbattā. Sā ekadivasaṃ khettakuṭiṃ gacchantī antarāmagge ekasmiṃ sare pātova pupphitaṃ padumapupphaṃ disvā taṃ saraṃ oruyha tañceva pupphaṃ lājapakkhipanatthāya paduminipattañca gahetvā kedāre sālisīsāni chinditvā kuṭikāya nisinnā lāje bhajjitvā pañca lājasatāni katvā ṭhapesi. Tasmiṃ khaṇe gandhamādanapabbate nirodhasamāpattito vuṭṭhito eko paccekabuddho āgantvā tassā avidūre ṭhāne aṭṭhāsi. Sā paccekabuddhaṃ disvā lājehi saddhiṃ padumapupphaṃ gahetvā, kuṭito oruyha lāje paccekabuddhassa patte pakkhipitvā padumapupphena pattaṃ pidhāya adāsi. Athassā paccekabuddhe thokaṃ gate etadahosi– “pabbajitā nāma pupphena anatthikā, ahaṃ pupphaṃ gahetvā piḷandhissāmī”ti gantvā paccekabuddhassa hatthato pupphaṃ gahetvā puna cintesi– “sace, ayyo, pupphena anatthiko abhavissā, pattamatthake ṭhapetuṃ nādassa, addhā ayyassa attho bhavissatī”ti puna gantvā pattamatthake ṭhapetvā paccekabuddhaṃ khamāpetvā, “bhante, imesaṃ me lājānaṃ nissandena lājagaṇanāya puttā assu, padumapupphassa nissandena nibbattanibbattaṭṭhāne pade pade padumapupphaṃ uṭṭhahatū”ti patthanaṃ akāsi. Paccekubuddho tassā passantiyāva ākāsena gandhamādanapabbataṃ gantvā taṃ padumaṃ nandamūlakapabbhāre paccekabuddhānaṃ akkamanasopānasamīpe pādapuñchanaṃ katvā ṭhapesi.
Sāpi tassa kammassa nissandena devaloke paṭisandhiṃ gaṇhi. Nibbattakālato paṭṭhāya cassā pade pade mahāpadumapupphaṃ uṭṭhāsi. Sā tato cavitvā pabbatapāde ekasmiṃ padumasare padumagabbhe nibbatti. Taṃ nissāya eko tāpaso vasati. So pātova mukhadhovanatthāya saraṃ gantvā taṃ pupphaṃ disvā cintesi– “idaṃ pupphaṃ sesehi mahantataraṃ, sesāni ca pupphitāni idaṃ makulitameva, bhavitabbamettha kāraṇenā”ti udakaṃ otaritvā taṃ pupphaṃ gaṇhi. Taṃ tena gahitamattameva pupphitaṃ. Tāpaso antopadumagabbhe nipannadārikaṃ addasa. Diṭṭhakālato paṭṭhāya ca dhītusinehaṃ labhitvā padumeneva saddhiṃ paṇṇasālaṃ netvā mañcake nipajjāpesi. Athassā puññānubhāvena aṅguṭṭhake khīraṃ nibbatti. So tasmiṃ pupphe milāte aññaṃ navaṃ pupphaṃ āharitvā taṃ nipajjāpesi. Athassā ādhāvanavidhāvanena kīḷituṃ samatthakālato paṭṭhāya padavāre padavāre padumapupphaṃ uṭṭhāti, kuṅkumarāsissa viya assā sarīravaṇṇo hoti. Sā apattā devavaṇṇaṃ, atikkantā mānusavaṇṇaṃ ahosi. Sā pitari phalāphalatthāya gate paṇṇasālāyaṃ ohiyati.
Athekadivasaṃ tassā vayappattakāle pitari phalāphalatthāya gate eko vanacarako taṃ disvā cintesi– “manussānaṃ nāma evaṃvidhaṃ rūpaṃ natthi, vīmaṃsissāmi nan”ti tāpasassa āgamanaṃ udikkhanto nisīdi. Sā pitari āgacchante paṭipathaṃ gantvā tassa hatthato kājakamaṇḍaluṃ aggahesi, āgantvā nisinnassa cassa attano karaṇavattaṃ dassesi. Tadā so vanacarako manussabhāvaṃ ñatvā tāpasaṃ abhivādetvā nisīdi. Tāpaso taṃ vanacarakaṃ vanamūlaphalehi ca pānīyena ca nimantetvā, “bho purisa, imasmiṃyeva ṭhāne vasissasi, udāhu gamissasī”ti pucchi. “Gamissāmi, bhante, idha kiṃ karissāmī”ti? “Idaṃ tayā diṭṭhakāraṇaṃ etto gantvā akathetuṃ sakkhissasī”ti? “Sace, ayyo, na icchati, kiṃkāraṇā kathessāmī”ti tāpasaṃ vanditvā puna āgamanakāle maggasañjānanatthaṃ sākhāsaññañca rukkhasaññañca karonto pakkāmi.
So bārāṇasiṃ gantvā rājānaṃ addasa. Rājā “kasmā āgatosī”ti pucchi. “Ahaṃ, deva, tumhākaṃ vanacarako pabbatapāde acchariyaṃ itthiratanaṃ disvā āgatomhī”ti sabbaṃ pavattiṃ kathesi. So tassa vacanaṃ sutvā vegena pabbatapādaṃ gantvā avidūre ṭhāne khandhāvāraṃ nivāsetvā vanacarakena ceva aññehi ca purisehi saddhiṃ tāpasassa bhattakiccaṃ katvā nisinnavelāya tattha gantvā abhivādetvā paṭisanthāraṃ katvā ekamantaṃ nisīdi. Rājā tāpasassa pabbajitaparikkhārabhaṇḍaṃ pādamūle ṭhapetvā, “bhante, imasmiṃ ṭhāne kiṃ karoma, gamissāmā”ti āha. “Gaccha, mahārājā”ti. “Āma, gacchāmi, bhante, ayyassa pana samīpe visabhāgaparisā atthī”ti assumhā, asāruppā esā pabbajitānaṃ, mayā saddhiṃ gacchatu, bhanteti. Manussānaṃ nāma cittaṃ duttosayaṃ, kathaṃ bahūnaṃ majjhe vasissatīti? Amhākaṃ rucitakālato paṭṭhāya sesānaṃ jeṭṭhakaṭṭhāne ṭhapetvā paṭijaggissāma, bhanteti.
So rañño kathaṃ sutvā daharakāle gahitanāmavaseneva, “amma, padumavatī”ti dhītaraṃ pakkosi. Sā ekavacaneneva paṇṇasālato nikkhamitvā pitaraṃ abhivādetvā aṭṭhāsi. Atha naṃ pitā āha– “tvaṃ, amma, vayappattā, imasmiṃ ṭhāne raññā diṭṭhakālato paṭṭhāya vasituṃ ayuttā, raññā saddhiṃ gaccha, ammā”ti. Sā “sādhu, tātā”ti pitu vacanaṃ sampaṭicchitvā abhivādetvā rodamānā aṭṭhāsi. Rājā “imissā pitu cittaṃ gaṇhissāmī”ti tasmiṃyeva ṭhāne kahāpaṇarāsimhi ṭhapetvā abhisekaṃ akāsi. Atha naṃ gahetvā attano nagaraṃ ānetvā āgatakālato paṭṭhāya sesitthiyo anoloketvā tāya saddhiṃyeva ramati. Tā itthiyo issāpakatā taṃ rañño antare paribhinditukāmā evamāhaṃsu– “nāyaṃ, mahārāja, manussajātikā, kahaṃ nāma tumhehi manussānaṃ vicaraṇaṭṭhāne padumāni uṭṭhahantāni diṭṭhapubbāni, addhā ayaṃ yakkhinī, nīharatha naṃ, mahārājā”ti. Rājā tāsaṃ kathaṃ sutvā tuṇhī ahosi.
Athassāparena samayena paccanto kupito. So “garugabbhā padumavatī”ti nagare ṭhapetvā paccantaṃ agamāsi. Atha tā itthiyo tassā upaṭṭhāyikāya lañjaṃ datvā “imissā dārakaṃ jātamattameva apanetvā ekaṃ dārughaṭikaṃ lohitena makkhitvā santike ṭhapehī”ti āhaṃsu. Padumavatiyāpi nacirasseva gabbhavuṭṭhānaṃ ahosi. Mahāpadumakumāro ekakova kucchiyaṃ paṭisandhiṃ gaṇhi. Avasesā ekūnapañcasatā dārakā mahāpadumakumārassa mātukucchito nikkhamitvā nipannakāle saṃsedajā hutvā nibbattiṃsu. Athassā “na tāva ayaṃ satiṃ paṭilabhatī”ti ñatvā sā upaṭṭhāyikā ekaṃ dārughaṭikaṃ lohitena makkhitvā samīpe ṭhapetvā tāsaṃ itthīnaṃ saññaṃ adāsi. Tāpi pañcasatā itthiyo ekekā ekekaṃ dārakaṃ gahetvā cundakārakānaṃ santikaṃ pesetvā karaṇḍake āharāpetvā attanā attanā gahitadārake tattha nipajjāpetvā bahi lañchanaṃ katvā ṭhapayiṃsu.
Padumavatīpi kho saññaṃ labhitvā taṃ upaṭṭhāyikaṃ “kiṃ vijātamhi, ammā”ti pucchi. Sā taṃ santajjetvā “kuto tvaṃ dārakaṃ labhissasī”ti vatvā “ayaṃ tava kucchito nikkhantadārako”ti lohitamakkhitaṃ dārughaṭikaṃ purato ṭhapesi. Sā taṃ disvā domanassappattā “sīghaṃ taṃ phāletvā apanehi, sace koci passeyya, lajjitabbaṃ bhaveyyā”ti āha. Sā tassā kathaṃ sutvā atthakāmā viya dārughaṭikaṃ phāletvā uddhane pakkhipi.
Rājāpi paccantato āgantvā nakkhattaṃ paṭimānento bahinagare khandhāvāraṃ bandhitvā nisīdi. Atha tā pañcasatā itthiyo rañño paccuggamanaṃ āgantvā āhaṃsu– “tvaṃ, mahārāja, na amhākaṃ saddahasi, amhehi vuttaṃ akāraṇaṃ viya hoti, tvaṃ mahesiyā upaṭṭhāyikaṃ pakkosāpetvā paṭipuccha, dārughaṭikaṃ te devī vijātā”ti. Rājā taṃ kāraṇaṃ anupaparikkhitvāva “amanussajātikā bhavissatī”ti taṃ gehato nikkaḍḍhi. Tassā rājagehato saha nikkhamaneneva padumapupphāni antaradhāyiṃsu, sarīracchavīpi vivaṇṇā ahosi. Sā ekikāva antaravīthiyā pāyāsi. Atha naṃ ekā vayappattā mahallikā itthī disvā dhītusinehaṃ uppādetvā “kahaṃ gacchasi, ammā”ti āha. “Āgantukamhi, vasanaṭṭhānaṃ olokentī vicarāmī”ti. “Idhāgaccha, ammā”ti vasanaṭṭhānaṃ datvā bhojanaṃ paṭiyādesi.
Tassā imināva niyāmena tattha vasamānāya tā pañcasatā itthiyo ekacittā hutvā rājānaṃ āhaṃsu– “mahārāja, tumhesu yuddhaṃ gatesu amhehi gaṅgādevatāya ‘amhākaṃ deve vijitasaṅgāme āgate balikammaṃ katvā udakakīḷaṃ karissāmā’ti patthitaṃ atthi, etamatthaṃ, deva, jānāpemā”ti. Rājā tāsaṃ vacanena tuṭṭho gaṅgāya udakakīḷaṃ kātuṃ agamāsi. Tāpi attanā attanā gahitakaraṇḍakaṃ paṭicchannaṃ katvā ādāya nadiṃ gantvā tesaṃ karaṇḍakānaṃ paṭicchādanatthaṃ pārupitvā pārupitvā udake patitvā karaṇḍake vissajjesuṃ Tepi kho karaṇḍakā sabbe saha gantvā heṭṭhāsote pasāritajālamhi laggiṃsu. Tato udakakīḷaṃ kīḷitvā rañño uttiṇṇakāle jālaṃ ukkhipantā te karaṇḍake disvā rañño santikaṃ ānayiṃsu.
Rājā karaṇḍake oloketvā “kiṃ, tātā, karaṇḍakesū”ti āha. “Na jānāma, devā”ti. So te karaṇḍake vivarāpetvā olokento paṭhamaṃ mahāpadumakumārassa karaṇḍakaṃ vivarāpesi. Tesaṃ pana sabbesampi karaṇḍakesu nipajjāpitadivasesuyeva puññiddhiyā aṅguṭṭhato khīraṃ nibbatti. Sakko devarājā tassa rañño nikkaṅkhabhāvatthaṃ antokaraṇḍake akkharāni likhāpesi– “ime kumārā padumavatiyā kucchimhi nibbattā bārāṇasirañño puttā, atha ne padumavatiyā sapattiyo pañcasatā itthiyo karaṇḍakesu pakkhipitvā udake khipiṃsu, rājā imaṃ kāraṇaṃ jānātū”ti. Karaṇḍake vivaṭamatte rājā akkharāni vācetvā dārake disvā mahāpadumakumāraṃ ukkhipitvā vegena rathe yojetvā “asse kappetha, ahaṃ ajja antonagaraṃ pavisitvā ekaccānaṃ mātugāmānaṃ piyaṃ karissāmī”ti pāsādavaraṃ āruyha hatthigīvāya sahassabhaṇḍikaṃ ṭhapetvā nagare bheriṃ carāpesi– “yo padumavatiṃ passati, so imaṃ sahassaṃ gaṇhātū”ti.
Taṃ kathaṃ sutvā padumavatī mātu saññaṃ adāsi– “hatthigīvato sahassaṃ gaṇha, ammā”ti. “Nāhaṃ evarūpaṃ gaṇhituṃ visahāmī”ti āha. Sā dutiyampi tatiyampi vutte “kiṃ vatvā gaṇhāmi, ammā”ti āha. “‘Mama dhītā padumavatiṃ deviṃ passatī’ti vatvā gaṇhāhī”ti. Sā “yaṃ vā taṃ vā hotū”ti gantvā sahassacaṅkoṭakaṃ gaṇhi. Atha naṃ manussā pucchiṃsu– “padumavatiṃ deviṃ passasi, ammā”ti? “Ahaṃ na passāmi, dhītā kira me passatī”ti āha. Te “kahaṃ pana sā, ammā”ti vatvā tāya saddhiṃ gantvā padumavatiṃ sañjānitvā pādesu nipatiṃsu. Tasmiṃ kāle sā “padumavatī devī ayan”ti ñatvā “bhāriyaṃ vata itthiyā kammaṃ kataṃ, yā evaṃvidhassa rañño mahesī samānā evarūpe ṭhāne nirārakkhā vasī”ti āha.