Tepi rājapurisā padumavatiyā nivesanaṃ setasāṇīhi parikkhipāpetvā dvāre ārakkhaṃ ṭhapetvā gantvā rañño ārocesuṃ. Rājā suvaṇṇasivikaṃ pesesi. Sā “ahaṃ evaṃ na gamissāmi, mama vasanaṭṭhānato paṭṭhāya yāva rājagehaṃ etthantare varapotthakacittattharaṇe attharāpetvā upari suvaṇṇatārakavicittaṃ celavitānaṃ bandhāpetvā pasādhanatthāya sabbālaṅkāresu pahitesu padasāva gamissāmi, evaṃ me nāgarā sampattiṃ passissantī”ti āha. Rājā “padumavatiyā yathāruciṃ karothā”ti āha. Tato padumavatī sabbapasādhanaṃ pasādhetvā “rājagehaṃ gamissāmī”ti maggaṃ paṭipajji. Athassā akkanta-akkantaṭṭhāne varapotthakacittattharaṇāni bhinditvā padumapupphāni uṭṭhahiṃsu. Sā mahājanassa attano sampattiṃ dassetvā rājanivesanaṃ āruyha sabbepi te celacittattharaṇe tassā mahallikāya posāvanikamūlaṃ katvā dāpesi.
Rājāpi kho tā pañcasatā itthiyo pakkosāpetvā “imāyo te, devi, dāsiyo katvā demī”ti āha. “Sādhu, mahārāja, etāsaṃ mayhaṃ dinnabhāvaṃ sakalanagare jānāpehī”ti. Rājā nagare bheriṃ carāpesi “padumavatiyā dubbhikā pañcasatā itthiyo etissāva dāsiyo katvā dinnā”ti. Sā “tāsaṃ sakalanāgarena dāsibhāvo sallakkhito”ti ñatvā “ahaṃ mama dāsiyo bhujissā kātuṃ labhāmi, devā”ti rājānaṃ pucchi. “Tava icchā, devī”ti. “Evaṃ sante tameva bhericārikaṃ pakkosāpetvā– ‘padumavatideviyā attano dāsiyo katvā dinnā pañcasatā itthiyo sabbāva bhujissā katā’ti puna bheriṃ carāpethā”ti āha. Sā tāsaṃ bhujissabhāve kate ekūnāni pañcaputtasatāni tāsaṃyeva hatthe posanatthāya datvā sayaṃ mahāpadumakumāraṃyeva gaṇhi.
Athāparabhāge tesaṃ kumārānaṃ kīḷanavaye sampatte rājā uyyāne nānāvidhaṃ kīḷanaṭṭhānaṃ kāresi. Te attano soḷasavassuddesikakāle sabbeva ekato hutvā uyyāne padumasañchannāya maṅgalapokkharaṇiyā kīḷantā navapadumāni pupphitāni purāṇapadumāni ca vaṇṭato patantāni disvā “imassa tāva anupādinnakassa evarūpā jarā pāpuṇāti, kimaṅgaṃ pana amhākaṃ sarīrassa. Idampi hi evaṃgatikameva bhavissatī”ti ārammaṇaṃ gahetvā sabbeva paccekabodhiñāṇaṃ nibbattetvā uṭṭhāyuṭṭhāya padumakaṇṇikāsu pallaṅkena nisīdiṃsu.
Atha tehi saddhiṃ gatarājapurisā bahugataṃ divasaṃ ñatvā “ayyaputtā, tumhākaṃ velaṃ jānāthā”ti āhaṃsu. Te tuṇhī ahesuṃ. Purisā gantvā rañño ārocesuṃ– “kumārā, deva, padumakaṇṇikāsu nisinnā, amhesu kathentesupi vacībhedaṃ na karontī”ti. “Yathāruciyā nesaṃ nisīdituṃ dethā”ti. Te sabbarattiṃ gahitārakkhā padumakaṇṇikāsu nisinnaniyāmeneva aruṇaṃ uṭṭhāpesuṃ. Purisā punadivase upasaṅkamitvā “devā, velaṃ jānāthā”ti āhaṃsu. “Na mayaṃ devā, paccekabuddhā nāma mayaṃ amhā”ti. “Ayyā, tumhe bhāriyaṃ kathaṃ kathetha, paccekabuddhā nāma tumhādisā na honti, dvaṅgulakesamassudharā kāye paṭimukka-aṭṭhaparikkhārā hontī”ti. Te dakkhiṇahatthena sīsaṃ parāmasiṃsu, tāvadeva gihiliṅgaṃ antaradhāyi. Aṭṭha parikkhārā kāye paṭimukkā ca ahesuṃ. Tato passantasseva mahājanassa ākāsena nandamūlakapabbhāraṃ agamaṃsu.
Sāpi kho padumavatī devī “ahaṃ bahuputtā hutvā niputtā jātā”ti hadayasokaṃ patvā teneva sokena kālaṅkatvā rājagahanagare dvāragāmake sahatthena kammaṃ katvā jīvanaṭṭhāne nibbatti. Athāparabhāge kulagharaṃ gatā ekadivasaṃ sāmikassa khettaṃ yāguṃ haramānā tesaṃ attano puttānaṃ antare aṭṭha paccekabuddhe bhikkhācāravelāya ākāsena gacchante disvā sīghaṃ sīghaṃ gantvā sāmikassa ārocesi– “passa, ayya, paccekabuddhe, ete nimantetvā bhojessāmā”ti So āha– “samaṇasakuṇā nāmete aññatthāpi evaṃ caranti, na ete paccekabuddhā”ti te tesaṃ kathentānaṃyeva avidūre ṭhāne otariṃsu. Sā itthī taṃ divasaṃ attano bhattakhajjabhojanaṃ tesaṃ datvā “svepi aṭṭha janā mayhaṃ bhikkhaṃ gaṇhathā”ti āha. “Sādhu, upāsike, tava sakkāro ettakova hotu, āsanāni ca aṭṭheva hontu, aññepi bahū paccekabuddhe disvā tava cittaṃ pasīdeyyāsī”ti. Sā punadivase aṭṭha āsanāni paññāpetvā aṭṭhannaṃ sakkārasammānaṃ paṭiyādetvā nisīdi.
Nimantitapaccekabuddhā sesānaṃ saññaṃ adaṃsu– “mārisā ajja aññattha agantvā sabbeva tumhākaṃ mātu saṅgahaṃ karothā”ti. Te tesaṃ vacanaṃ sutvā sabbeva ekato ākāsena āgantvā mātugharadvāre pāturahesuṃ. Sāpi paṭhamaṃ laddhasaññatāya bahūpi disvā na kampittha. Sabbepi te gehaṃ pavesetvā āsanesu nisīdāpesi. Tesu paṭipāṭiyā nisīdantesu navamo aññāni aṭṭha āsanāni māpetvā sayaṃ dhurāsane nisīdati, yāva āsanāni vaḍḍhanti, tāva gehaṃ vaḍḍhati. Evaṃ tesu sabbesupi nisinnesu sā itthī aṭṭhannaṃ paccekabuddhānaṃ paṭiyāditaṃ sakkāraṃ pañcasatānampi yāvadatthaṃ datvā aṭṭha nīluppalahatthake āharitvā nimantitapaccekabuddhānaṃyeva pādamūle ṭhapetvā āha– “mayhaṃ, bhante, nibbattanibbattaṭṭhāne sarīravaṇṇo imesaṃ nīluppalānaṃ antogabbhavaṇṇo viya hotū”ti patthanaṃ akāsi. Paccekabuddhā mātu anumodanaṃ katvā gandhamādanaṃyeva agamaṃsu.
Sāpi yāvajīvaṃ kusalaṃ katvā tato cutā devaloke nibbattitvā imasmiṃ buddhuppāde sāvatthiyaṃ seṭṭhikule paṭisandhiṃ gaṇhi. Nīluppalagabbhasamānavaṇṇatāya cassā uppalavaṇṇātveva nāmaṃ akaṃsu. Athassā vayappattakāle sakalajambudīpe rājāno ca seṭṭhino ca seṭṭhissa santikaṃ dūtaṃ pahiṇiṃsu “dhītaraṃ amhākaṃ detū”ti. Apahiṇanto nāma nāhosi. Tato seṭṭhi cintesi– “ahaṃ sabbesaṃ manaṃ gahetuṃ na sakkhissāmi, upāyaṃ panekaṃ karissāmī”ti dhītaraṃ pakkosāpetvā “pabbajituṃ, amma, sakkhissasī”ti āha. Tassā pacchimabhavikattā pitu vacanaṃ sīse āsittasatapākatelaṃ viya ahosi. Tasmā pitaraṃ “pabbajissāmi, tātā”ti āha. So tassā sakkāraṃ katvā bhikkhunupassayaṃ netvā pabbājesi. Tassā acirapabbajitāya eva uposathāgāre kālavāro pāpuṇi. Sā padīpaṃ jāletvā uposathāgāraṃ sammajjitvā dīpasikhāya nimittaṃ gaṇhitvā ṭhitāva punappunaṃ olokayamānā tejokasiṇārammaṇaṃ jhānaṃ nibbattetvā tadeva pādakaṃ katvā arahattaṃ pāpuṇi. Arahattaphalena saddhiṃyeva ca abhiññāpaṭisambhidāpi ijjhiṃsu. Visesato pana iddhivikubbane ciṇṇavasī ahosi. Tena vuttaṃ apadāne (apa. therī 2.2.uppalavaṇṇātherī-apadāna, aññamaññavisadisaṃ)–
“Padumuttaro nāma jino, sabbadhammāna pāragū;
ito satasahassamhi, kappe uppajji nāyako.
“Tadāhaṃ haṃsavatiyaṃ, jātā seṭṭhikule ahuṃ;
nānāratanapajjote, mahāsukhasamappitā.
“Upetvā taṃ mahāvīraṃ, assosiṃ dhammadesanaṃ;
tato jātappasādāhaṃ, upemi saraṇaṃ jinaṃ.
“Bhagavā iddhimantīnaṃ, aggaṃ vaṇṇesi nāyako;
bhikkhuniṃ lajjiniṃ tādiṃ, samādhijhānakovidaṃ.
“Tadā muditacittāhaṃ, taṃ ṭhānaṃ abhikaṅkhinī;
nimantitvā dasabalaṃ, sasaṅghaṃ lokanāyakaṃ.
“Bhojayitvāna sattāhaṃ, datvāna ca ticīvaraṃ;
sattamālaṃ gahetvāna, uppalādevagandhikaṃ.
“Satthu pāde ṭhapetvāna, ñāṇamhi abhipūjayiṃ;
nipacca sirasā pāde, idaṃ vacanamabraviṃ.
“Yādisā vaṇṇitā vīra, ito aṭṭhamake muni;
tādisāhaṃ bhavissāmi, yadi sijjhati nāyaka.
“Tadā avoca maṃ satthā, vissaṭṭhā hoti dārike;
anāgatamhi addhāne, lacchase taṃ manorathaṃ.
“Satasahassito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
“Tassa dhammesu dāyādā, orasā dhammanimmitā;
nāmenuppalavaṇṇāti, rūpena ca yasassinī.
“Abhiññāsu vasippattā, satthusāsanakārikā;
sabbāsavaparikkhīṇā, hessasī satthu sāvikā.
“Tadāhaṃ muditā hutvā, yāvajīvaṃ tadā jinaṃ;
mettacittā paricariṃ, sasaṅghaṃ lokanāyakaṃ.
“Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
“Tato cutāhaṃ manuje, upapannā sayambhuno;
uppalehi paṭicchannaṃ, piṇḍapātamadāsahaṃ.
“Ekanavutito kappe, vipassī nāma nāyako;
uppajji cārudassano, sabbadhammesu cakkhumā.
“Seṭṭhidhītā tadā hutvā, bārāṇasipuruttame;
nimantetvāna sambuddhaṃ, sasaṅghaṃ lokanāyakaṃ.
“Mahādānaṃ daditvāna, uppalehi vināyakaṃ;
pūjayitvā cetasāva, vaṇṇasobhaṃ apatthayiṃ.
“Imamhi bhaddake kappe, brahmabandhu mahāyaso;
kassapo nāma gottena, uppajji vadataṃ varo.
“Upaṭṭhāko mahesissa, tadā āsi narissaro;
kāsirājā kikī nāma, bārāṇasipuruttame.
“Tassāsiṃ dutiyā dhītā, samaṇaguttasavhayā;
dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.
“Anujāni na no tāto, agāreva tadā mayaṃ;
vīsavassasahassāni, vicarimha atanditā.
“Komāribrahmacariyaṃ, rājakaññā sukhedhitā;
buddhopaṭṭhānaniratā, muditā sattadhītaro.
“Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;
dhammā ceva sudhammā ca, sattamī saṅghadāyikā.
“Ahaṃ khemā ca sappaññā, paṭācārā ca kuṇḍalā;
kisāgotamī dhammadinnā, visākhā hoti sattamī.
“Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
“Tato cutā manussesu, upapannā mahākule;
pītaṃ maṭṭhaṃ varaṃ dussaṃ, adaṃ arahato ahaṃ.
“Tato cutāriṭṭhapure, jātā vippakule ahaṃ;
dhītā tiriṭivacchassa, ummādantī manoharā.
“Tato cutā janapade, kule aññatare ahaṃ;
pasūtā nātiphītamhi, sāliṃ gopemahaṃ tadā.
“Disvā paccekasambuddhaṃ, pañcalājasatānihaṃ;
datvā padumacchannāni, pañca puttasatānihaṃ.
“Patthayiṃ tepi patthesuṃ, madhuṃ datvā sayambhuno;
tato cutā araññehaṃ, ajāyiṃ padumodare.
“Kāsirañño mahesīhaṃ, hutvā sakkatapūjitā;
ajaniṃ rājaputtānaṃ, anūnaṃ satapañcakaṃ.
“Yadā te yobbanappattā, kīḷantā jalakīḷitaṃ;
disvā opattapadumaṃ, āsuṃ paccekanāyakā.
“Sāhaṃ tehi vinābhūtā, sutavīrehi sokinī;
cutā isigilipasse, gāmakamhi ajāyihaṃ.
“Yadā buddho sutamatī, sutānaṃ bhattunopi ca;
yāguṃ ādāya gacchantī, aṭṭha paccekanāyake.
“Bhikkhāya gāmaṃ gacchante, disvā putte anussariṃ;
khīradhārā viniggacchi, tadā me puttapemasā.
“Tato tesaṃ adaṃ yāguṃ, pasannā sehi pāṇibhi;
tato cutāhaṃ tidasaṃ, nandanaṃ upapajjahaṃ.
“Anubhotvā sukhaṃ dukkhaṃ, saṃsaritvā bhavābhave;
tavatthāya mahāvīra, pariccattañca jīvitaṃ.
“Dhītā tuyhaṃ mahāvīra, paññavanta jutindhara;
bahuñca dukkaraṃ kammaṃ, kataṃ me atidukkaraṃ.
“Rāhulo ca ahañceva, nekajātisate bahū;
ekasmiṃ sambhave jātā, samānacchandamānasā.
“Nibbatti ekato hoti, jātiyāpi ca ekato;
pacchime bhave sampatte, ubhopi nānāsambhavā.
“Purimānaṃ jinaggānaṃ, saṅgamaṃ te nidassitaṃ;
adhikāraṃ bahuṃ mayhaṃ, tuyhatthāya mahāmuni.
“Yaṃ mayā pūritaṃ kammaṃ, kusalaṃ sara me muni;
tavatthāya mahāvīra, puññaṃ upacitaṃ mayā.
“Abhabbaṭṭhāne vajjetvā, vārayanti anācāraṃ;
tavatthāya mahāvīra, cattaṃ me jīvitaṃ bahuṃ.
“Evaṃ bahuvidhaṃ dukkhaṃ, sampatti ca bahubbidhā;
pacchime bhave sampatte, jātā sāvatthiyaṃ pure.
“Mahādhanaseṭṭhikule, sukhite sajjite tathā;
nānāratanapajjote, sabbakāmasamiddhine.
“Sakkatā pūjitā ceva, mānitāpacitā tathā;
rūpasīrimanuppattā, kulesu abhisakkatā.
“Atīva patthitā cāsiṃ, rūpasobhasirīhi ca;
patthitā seṭṭhiputtehi, anekehi satehipi.
“Agāraṃ pajahitvāna, pabbajiṃ anagāriyaṃ;
aḍḍhamāse asampatte, catusaccamapāpuṇiṃ.
“Iddhiyā abhinimmitvā, caturassaṃ rathaṃ ahaṃ;
buddhassa pāde vandissaṃ, lokanāthassa tādino.
“Iddhīsu ca vasī homi, dibbāya sotadhātuyā;
cetopariyañāṇassa, vasī homi mahāmune.
“Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
“Atthadhammaniruttīsu, paṭibhāne tatheva ca;
ñāṇaṃ me vimalaṃ suddhaṃ, pabhāvena mahesino.
“Cīvaraṃ piṇḍapātañca, paccayaṃ sayanāsanaṃ;
khaṇena upanāmenti, sahassāni samantato.
“Jino tamhi guṇe tuṭṭho, etadagge ṭhapesi maṃ;
aggā iddhimatīnanti parisāsu vināyako.
“Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
ohito garuko bhāro, bhavanettisamūhatā.
“Yassatthāya pabbajitā, agārasmānagāriyaṃ;
so me attho anuppatto, sabbasaṃyojanakkhayo.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
ayaṃ pana therī yadā bhagavā sāvatthinagaradvāre yamakapāṭihāriyaṃ kātuṃ kaṇḍambarukkhamūlaṃ upagañchi, tadā satthāraṃ upasaṅkamitvā vanditvā evamāha– “ahaṃ, bhante, pāṭihāriyaṃ karissāmi, yadi bhagavā anujānātī”ti sīhanādaṃ nadi; satthā idaṃ kāraṇaṃ aṭṭhuppattiṃ katvā jetavanamahāvihāre ariyagaṇamajjhe nisinno paṭipāṭiyā bhikkhuniyo ṭhānantare ṭhapento imaṃ theriṃ iddhimantīnaṃ aggaṭṭhāne ṭhapesi; sā jhānasukhena phalasukhena nibbānasukhena ca vītināmentī ekadivasaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesañca paccavekkhamānā gaṅgātīriyattherassa mātuyā dhītāya saddhiṃ sapattivāsaṃ uddissa saṃvegajātāya vuttagāthā paccanubhāsantī–
224. “ubho mātā ca dhītā ca, mayaṃ āsuṃ sapattiyo;
tassā me ahu saṃvego, abbhuto lomahaṃsano.
225. “Dhiratthu kāmā asucī, duggandhā bahukaṇṭakā;
yattha mātā ca dhītā ca, sabhariyā mayaṃ ahuṃ.
226. “Kāmesvādīnavaṃ disvā, nekkhammaṃ daṭṭhu khemato;
sā pabbajiṃ rājagahe, agārasmānagāriyan”ti.–

Imā tisso gāthā abhāsi.

Tattha ubho mātā ca dhītā ca, mayaṃ āsuṃ sapattiyoti mātā ca dhītā cāti ubho mayaṃ aññamaññaṃ sapattiyo ahumha.
Sāvatthiyaṃ kira aññatarassa vāṇijassa bhariyāya paccūsavelāyaṃ kucchiyaṃ gabbho saṇṭhāsi, sā taṃ na aññāsi. Vāṇijo vibhātāya rattiyā sakaṭesu bhaṇḍaṃ āropetvā rājagahaṃ uddissa gato. Tassā gacchante kāle gabbho vaḍḍhetvā paripākaṃ agamāsi. Atha naṃ sassu evamāha– “mama putto cirappavuttho tvañca gabbhinī, pāpakaṃ tayā katan”ti. Sā “tava puttato aññaṃ purisaṃ na jānāmī”ti āha. Taṃ sutvāpi sassu asaddahantī taṃ gharato nikkaḍḍhi. Sā sāmikaṃ gavesantī anukkamena rājagahaṃ sampattā. Tāvadeva cassā kammajavātesu calantesu maggasamīpe aññataraṃ sālaṃ paviṭṭhāya gabbhavuṭṭhānaṃ ahosi. Sā suvaṇṇabimbasadisaṃ puttaṃ vijāyitvā anāthasālāyaṃ sayāpetvā udakakiccatthaṃ bahi nikkhantā. Athaññataro aputtako satthavāho tena maggena gacchanto “assāmikāya dārako, mama putto bhavissatī”ti taṃ dhātiyā hatthe adāsi. Athassa mātā udakakiccaṃ katvā udakaṃ gahetvā paṭinivattitvā puttaṃ apassantī sokābhibhūtā paridevitvā rājagahaṃ appavisitvāva maggaṃ paṭipajji. Taṃ aññataro corajeṭṭhako antarāmagge disvā paṭibaddhacitto attano pajāpatiṃ akāsi. Sā tassa gehe vasantī ekaṃ dhītaraṃ vijāyi. Atha sā ekadivasaṃ dhītaraṃ gahetvā ṭhitā sāmikena bhaṇḍitvā dhītaraṃ mañcake khipi. Dārikāya sīsaṃ thokaṃ bhindi. Tato sāpi sāmikaṃ bhāyitvā rājagahameva paccāgantvā serivicārena vicarati. Tassā putto paṭhamayobbane ṭhito “mātā”ti ajānanto attano pajāpatiṃ akāsi. Aparabhāge taṃ corajeṭṭhakadhītaraṃ bhaginibhāvaṃ ajānanto vivāhaṃ katvā attano gehaṃ ānesi. Evaṃ so attano mātaraṃ bhaginiñca pajāpatī katvā vāsesi. Tena tā ubhopi sapattivāsaṃ vasiṃsu. Athekadivasaṃ mātā dhītu kesavaṭṭiṃ mocetvā ūkaṃ olokentī sīse vaṇaṃ disvā “appevanāmāyaṃ mama dhītā bhaveyyā”ti pucchitvā saṃvegajātā hutvā rājagahe bhikkhunupassayaṃ gantvā pabbajitvā katapubbakiccā vivekavāsaṃ vasantī attano ca pubbapaṭipattiṃ paccavekkhitvā “ubho mātā”ti-ādikā gāthā abhāsi. Tā pana tāya vuttagāthāva kāmesu ādīnavadassanavasena paccanubhāsantī ayaṃ therī “ubho mātā ca dhītā cā”ti-ādimāha. Tena vuttaṃ– “sā jhānasukhena phalasukhena nibbānasukhena ca vītināmentī imā tisso gāthā abhāsī”ti.
Tattha asucīti kilesāsucipaggharaṇena asucī. Duggandhāti visagandhavāyanena pūtigandhā. Bahukaṇṭakāti visūyikappavattiyā sucaritavinivijjhanaṭṭhena bahuvidhakilesakaṇṭakā. Tathā hi te sattisūlūpamā kāmāti vuttā. Yatthāti yesu kāmesu paribhuñjitabbesu. Sabhariyāti samānabhariyā, sapattiyoti attho.
227. “Pubbenivāsaṃ jānāmi, dibbacakkhuṃ visodhitaṃ;
cetopariccañāṇañca, sotadhātu visodhitā.
228. “Iddhīpi me sacchikatā, patto me āsavakkhayo;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
“Pubbenivāsan”ti-ādikā dve gāthā attano adhigatavisesaṃ paccavekkhitvā pītisomanassajātāya theriyā vuttā. Tattha cetopariccañāṇanti cetopariyañāṇaṃ, sacchikataṃ, pattanti vā sambandho.
229. “Iddhiyā abhinimmitvā, caturassaṃ rathaṃ ahaṃ;
buddhassa pāde vanditvā, lokanāthassa tādino”ti.–

Ayaṃ gāthā yadā bhagavā yamakapāṭihāriyaṃ kātuṃ kaṇḍambarukkhamūlaṃ upasaṅkami, tadā ayaṃ therī evarūpaṃ rathaṃ nimminitvā tena saddhiṃ satthu santikaṃ gantvā bhagavā “ahaṃ pāṭihāriyaṃ karissāmi titthiyamadanimmathanāya, anujānāthā”ti vatvā satthu santike aṭṭhāsi, taṃ saddhāya vuttā. Tattha iddhiyā abhinimmitvā, caturassaṃ rathaṃ ahanti catūhi assehi yojitaṃ rathaṃ iddhiyā abhinimminitvā buddhassa bhagavato pāde vanditvā ekamantaṃ aṭṭhāsinti adhippāyo.

230. “Supupphitaggaṃ upagamma pādapaṃ, ekā tuvaṃ tiṭṭhasi sālamūle;
na cāpi te dutiyo atthi koci, bāle na tvaṃ bhāyasi dhuttakānaṃ”.
Tattha supupphitagganti suṭṭhu pupphita-aggaṃ, aggato paṭṭhāya sabbaphālipullantī attho. Pādapanti rukkhaṃ, idha pana sālarukkho adhippeto. Ekā tuvanti ekikā tvaṃ idha tiṭṭhasi. Na cāpi te dutiyo atthi kocīti tava sahāyabhūto ārakkhako kocipi natthi, rūpasampattiyā vā tuyhaṃ dutiyo kocipi natthi, asadisarūpā ekikāva imasmiṃ janavivitte ṭhāne tiṭṭhasi. Bāle na tvaṃ bhāyasi dhuttakānanti taruṇike tvaṃ dhuttapurisānaṃ kathaṃ na bhāyasi, sakiñcanakārino dhuttāti adhippāyo. Imaṃ kira gāthaṃ māro ekadivasaṃ theriṃ supupphite sālavane divāvihāraṃ nisinnaṃ disvā upasaṅkamitvā vivekato vicchinditukāmo vīmaṃsanto āha. Atha naṃ therī santajjentī attano ānubhāvavasena–
231. “Sataṃ sahassānipi dhuttakānaṃ, samāgatā edisakā bhaveyyuṃ;
lomaṃ na iñje napi sampavedhe, kiṃ me tuvaṃ māra karissaseko.
232. “Esā antaradhāyāmi, kucchiṃ vā pavisāmi te;
bhamukantare tiṭṭhāmi, tiṭṭhantiṃ maṃ na dakkhasi.
233. “Cittamhi vasībhūtāhaṃ, iddhipādā subhāvitā;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ.
234. “Sattisūlūpamā kāmā, khandhāsaṃ adhikuṭṭanā;
yaṃ tvaṃ kāmaratiṃ brūsi, aratī dāni sā mama.
235. “Sabbattha vihatā nandī, tamokhandho padālito;
evaṃ jānāhi pāpima, nihato tvamasi antakā”ti.–

Imā gāthā abhāsi.

Tattha sataṃ sahassānipi dhuttakānaṃ samāgatā edisakā bhaveyyunti yādisako tvaṃ edisakā evarūpā anekasatasahassamattāpi dhuttakā samāgatā yadi bhaveyyuṃ. Lomaṃ na iñje napi sampavedheti lomamattampi na iñjeyya na sampavedheyya. Kiṃ me tuvaṃ māra karissasekoti māra, tvaṃ ekakova mayhaṃ kiṃ karissasi?
Idāni mārassa attano kiñcipi kātuṃ asamatthataṃyeva vibhāventī “esā antaradhāyāmī”ti gāthamāha. Tassattho– māra, esāhaṃ tava purato ṭhitāva antaradhāyāmi adassanaṃ gacchāmi, ajānantasseva te kucchiṃ vā pavisāmi, bhamukantare vā tiṭṭhāmi, evaṃ tiṭṭhantiñca maṃ tvaṃ na passasi.
Kasmāti ce? Cittamhi vasībhūtāhaṃ, iddhipādā subhāvitā, ahaṃ camhi māra, mayhaṃ cittaṃ vasībhāvappattaṃ, cattāropi iddhipādā mayā suṭṭhu bhāvitā bahulīkatā, tasmā ahaṃ yathāvuttāya iddhivisayatāya pahomīti. Sesaṃ sabbaṃ heṭṭhā vuttanayattā uttānameva.

Uppalavaṇṇātherīgāthāvaṇṇanā niṭṭhitā.

Dvādasanipātavaṇṇanā niṭṭhitā.