12. Dhammadinnātherīgāthāvaṇṇanā

Chandajātā avasāyīti dhammadinnātheriyā gāthā. Sā kira padumuttarabuddhakāle haṃsavatīnagare parādhīnavuttikā hutvā jīvantī nirodhato vuṭṭhitassa aggasāvakassa pūjāsakkārapubbakaṃ dānaṃ datvā devaloke nibbattā. Tato cavitvā devamanussesu saṃsarantī phussassa bhagavato kāle satthu vemātikabhātikānaṃ kammikassa gehe vasamānā dānaṃ paṭicca “ekaṃ dehī”ti sāmikena vutte dve dentī, bahuṃ puññaṃ katvā kassapabuddhakāle kikissa kāsikarañño gehe paṭisandhiṃ gahetvā sattannaṃ bhaginīnaṃ abbhantarā hutvā vīsativassasahassāni brahmacariyaṃ caritvā ekaṃ buddhantaraṃ devamanussesu saṃsarantī imasmiṃ buddhuppāde rājagahe kulagehe nibbattitvā vayappattā visākhassa seṭṭhino gehaṃ gatā.
Athekadivasaṃ visākho seṭṭhi satthu santike dhammaṃ sutvā anāgāmī hutvā gharaṃ gantvā pāsādaṃ abhiruhanto sopānamatthake ṭhitāya dhammadinnāya pasāritahatthaṃ anālambitvāva pāsādaṃ abhiruhitvā bhuñjamānopi tuṇhībhūtova bhuñji. Dhammadinnā taṃ upadhāretvā, “ayyaputta, kasmā tvaṃ ajja mama hatthaṃ nālambi, bhuñjamānopi na kiñci kathesi, atthi nu kho koci mayhaṃ doso”ti āha. Visākho “dhammadinne, na te doso atthi, ahaṃ pana ajja paṭṭhāya itthisarīraṃ phusituṃ āhāre ca lolabhāvaṃ kātuṃ anaraho, tādiso mayā dhammo paṭividdho. Tvaṃ pana sace icchasi, imasmiṃyeva gehe vasa. No ce icchasi, yattakena dhanena te attho, tattakaṃ gahetvā kulagharaṃ gacchāhī”ti āha. “Nāhaṃ, ayyaputta, tayā vantavamanaṃ ācamissāmi, pabbajjaṃ me anujānāhī”ti. Visākho “sādhu, dhammadinne”ti taṃ suvaṇṇasivikāya bhikkhuni-upassayaṃ pesesi. Sā pabbajitvā kammaṭṭhānaṃ gahetvā katipāhaṃ tattha vasitvā vivekavāsaṃ vasitukāmā ācariyupajjhāyānaṃ santikaṃ gantvā, “ayyā, ākiṇṇaṭṭhāne mayhaṃ cittaṃ na ramati, gāmakāvāsaṃ gacchāmī”ti āha. Bhikkhuniyo taṃ gāmakāvāsaṃ nayiṃsu. Sā tattha vasantī atīte madditasaṅkhāratāya na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.3.95-130)–
“Padumuttaro nāma jino, sabbadhammāna pāragū;
ito satasahassamhi, kappe uppajji nāyako.
“Tadāhaṃ haṃsavatiyaṃ, kule aññatare ahuṃ;
parakammakārī āsiṃ, nipakā sīlasaṃvutā.
“Padumuttarabuddhassa, sujāto aggasāvako;
vihārā abhinikkhamma, piṇḍapātāya gacchati.
“Ghaṭaṃ gahetvā gacchantī, tadā udakahārikā;
taṃ disvā adadaṃ pūpaṃ, pasannā sehi pāṇibhi.
“Paṭiggahetvā tattheva, nisinno paribhuñji so;
tato netvāna taṃ gehaṃ, adāsiṃ tassa bhojanaṃ.
“Tato me ayyako tuṭṭho, akarī suṇisaṃ sakaṃ;
sassuyā saha gantvāna, sambuddhaṃ abhivādayiṃ.
“Tadā so dhammakathikaṃ, bhikkhuniṃ parikittayaṃ;
ṭhapesi etadaggamhi, taṃ sutvā muditā ahaṃ.
“Nimantayitvā sugataṃ, sasaṅghaṃ lokanāyakaṃ;
mahādānaṃ daditvāna, taṃ ṭhānamabhipatthayiṃ.
“Tato maṃ sugato āha, ghananinnādasussaro;
mamupaṭṭhānanirate, sasaṅghaparivesike.
“Saddhammassavane yutte, guṇavaddhitamānase;
bhadde bhavassu muditā, lacchase paṇidhīphalaṃ.
“Satasahassito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
“Tassa dhammesu dāyādā, orasā dhammanimmitā;
dhammadinnāti nāmena, hessati satthu sāvikā.
“Taṃ sutvā muditā hutvā, yāvajīvaṃ mahāmuniṃ;
mettacittā paricariṃ, paccayehi vināyakaṃ.
“Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
“Imamhi bhaddake kappe, brahmabandhu mahāyaso;
kassapo nāma gottena, uppajji vadataṃ varo.
“Upaṭṭhāko mahesissa, tadā āsi narissaro;
kāsirājā kikī nāma, bārāṇasipuruttame.
“Chaṭṭhā tassāsahaṃ dhītā, sudhammā iti vissutā;
dhammaṃ sutvā jinaggassa, pabbajjaṃ samarocayiṃ.
“Anujāni na no tāto, agāreva tadā mayaṃ;
vīsavassasahassāni vicarimha atanditā.
“Komāribrahmacariyaṃ rājakaññā sukhedhitā;
buddhopaṭṭhānaniratā, muditā satta dhītaro.
“Samaṇī samaṇaguttā ca, bhikkhunī bhikkhudāyikā;
dhammā ceva sudhammā ca, sattamī saṅghadāyikā.
“Khemā uppalavaṇṇā ca, paṭācārā ca kuṇḍalā;
gotamī ca ahañceva, visākhā hoti sattamī.
“Tehi kammehi sukatehi, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
“Pacchime ca bhave dāni, giribbajapuruttame;
jātā seṭṭhikule phīte, sabbakāmasamiddhine.
“Yadā rūpaguṇūpetā, paṭhame yobbane ṭhitā;
tadā parakulaṃ gantvā, vasiṃ sukhasamappitā.
“Upetvā lokasaraṇaṃ, suṇitvā dhammadesanaṃ;
anāgāmiphalaṃ patto, sāmiko me subuddhimā.
“Tadāhaṃ anujānetvā, pabbajiṃ anagāriyaṃ;
nacireneva kālena, arahattamapāpuṇiṃ.
“Tadā upāsako so maṃ, upagantvā apucchatha;
gambhīre nipuṇe pañhe, te sabbe byākariṃ ahaṃ.
“Jino tasmiṃ guṇe tuṭṭho, etadagge ṭhapesi maṃ;
bhikkhuniṃ dhammakathikaṃ, nāññaṃ passāmi edisiṃ.
“Dhammadinnā yathā dhīrā, evaṃ dhāretha bhikkhavo;
evāhaṃ paṇḍitā homi, nāyakenānukampitā.
“Pariciṇṇo mayā satthā, kataṃ buddhassa sāsanaṃ;
ohito garuko bhāro, bhavanetti samūhatā.
“Yassatthāya pabbajitā, agārasmānagāriyaṃ;
so me attho anuppatto, sabbasaṃyojanakkhayo.
“Iddhīsu ca vasī homi, dibbāya sotadhātuyā;
paracittāni jānāmi, satthusāsanakārikā.
“Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
khepetvā āsave sabbe, visuddhāsiṃ sunimmalā.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti. (Apa. therī 2.3.95-130).
Arahattaṃ pana patvā “mayhaṃ manaṃ matthakaṃ pattaṃ, idāni idha vasitvā kiṃ karissāmi, rājagahameva gantvā satthārañca vandissāmi, bahū ca me ñātakā puññāni karissantī”ti bhikkhunīhi saddhiṃ rājagahameva paccāgatā. Visākho tassā āgatabhāvaṃ sutvā tassā adhigamaṃ vīmaṃsanto pañcakkhandhādivasena pañhaṃ pucchi. Dhammadinnā sunisitena satthena kumudanāḷe chindantī viya pucchitaṃ pucchitaṃ pañhaṃ vissajjesi. Visākho sabbaṃ pucchāvissajjananayaṃ satthu ārocesi. Satthā “paṇḍitā, visākha, dhammadinnā bhikkhunī”ti-ādinā taṃ pasaṃsanto sabbaññutaññāṇena saddhiṃ saṃsandetvā byākatabhāvaṃ pavedetvā tameva cūḷavedallasuttaṃ (ma. ni. 1.460) aṭṭhuppattiṃ katvā taṃ dhammakathikānaṃ bhikkhunīnaṃ aggaṭṭhāne ṭhapesi. Yadā pana sā tasmiṃ gāmakāvāse vasantī heṭṭhimamagge adhigantvā aggamaggatthāya vipassanaṃ paṭṭhapesi, tadā–
12. “Chandajātā avasāyī, manasā ca phuṭā siyā;
kāmesu appaṭibaddhacittā, uddhaṃsotāti vuccatī”ti.–

Imaṃ gāthaṃ abhāsi.

Tattha chandajātāti aggaphalatthaṃ jātacchandā. Avasāyīti avasāyo vuccati avasānaṃ niṭṭhānaṃ, tampi kāmesu appaṭibaddhacittatāya “uddhaṃsotā”ti vakkhamānattā samaṇakiccassa niṭṭhānaṃ veditabbaṃ, na yassa kassaci, tasmā padadvayenāpi appattamānasā anuttaraṃ yogakkhemaṃ patthayamānāti ayamattho vutto hoti. Manasā ca phuṭā siyāti heṭṭhimehi tīhi maggacittehi nibbānaṃ phuṭā phusitā bhaveyya. Kāmesu appaṭibaddhacittāti anāgāmimaggavasena kāmesu na paṭibaddhacittā. Uddhaṃsotāti uddhameva maggasoto saṃsārasoto ca etissāti uddhaṃsotā. Anāgāmino hi yathā aggamaggo uppajjati, na añño, evaṃ avihādīsu uppannassa yāva akaniṭṭhā uddhameva uppatti hotīti.

Dhammadinnātherīgāthāvaṇṇanā niṭṭhitā.