13. Visākhātherīgāthāvaṇṇanā

Karotha buddhasāsananti visākhāya theriyā gāthā. Tassā vatthu dhīrātheriyāvatthusadisameva. Sā arahattaṃ patvā vimuttisukhena vītināmentī–
13. “Karotha buddhasāsanaṃ, yaṃ katvā nānutappati;
khippaṃ pādāni dhovitvā, ekamante nisīdathā”ti.–

Imāya gāthāya aññaṃ byākāsi.

Tattha karotha buddhasāsananti buddhasāsanaṃ ovāda-anusiṭṭhiṃ karotha, yathānusiṭṭhaṃ paṭipajjathāti attho. Yaṃ katvā nānutappatīti anusiṭṭhiṃ katvā karaṇahetu na anutappati takkarassa sammadeva adhippāyānaṃ samijjhanato. Khippaṃ pādāni dhovitvā, ekamante nisīdathāti idaṃ yasmā sayaṃ pacchābhattaṃ piṇḍapātapaṭikkantā ācariyupajjhāyānaṃ vattaṃ dassetvā attano divāṭṭhāne pāde dhovitvā raho nisinnā sadatthaṃ matthakaṃ pāpesi, tasmā tattha aññepi niyojentī avoca.

Visākhātherīgāthāvaṇṇanā niṭṭhitā.