13. Vīsatinipāto

1. Ambapālītherīgāthāvaṇṇanā

Vīsatinipāte kāḷakā bhamaravaṇṇasādisāti-ādikā ambapāliyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī sikhissa bhagavato sāsane pabbajitvā upasampannā hutvā bhikkhunisikkhāpadaṃ samādāya viharantī, ekadivasaṃ sambahulāhi bhikkhunīhi saddhiṃ cetiyaṃ vanditvā padakkhiṇaṃ karontī puretaraṃ gacchantiyā khīṇāsavattheriyā khipantiyā sahasā kheḷapiṇḍaṃ cetiyaṅgaṇe patitaṃ, khīṇāsavattheriyā apassitvā gatāya ayaṃ pacchato gacchantī taṃ kheḷapiṇḍaṃ disvā “kā nāma gaṇikā imasmiṃ ṭhāne kheḷapiṇḍaṃ pātesī”ti akkosi. Sā bhikkhunikāle sīlaṃ rakkhantī gabbhavāsaṃ jigucchitvā opapātikattabhāve cittaṃ ṭhapesi. Tena carimattabhāve vesāliyaṃ rājuyyāne ambarukkhamūle opapātikā hutvā nibbatti. Taṃ disvā uyyānapālo nagaraṃ upanesi. Ambarukkhamūle nibbattatāya sā ambapālītveva voharīyittha. Atha naṃ abhirūpaṃ dassanīyaṃ pāsādikaṃ vilāsakantatādiguṇavisesasamuditaṃ disvā sambahulā rājakumārā attano attano pariggahaṃ kātukāmā aññamaññaṃ kalahaṃ akaṃsu. Tesaṃ kalahavūpasamatthaṃ tassā kammasañcoditā vohārikā “sabbesaṃ hotū”ti gaṇikāṭṭhāne ṭhapesuṃ. Sā satthari paṭiladdhasaddhā attano uyyāne vihāraṃ katvā buddhappamukhassa bhikkhusaṅghassa niyyādetvā pacchā attano puttassa vimalakoṇḍaññattherassa santike dhammaṃ sutvā pabbajitvā vipassanāya kammaṃ karontī attano sarīrassa jarājiṇṇabhāvaṃ nissāya saṃvegajātā saṅkhārānaṃ aniccataṃ vibhāventī–
252. “Kāḷakā bhamaravaṇṇasādisā, vellitaggā mama muddhajā ahuṃ;
te jarāya sāṇavākasādisā, saccavādivacanaṃ anaññathā.
253. “Vāsitova surabhī karaṇḍako, pupphapūra mama uttamaṅgajo;
taṃ jarāyatha salomagandhikaṃ, saccavādivacanaṃ anaññathā.
254. “Kānanaṃva sahitaṃ suropitaṃ, kocchasūcivicitaggasobhitaṃ;
taṃ jarāya viralaṃ tahiṃ tahiṃ, saccavādivacanaṃ anaññathā.
255. “Kaṇhakhandhakasuvaṇṇamaṇḍitaṃ, sobhate suveṇīhilaṅkataṃ;
taṃ jarāya khalitaṃ siraṃ kataṃ, saccavādivacanaṃ anaññathā.
256. “Cittakārasukatāva lekhikā, sobhare su bhamukā pure mama;
tā jarāya valibhippalambitā, saccavādivacanaṃ anaññathā.
257. “Bhassarā surucirā yathā maṇī, nettahesumabhinīlamāyatā;
te jarāyabhihatā na sobhare, saccavādivacanaṃ anaññathā.
258. “Saṇhatuṅgasadisī ca nāsikā, sobhate su abhiyobbanaṃ pati;
sā jarāya upakūlitā viya, saccavādivacanaṃ anaññathā.
259. “Kaṅkaṇaṃva sukataṃ suniṭṭhitaṃ, sobhare su mama kaṇṇapāḷiyo;
tā jarāya valibhippalambitā, saccavādivacanaṃ anaññathā.
260. “Pattalīmakulavaṇṇasādisā sobhare su dantā pure mama;
te jarāya khaṇḍitā cāsitā, saccavādivacanaṃ anaññathā.
261. “Kānanamhi vanasaṇḍacārinī, kokilāva madhuraṃ nikūjihaṃ;
taṃ jarāya khalitaṃ tahiṃ tahiṃ, saccavādivacanaṃ anaññathā.
262. “Saṇhakamburiva suppamajjitā, sobhate su gīvā pure mama;
sā jarāya bhaggā vināmitā, saccavādivacanaṃ anaññathā.
263. “Vaṭṭapalighasadisopamā ubho, sobhare su bāhā pure mama;
tā jarāya yathā pāṭalibbalitā, saccavādivacanaṃ anaññathā.
264. “Saṇhamuddikasuvaṇṇamaṇḍitā sobhare su hatthā pure mama;
te jarāya yathā mūlamūlikā, saccavādivacanaṃ anaññathā.
265. “Pīnavaṭṭasahibhuggatā ubho, sobhare su thanakā pure mama;
thevikīva lambanti nodakā, saccavādivacanaṃ anaññathā.
266. “Kañcanassa phalakaṃva sammaṭṭhaṃ, sobhate su kāyo pure mama;
so valīhi sukhumāhi otato, saccavādivacanaṃ anaññathā.
267. “Nāgabhogasadisopamā ubho, sobhare su ūrū pure mama;
te jarāya yathā veḷunāḷiyo, saccavādivacanaṃ anaññathā.
268. “Saṇhanūpurasuvaṇṇamaṇḍitā, sobhare su jaṅghā pure mama;
tā jarāya tiladaṇḍakāriva, saccavādivacanaṃ anaññathā.
269. “Tūlapuṇṇasadisopamā ubho, sobhare su pādā pure mama;
te jarāya phuṭitā valīmatā, saccavādivacanaṃ anaññathā.
270. “Ediso ahu ayaṃ samussayo, jajjaro bahudukhānamālayo;
sopalepapatito jarāgharo, saccavādivacanaṃ anaññathā”ti.–

Imā gāthāyo abhāsi.

Tattha kāḷakāti kāḷakavaṇṇā. Bhamaravaṇṇasādisāti kāḷakā hontāpi bhamarasadisavaṇṇā, siniddhanīlāti attho. Vellitaggāti kuñcitaggā, mūlato paṭṭhāya yāva aggā kuñcitā vellitāti attho. Muddhajāti kesā. Jarāyāti jarāhetu jarāya upahatasobhā. Sāṇavākasādisāti sāṇasadisā vākasadisā ca, sāṇavākasadisā ceva makacivākasadisā cātipi attho. Saccavādivacanaṃ anaññathāti saccavādino avitathavādino sammāsambuddhassa “sabbaṃ rūpaṃ aniccaṃ jarābhibhūtan”ti-ādivacanaṃ anaññathā yathābhūtameva, na tattha vitathaṃ atthīti.
Vāsitova surabhī karaṇḍakoti pupphagandhavāsacuṇṇādīhi vāsito vāsaṃ gāhāpito pasādhanasamuggo viya sugandhi. Pupphapūra mama uttamaṅgajoti campakasumanamallikādīhi pupphehi pūrito pubbe mama kesakalāpo nimmaloti attho. Tanti uttamaṅgajaṃ. Atha pacchā etarahi salomagandhikaṃ pākatikalomagandhameva jātaṃ. Atha vā salomagandhikanti meṇḍakalomehi samānagandhaṃ. “Eḷakalomagandhan”tipi vadanti.
Kānanaṃva sahitaṃ suropitanti suṭṭhu ropitaṃ sahitaṃ ghanasannivesaṃ uddhameva uṭṭhitaṃ ujukadīghasākhaṃ upavanaṃ viya. Kocchasūcivicitaggasobhitanti pubbe kocchena suvaṇṇasūciyā ca kesajaṭāvijaṭanena vicitaggaṃ hutvā sobhitaṃ, ghanabhāvena vā kocchasadisaṃ hutvā paṇadantasūcīhi vicitaggatāya sobhitaṃ. Tanti uttamaṅgajaṃ. Viralaṃ tahiṃ tahinti tattha tattha viralaṃ vilūnakesaṃ.
Kaṇhakhandhakasuvaṇṇamaṇḍitanti suvaṇṇavajirādīhi vibhūsitaṃ kaṇhakesapuñjakaṃ. Ye pana “saṇhakaṇḍakasuvaṇṇamaṇḍitan”ti paṭhanti, tesaṃ saṇhāhi suvaṇṇasūcīhi jaṭāvijaṭanena maṇḍitanti attho. Sobhate suveṇīhilaṅkatanti sundarehi rājarukkhamālā sadisehi kesaveṇīhi alaṅkataṃ hutvā pubbe virājate. Taṃ jarāya khalitaṃ siraṃ katanti taṃ tathā sobhitaṃ siraṃ idāni jarāya khalitaṃ khaṇḍitākhaṇḍitaṃ vilūnakesaṃ kataṃ.
Cittakārasukatāva lekhikāti cittakārena sippinā nīlāya vaṇṇadhātuyā suṭṭhu katā lekhā viya sobhate. Su bhamukā pure mamāti sundarā bhamukā pubbe mama sobhanaṃ gatā. Valibhippalambitāti nalāṭante uppannāhi valīhi palambantā ṭhitā.
Bhassarāti bhāsurā. Surucirāti suṭṭhu rucirā. Yathā maṇīti maṇimuddikā viya. Nettahesunti sunettā ahesuṃ. Abhinīlamāyatāti abhinīlā hutvā āyatā. Teti nettā. Jarāyabhihatāti jarāya abhihatā.
Saṇhatuṅgasadisī ti saṇhā tuṅgā sesamukhāvayavānaṃ anurūpā ca. Sobhateti vaṭṭetvā ṭhapitaharitālavaṭṭi viya mama nāsikā sobhate. Su abhiyobbanaṃ patīti sundare abhinavayobbanakāle sā nāsikā idāni jarāya nivāritasobhatāya pariseditā viya varattā viya ca jātā.
Kaṅkaṇaṃva sukataṃ suniṭṭhitanti suparikammakataṃ suvaṇṇakaṅkaṇaṃ viya vaṭṭulabhāvaṃ sandhāya vadati. Sobhareti sobhante. “Sobhante”ti vā pāṭho. Suiti nipātamattaṃ. Kaṇṇapāḷiyoti kaṇṇagandhā. Valibhippalambitāti tahiṃ tahiṃ uppannavalīhi valitā hutvā vaṭṭaniyā paṇāmitavatthakhandhā viya bhassantā olambanti.
Pattalīmakulavaṇṇasādisāti kadalimakulasadisavaṇṇasaṇṭhānā. Khaṇḍitāti bhedanapatanehi khaṇḍitā khaṇḍabhāvaṃ gatā. Asitāti vaṇṇabhedena asitabhāvaṃ gatā.
Kānanamhi vanasaṇḍacārinī, kokilāva madhuraṃ nikūjihanti vanasaṇḍe gocaracaraṇena vanasaṇḍacārinī kānane anusaṃgītanivāsinī kokilā viya madhurālāpaṃ nikūjihaṃ. Tanti nikūjitaṃ ālāpaṃ. Khalitaṃ tahiṃ tahinti khaṇḍadantādibhāvena tattha tattha pakkhalitaṃ jātaṃ.
Saṇhakamburiva suppamajjitāti suṭṭhu pamajjitā saṇhā suvaṇṇasaṅkhā viya. Bhaggā vināmitāti maṃsaparikkhayena vibhūtasirājālatāya bhaggā hutvā vinatā.
Vaṭṭapalighasadisopamāti vaṭṭena palighadaṇḍena samasamā. ti tā ubhopi bāhāyo. Yathā pāṭalibbalitāti jajjarabhāvena palitapāṭalisākhāsadisā.
Saṇhamuddikasuvaṇṇamaṇḍitāti suvaṇṇamayāhi maṭṭhabhāsurāhi muddikāhi vibhūsitā. Yathā mūlamūlikāti mūlakakaṇḍasadisā.
Pīnavaṭṭasahituggatāti pīnā vaṭṭā aññamaññaṃ sahitāva hutvā uggatā uddhamukhā. Sobhate su thanakā pure mamāti mama ubhopi thanā yathāvuttarūpā hutvā suvaṇṇakalasiyo viya sobhiṃsu. Puthutte hi idaṃ ekavacanaṃ, atītatthe ca vattamānavacanaṃ. Thevikīva lambanti nodakāti te ubhopi me thanā nodakā galitajalā veṇudaṇḍake ṭhapita-udakabhasmā viya lambanti.
Kañcanaphalakaṃva sammaṭṭhanti jātihiṅgulakena makkhitvā ciraparimajjitasovaṇṇaphalakaṃ viya sobhate. So valīhi sukhumāhi otatoti so mama kāyo idāni sukhumāhi valīhi tahiṃ tahiṃ vitato valittacataṃ āpanno.
Nāgabhogasadisopamāti hatthināgassa hatthena samasamā. Hattho hi idha bhuñjati etenāti bhogoti vutto. Teti ūruyo. Yathā veḷunāḷiyoti idāni veḷupabbasadisā ahesuṃ.
Saṇhanūpurasuvaṇṇamaṇḍitāti siniddhamaṭṭhehi suvaṇṇanūpurehi vibhūsitā. Jaṅghāti aṭṭhijaṅghāyo. ti tā jaṅghāyo. Tiladaṇḍakārivāti appamaṃsalohitattā kisabhāvena lūnāvasiṭṭhavisukkhatiladaṇḍakā viya ahesuṃ. Ra-kāro padasandhikaro.
Tūlapuṇṇasadisopamāti mudusiniddhabhāvena simbalitūlapuṇṇapaliguṇṭhita-upāhanasadisā. Te mama pādā idāni phuṭitā phalitā, valīmatā valimanto jātā.
Edisoti evarūpo. Ahu ahosi yathāvuttappakāro. Ayaṃ samussayoti ayaṃ mama kāyo. Jajjaroti sithilābandho Bahudukhānamālayoti jarādihetukānaṃ bahūnaṃ dukkhānaṃ ālayabhūto. Sopalepapatitoti so ayaṃ samussayo apalepapatito abhisaṅkhārālepaparikkhayena patito pātābhimukhoti attho. Sopi alepapatitoti vā padavibhāgo, so evattho. Jarāgharoti jiṇṇagharasadiso. Jarāya vā gharabhūto ahosi. Tasmā saccavādino dhammānaṃ yathābhūtaṃ sabhāvaṃ sammadeva ñatvā kathanato avitathavādino sammāsambuddhassa mama satthuvacanaṃ anaññathā.
Evaṃ ayaṃ therī attano attabhāve aniccatāya sallakkhaṇamukhena sabbesupi tebhūmakadhammesu aniccataṃ upadhāretvā tadanusārena tattha dukkhalakkhaṇaṃ anattalakkhaṇañca āropetvā vipassanaṃ ussukkāpentī maggapaṭipāṭiyā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.4.204-219)–
“Yo raṃsiphusitāveḷo, phusso nāma mahāmuni;
tassāhaṃ bhaginī āsiṃ, ajāyiṃ khattiye kule.
“Tassa dhammaṃ suṇitvāhaṃ, vippasannena cetasā;
mahādānaṃ daditvāna, patthayiṃ rūpasampadaṃ.
“Ekatiṃse ito kappe, sikhī lokagganāyako;
uppanno lokapajjoto, tilokasaraṇo jino.
“Tadāruṇapure ramme, brahmaññakulasambhavā;
vimuttacittaṃ kupitā, bhikkhuniṃ abhisāpayiṃ.
“Vesikāva anācārā, jinasāsanadūsikā;
evaṃ akkosayitvāna, tena pāpena kammunā.
“Dāruṇaṃ nirayaṃ gantvā, mahādukkhasamappitā;
tato cutā manussesu, upapannā tapassinī.
“Dasajātisahassāni, gaṇikattamakārayiṃ;
tamhā pāpā na muccissaṃ, bhutvā duṭṭhavisaṃ yathā.
“Brahmacariyamasevissaṃ, kassape jinasāsane;
tena kammavipākena, ajāyiṃ tidase pure.
“Pacchime bhave sampatte, ahosiṃ opapātikā;
ambasākhantare jātā, ambapālīti tenahaṃ.
“Parivutā pāṇakoṭīhi, pabbajiṃ jinasāsane;
pattāhaṃ acalaṃ ṭhānaṃ, dhītā buddhassa orasā.
“Iddhīsu ca vasī homi, sotadhātuvisuddhiyā;
cetopariyañāṇassa, vasī homi mahāmuni.
“Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;
sabbāsavaparikkhīṇā, natthi dāni punabbhavo.
“Atthadhammaniruttīsu, paṭibhāne tatheva ca;
ñāṇaṃ me vimalaṃ suddhaṃ, buddhaseṭṭhassa vāhasā.
“Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
nāgīva bandhanaṃ chetvā, viharāmi anāsavā.
“Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
“Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanan”ti.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena tā eva gāthā paccudāhāsīti.

Ambapālītherīgāthāvaṇṇanā niṭṭhitā.