2. Rohinītherīgāthāvaṇṇanā

Samaṇāti bhoti supīti-ādikā rohiniyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī ito ekanavutikappe vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā, ekadivasaṃ bandhumatīnagare bhagavantaṃ piṇḍāya carantaṃ disvā pattaṃ gahetvā pūvassa pūretvā bhagavato datvā pītisomanassajātā pañcapatiṭṭhitena vandi. Sā tena puññakammena devamanussesu saṃsarantī anukkamena upacitavimokkhasambhārā hutvā imasmiṃ buddhuppāde vesāliyaṃ mahāvibhavassa brāhmaṇassa gehe nibbattitvā rohinīti laddhanāmā viññutaṃ patvā, satthari vesāliyaṃ viharante vihāraṃ gantavā dhammaṃ sutvā sotāpannā hutvā mātāpitūnaṃ dhammaṃ desetvā sāsane pasādaṃ uppādetvā te anujānāpetvā sayaṃ pabbajitvā vipassanāya kammaṃ karontī na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ–
“Nagare bandhumatiyā, vipassissa mahesino;
piṇḍāya vicarantassa, pūvedāsimahaṃ tadā.
“Tena kammena sukatena, cetanāpaṇidhīhi ca;
tattha cittaṃ pasādetvā, tāvatiṃsamagacchahaṃ.
“Chattiṃsadevarājūnaṃ mahesittamakārayiṃ;
paññāsacakkavattīnaṃ, mahesittamakārayiṃ.
“Manasā patthitā nāma, sabbā mayhaṃ samijjhatha;
sampattiṃ anubhotvāna, devesu manujesu ca.
“Pacchime bhavasampatte, jāto vippakule ahaṃ;
rohinī nāma nāmena, ñātakehi piyāyitā.
“Bhikkhūnaṃ santikaṃ gantvā, dhammaṃ sutvā yathātathaṃ;
saṃviggamānasā hutvā, pabbajiṃ anagāriyaṃ.
“Yoniso padahantīnaṃ, arahattamapāpuṇiṃ;
ekanavutito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, pūvadānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā pubbe sotāpannakāle pitarā attanā ca vacanapaṭivacanavasena vuttagāthā udānavasena bhāsantī–
271. “samaṇāti bhoti supi, samaṇāti pabujjhasi;
samaṇāneva kittesi, samaṇī nūna bhavissasi.
272. “Vipulaṃ annañca pānañca, samaṇānaṃ pavecchasi;
rohinī dāni pucchāmi, kena te samaṇā piyā.
273. “Akammakāmā alasā, paradattūpajīvino;
āsaṃsukā sādukāmā, kena te samaṇā piyā.
274. “Cirassaṃ vata maṃ tāta, samaṇānaṃ paripucchasi;
tesaṃ te kittayissāmi, paññāsīlaparakkamaṃ.
275. “Kammakāmā analasā, kammaseṭṭhassa kārakā;
rāgaṃ dosaṃ pajahanti, tena me samaṇā piyā.
276. “Tīṇi pāpassa mūlāni, dhunanti sucikārino;
sabbaṃ pāpaṃ pahīnesaṃ, tena me samaṇā piyā.
277. “Kāyakammaṃ suci nesaṃ, vacīkammañca tādisaṃ;
manokammaṃ suci nesaṃ, tena me samaṇā piyā.
278. “Vimalā saṅkhamuttāva, suddhā santarabāhirā;
puṇṇā sukkāna dhammānaṃ, tena me samaṇā piyā.
279. “Bahussutā dhammadharā, ariyā dhammajīvino;
atthaṃ dhammañca desenti, tena me samaṇā piyā.
280. “Bahussutā dhammadharā, ariyā dhammajīvino;
ekaggacittā satimanto, tena me samaṇā piyā.
281. “Dūraṅgamā satimanto, mantabhāṇī anuddhatā;
dukkhassantaṃ pajānanti, tena me samaṇā piyā.
282. “Yasmā gāmā pakkamanti, na vilokenti kiñcanaṃ;
anapekkhāva gacchanti, tena me samaṇā piyā.
283. “Na te saṃ koṭṭhe openti, na kumbhiṃ na khaḷopiyaṃ;
pariniṭṭhitamesānā, tena me samaṇā piyā.
284. “Na te hiraññaṃ gaṇhanti, na suvaṇṇaṃ na rūpiyaṃ;
paccuppannena yāpenti, tena me samaṇā piyā.
285. “Nānākulā pabbajitā, nānājanapadehi ca;
aññamaññaṃ pihayanti, tena me samaṇā piyā.
286. “Atthāya vata no bhoti, kule jātāsi rohinī;
saddhā buddhe ca dhamme ca, saṅghe ca tibbagāravā.
287. “Tuvañhetaṃ pajānāsi, puññakkhettaṃ anuttaraṃ;
amhampi ete samaṇā, paṭiggaṇhanti dakkhiṇaṃ.
288. “Patiṭṭhito hettha yañño, vipulo no bhavissati;
sace bhāyasi dukkhassa, sace te dukkhamappiyaṃ.
289. “Upehi saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ;
samādiyāhi sīlāni, taṃ te atthāya hehiti.
290. “Upemi saraṇaṃ buddhaṃ, dhammaṃ saṅghañca tādinaṃ;
samādiyāmi sīlāni, taṃ me atthāya hehiti.
291. “Brahmabandhu pure āsiṃ, so idānimhi brāhmaṇo;
tevijjo sottiyo camhi, vedagū camhi nhātako”ti.–

Imā gāthā paccudāhāsi.

Tattha ādito tisso gāthā attano dhītu bhikkhūsu sammutiṃ anicchantena vuttā. Tattha samaṇāti bhoti supīti bhoti tvaṃ supanakālepi “samaṇā samaṇā”ti kittentī samaṇapaṭibaddhaṃyeva kathaṃ kathentī supasi. Samaṇāti pabujjhasīti supanato uṭṭhahantīpi “samaṇā”iccevaṃ vatvā pabujjhasi niddāya vuṭṭhāsi. Samaṇāneva kittesīti sabbakālampi samaṇe eva samaṇānameva vā guṇe kittesi abhitthavasi. Samaṇī nūna bhavissasīti gihirūpena ṭhitāpi cittena samaṇī eva maññe bhavissasi. Atha vā samaṇī nūna bhavissasīti idāni gihirūpena ṭhitāpi na cireneva samaṇī eva maññe bhavissasi samaṇesu eva ninnapoṇabhāvato.
Pavecchasīti desi. Rohinī dāni pucchāmīti, amma rohini, taṃ ahaṃ idāni pucchāmīti brāhmaṇo attano dhītaraṃ pucchanto āha. Kena te samaṇā piyāti, amma rohini, tvaṃ sayantīpi pabujjhantīpi aññadāpi samaṇānameva guṇe kittayasi, kena nāma kāraṇena tuyhaṃ samaṇā piyāyitabbā jātāti attho.
Idāni brāhmaṇo samaṇesu dosaṃ dhītu ācikkhanto “akammakāmā”ti gāthamāha. Tattha akammakāmāti na kammakāmā, attano paresañca atthāvahaṃ kiñci kammaṃ na kātukāmā. Alasāti kusītā. Paradattūpajīvinoti parehi dinneneva upajīvanasīlā. Āsaṃsukāti tato eva ghāsacchādanādīnaṃ āsīsanakā. Sādukāmāti sāduṃ madhurameva āhāraṃ icchanakā. Sabbametaṃ brāhmaṇo samaṇānaṃ guṇe ajānanto attanāva parikappitaṃ dosamāha.
Taṃ sutvā rohinī “laddho dāni me okāso ayyānaṃ guṇe kathetun”ti tuṭṭhamānasā bhikkhūnaṃ guṇe kittetukāmā paṭhamaṃ tāva tesaṃ kittane somanassaṃ pavedentī “cīrassaṃ vata maṃ, tātā”ti gāthamāha. Tattha cirassaṃ vatāti cirena vata. Tātāti pitaraṃ ālapati. Samaṇānanti samaṇe samaṇānaṃ vā mayhaṃ piyāyitabbaṃ paripucchasi. Tesanti samaṇānaṃ. Paññāsīlaparakkamanti paññañca sīlañca ussāhañca.
Kittayissāmīti kathayissāmi. Paṭijānetvā te kittentī “akammakāmā alasā”ti tena vuttaṃ dosaṃ tāva nibbeṭhetvā tappaṭipakkhabhūtaṃ guṇaṃ dassetuṃ “kammakāmā”ti-ādimāha. Tattha kammakāmāti vattapaṭivattādibhedaṃ kammaṃ samaṇakiccaṃ paripūraṇavasena kāmenti icchantīti kammakāmā. Tattha yuttappayuttā hutvā uṭṭhāya samuṭṭhāya vāyamanato na alasāti analasā. Taṃ pana kammaṃ seṭṭhaṃ uttamaṃ nibbānāvahameva karontīti kammaseṭṭhassa kārakā. Karontā pana taṃ paṭipattiyā anavajjabhāvato rāgaṃ dosaṃ pajahanti, yathā rāgadosā pahīyanti, evaṃ samaṇā kammaṃ karonti. Tena me samaṇā piyāti tena yathāvuttena sammāpaṭipajjanena mayhaṃ samaṇā piyāyitabbāti attho.
Tīṇi pāpassa mūlānīti lobhadosamohasaṅkhātāni akusalassa tīṇi mūlāni. Dhunantīti nigghātenti, pajahantīti attho. Sucikārinoti anavajjakammakārino. Sabbaṃ pāpaṃ pahīnesanti aggamaggādhigamena esaṃ sabbampi pāpaṃ pahīnaṃ.
Evaṃ “samaṇā sucikārino”ti saṅkhepato vuttamatthaṃ vibhajitvā dassetuṃ “kāyakamman”ti gāthamāha. Taṃ suviññeyyameva.
Vimalā saṅkhamuttāvāti sudhotasaṅkhā viya muttā viya ca vigatamalā rāgādimalarahitā. Suddhā santarabāhirāti santarañca bāhirañca santarabāhiraṃ. Tato santarabāhirato suddhā, suddhāsayapayogāti attho. Puṇṇā sukkāna dhammānanti ekantasukkehi anavajjadhammehi paripuṇṇā, asekhehi sīlakkhandhādīhi samannāgatāti attho.
Suttageyyādibahuṃ sutaṃ etesaṃ, sutena vā uppannāti bahussutā, pariyattibāhusaccena paṭivedhabāhusaccena ca samannāgatāti attho. Tameva duvidhampi dhammaṃ dhārentīti dhammadharā. Sattānaṃ ācārasamācārasikkhāpadena arīyantīti ariyā. Dhammena ñāyena jīvantīti dhammajīvino. Atthaṃ dhammañca desentīti bhāsitatthañca desanādhammañca kathenti pakāsenti. Atha vā atthato anapetaṃ dhammato anapetañca desenti ācikkhanti.
Ekaggacittāti samāhitacittā. Satimantoti upaṭṭhitasatino.
Dūraṅgamāti araññagatā, manussūpacāraṃ muñcitvā dūraṃ gacchantā, iddhānubhāvena vā yathārucitaṃ dūraṃ ṭhānaṃ gacchantīti dūraṅgamā. Mantā vuccati paññā, tāya bhaṇanasīlatāya mantabhāṇī. Na uddhatāti anuddhatā, uddhaccarahitā vūpasantacittā. Dukkhassantaṃ pajānantīti vaṭṭadukkhassa pariyantabhūtaṃ nibbānaṃ paṭivijjhanti.
Na vilokenti kiñcananti yato gāmato pakkamanti, tasmiṃ gāme kañci sattaṃ vā saṅkhāraṃ vā apekkhāvasena na olokenti, atha kho pana anapekkhāva gacchanti pakkamanti.
Na te saṃ koṭṭhe opentīti te samaṇā saṃ attano santakaṃ sāpateyyaṃ koṭṭhe na openti na paṭisāmetvā ṭhapenti tādisassa pariggahassa abhāvato. Kumbhinti kumbhiyaṃ. Khaḷopiyanti pacchiyaṃ. Pariniṭṭhitamesānāti parakulesu paresaṃ atthāya siddhameva ghāsaṃ pariyesantā.
Hiraññanti kahāpaṇaṃ. Rūpiyanti rajataṃ. Paccuppannena yāpentīti atītaṃ ananusocantā anāgatañca apaccāsīsantā paccuppannena yāpenti attabhāvaṃ pavattenti.
Aññamaññaṃ pihayantīti aññamaññasmiṃ mettiṃ karonti. “Pihāyanti”pi pāṭho, so eva attho.
Evaṃ so brāhmaṇo dhītuyā santike bhikkhūnaṃ guṇe sutvā pasannamānaso dhītaraṃ pasaṃsanto “atthāya vatā”ti-ādimāha.
Amhampīti amhākampi. Dakkhiṇanti deyyadhammaṃ.
Etthāti etesu samaṇesu. Yaññoti dānadhammo. Vipuloti vipulaphalo. Sesaṃ vuttanayameva.
Evaṃ brāhmaṇo saraṇesu sīlesu ca patiṭṭhito aparabhāge sañjātasaṃvego pabbajitvā vipassanaṃ vaḍḍhetvā arahatte patiṭṭhāya attano paṭipattiṃ paccavekkhitvā udānento “brahmabandhū”ti gāthamāha. Tassattho heṭṭhā vuttoyeva.

Rohinītherīgāthāvaṇṇanā niṭṭhitā.