3. Cāpātherīgāthāvaṇṇanā

Laṭṭhihattho pure āsīti-ādikā cāpāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī, anukkamena upacitakusalamūlā sambhatavimokkhasambhārā hutvā imasmiṃ buddhuppāde vaṅgahārajanapade aññatarasmiṃ migaluddakagāme jeṭṭhakamigaluddakassa dhītā hutvā nibbatti, cāpātissā nāmaṃ ahosi. Tena ca samayena upako ājīvako bodhimaṇḍato dhammacakkaṃ pavattetuṃ bārāṇasiṃ uddissa gacchantena satthārā samāgato “vippasannāni kho te, āvuso, indriyāni, parisuddho chavivaṇṇo pariyodāto, kaṃsi tvaṃ, āvuso, uddissa pabbajito, ko vā te satthā, kassa vā tvaṃ dhammaṃ rocesī”ti (mahāva. 11; ma. ni. 1.285) pucchitvā–
“Sabbābhibhū sabbavidūhamasmi, sabbesu dhammesu anūpalitto;
sabbañjaho taṇhākkhaye vimutto, sayaṃ abhiññāya kamuddiseyyaṃ. (Dha. pa. 353; mahāva. 11; kathā. 405; ma. ni. 1.285).
“Na me ācariyo atthi, sadiso me na vijjati;
sadevakasmiṃ lokasmiṃ, natthi me paṭipuggalo.
“Ahañhi arahā loke, ahaṃ satthā anuttaro;
ekomhi sammāsambuddho, sītibhūtomhi nibbuto.
“Dhammacakkaṃ pavattetuṃ, gacchāmi kāsinaṃ puraṃ;
andhībhūtasmiṃ lokasmiṃ, āhañchaṃ amatadundubhin”ti. (Mahāva. 11; kathā. 405; ma. ni. 1.285)–

Satthārā attano sabbaññubuddhabhāve dhammacakkapavattane ca pavedite pasannacitto so “hupeyyapāvuso, arahasi anantajino”ti (mahāva. 11; ma. ni. 1.285) vatvā ummaggaṃ gahetvā pakkanto vaṅgahārajanapadaṃ agamāsi. So tattha ekaṃ migaluddakagāmakaṃ upanissāya vāsaṃ kappesi. Taṃ tattha jeṭṭhakamigaluddako upaṭṭhāsi. So ekadivasaṃ dūraṃ migavaṃ gacchanto “mayhaṃ arahante mā pamajjī”ti attano dhītaraṃ cāpaṃ āṇāpetvā agamāsi saddhiṃ puttabhātukehi. Sā cassa dhītā abhirūpā hoti dassanīyā.

Atha kho upako ājīvako bhikkhācāravelāyaṃ migaluddakassa gharaṃ gato parivisituṃ upagataṃ cāpaṃ disvā rāgena abhibhūto bhuñjitumpi asakkonto bhājanena bhattaṃ ādāya vasanaṭṭhānaṃ gantvā bhattaṃ ekamante nikkhipitvā “sace cāpaṃ labhissāmi, jīvāmi, no ce, marissāmī”ti nirāhāro nipajji. Sattame divase migaluddako āgantvā dhītaraṃ pucchi– “kiṃ mayhaṃ arahante na pamajjī”ti? Sā “ekadivasameva āgantvā puna nāgatapubbo”ti āha. Migaluddako ca tāvadevassa vasanaṭṭhānaṃ gantvā “kiṃ, bhante, aphāsukan”ti pāde parimajjanto pucchi. Upako nitthunanto parivattatiyeva. So “vadatha, bhante, yaṃ mayā sakkā kātuṃ, sabbaṃ taṃ karissāmī”ti āha. Upako ekena pariyāyena attano ajjhāsayaṃ ārocesi. “Itaro jānāsi pana, bhante, kiñci sippan”ti. “Na jānāmī”ti. “Na, bhante, kiñci sippaṃ ajānantena sakkā gharaṃ āvasitun”ti. So āha– “nāhaṃ kiñci sippaṃ jānāmi, apica tumhākaṃ maṃsahārako bhavissāmi, maṃsañca vikkiṇissāmī”ti. Māgaviko “amhākampi etadeva ruccatī”ti uttarasāṭakaṃ datvā attano sahāyakassa gehe katipāhaṃ vasāpetvā tādise divase gharaṃ ānetvā dhītaraṃ adāsi.
Atha kāle gacchante tesaṃ saṃvāsamanvāya putto nibbatti, subhaddotissa nāmaṃ akaṃsu. Cāpā tassa rodanakāle “upakassa putta, ājīvakassa putta, maṃsahārakassa putta, mā rodi mā rodī”ti-ādinā puttatosanagītena upakaṃ uppaṇḍesi. So “mā tvaṃ cāpe maṃ ‘anātho’ti maññi, atthi me sahāyo anantajino nāma, tassāhaṃ santikaṃ gamissāmī”ti āha. Cāpā “evamayaṃ aṭṭīyatī”ti ñatvā punappunaṃ tathā kathesiyeva. So ekadivasaṃ tāya tathā vutto kujjhitvā gantumāraddho. Tāya taṃ taṃ vatvā anunīyamānopi saññattiṃ anāgacchanto pacchimadisābhimukho pakkāmi.
Bhagavā ca tena samayena sāvatthiyaṃ jetavane viharanto bhikkhūnaṃ ācikkhi– “yo, bhikkhave, ajja ‘kuhiṃ anantajino’ti idhāgantvā pucchati, taṃ mama santikaṃ pesethā”ti. Upakopi “kuhiṃ anantajino vasatī”ti tattha tattha pucchanto anupubbena sāvatthiṃ gantvā vihāraṃ pavisitvā vihāramajjhe ṭhatvā “kuhiṃ anantajino”ti pucchi. Taṃ bhikkhū bhagavato santikaṃ nayiṃsu. So bhagavantaṃ disvā “jānātha maṃ bhagavā”ti āha. “Āma, jānāmi, kuhiṃ pana tvaṃ ettakaṃ kālaṃ vasī”ti? “Vaṅgahārajanapade, bhante”ti. “Upaka, idāni mahallako jāto pabbajituṃ sakkhissasī”ti? “Pabbajissāmi, bhante”ti. Satthā aññataraṃ bhikkhuṃ āṇāpesi– “ehi tvaṃ, bhikkhu, imaṃ pabbājehī”ti. So taṃ pabbājesi. So pabbajito satthu santike kammaṭṭhānaṃ gahetvā bhāvanaṃ anuyuñjanto na cirasseva anāgāmiphale patiṭṭhāya kālaṃ katvā avihesu nibbatto, nibbattakkhaṇeyeva arahattaṃ pāpuṇi. Avihesu nibbattamattā satta janā arahattaṃ pattā, tesaṃ ayaṃ aññataro. Vuttañhetaṃ–
“Avihaṃ upapannāse, vimuttā satta bhikkhavo;
rāgadosaparikkhīṇā, tiṇṇā loke visattikaṃ.
“Upakopalagaṇḍo ca, pakkusāti ca te tayo;
bhaddiyo khaṇḍadevo ca, bāhuraggi ca siṅgiyo;
te hitvā mānusaṃ dehaṃ, dibbayogaṃ upaccagun”ti. (Saṃ. ni. 1.105).
Upake pana pakkante nibbindahadayā cāpā dārakaṃ ayyakassa niyyādetvā pubbe upakena gatamaggaṃ gacchantī sāvatthiṃ gantvā bhikkhunīnaṃ santike pabbajitvā vipassanāya kammaṃ karontī maggapaṭipāṭiyā arahatte patiṭṭhitā, attano paṭipattiṃ paccavekkhitvā pubbe upakena attanā ca kathitagāthāyo udānavasena ekajjhaṃ katvā–
292. “Laṭṭhihattho pure āsi, so dāni migaluddako;
āsāya palipā ghorā, nāsakkhi pārametave.
293. “Sumattaṃ maṃ maññamānā, cāpi puttamatosayi;
cāpāya bandhanaṃ chetvā, pabbajissaṃ punopahaṃ.
294. “Mā me kujjhi mahāvīra, mā me kujjhi mahāmuni;
na hi kodhaparetassa, suddhi atthi kuto tapo.
295. “Pakkamissañca nāḷāto, kodha nāḷāya vacchati;
bandhantī itthirūpena, samaṇe dhammajīvino.
296. “Ehi kāḷa nivattassu, bhuñja kāme yathā pure;
ahañca te vasīkatā, ye ca me santi ñātakā.
297. “Etto cāpe catubbhāgaṃ, yathā bhāsasi tvañca me;
tayi rattassa posassa, uḷāraṃ vata taṃ siyā.
298. “Kāḷaṅginiṃva takkāriṃ, pupphitaṃ girimuddhani;
phullaṃ dālimalaṭṭhiṃva, antodīpeva pāṭaliṃ.
299. “Haricandanalittaṅgiṃ, kāsikuttamadhāriniṃ;
taṃ maṃ rūpavatiṃ santiṃ, kassa ohāyaṃ gacchasi.
300. “Sākuntikova sakuṇiṃ, yathā bandhitumicchati;
āharimena rūpena, na maṃ tvaṃ bādhayissasi.
301. “Imañca me puttaphalaṃ, kāḷa uppāditaṃ tayā;
taṃ maṃ puttavatiṃ santiṃ, kassa ohāya gacchasi.
302. “Jahanti putte sappaññā, tato ñātī tato dhanaṃ;
pabbajanti mahāvīrā, nāgo chetvāva bandhanaṃ.
303. “Idāni te imaṃ puttaṃ, daṇḍena churikāya vā;
bhūmiyaṃ vā nisumbhissaṃ, puttasokā na gacchasi.
304. “Sace puttaṃ siṅgālānaṃ, kukkurānaṃ padāhisi;
na maṃ puttakatte jammi, punarāvattayissasi.
305. “Handa kho dāni bhaddante, kuhiṃ kāḷa gamissasi;
katamaṃ gāmanigamaṃ, nagaraṃ rājadhāniyo.
306. “Ahumha pubbe gaṇino, assamaṇā samaṇamānino;
gāmena gāmaṃ vicarimha, nagare rājadhāniyo.
307. “Eso hi bhagavā buddho, nadiṃ nerañjaraṃ pati;
sabbadukkhappahānāya, dhammaṃ deseti pāṇinaṃ;
tassāhaṃ santikaṃ gacchaṃ, so me satthā bhavissati.
308. “Vandanaṃ dāni me vajjāsi, lokanāthaṃ anuttaraṃ;
padakkhiṇañca katvāna, ādiseyyāsi dakkhiṇaṃ.
309. “Etaṃ kho labbhamamhehi, yathā bhāsasi tvañca me;
vandanaṃ dāni te vajjaṃ, lokanāthaṃ anuttaraṃ;
padakkhiṇañca katvāna, ādisissāmi dakkhiṇaṃ.
310. “Tato ca kāḷo pakkāmi, nadiṃ nerañjaraṃ pati;
so addasāsi sambuddhaṃ, desentaṃ amataṃ padaṃ.
311. “Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;
ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
312. “Tassa pādāni vanditvā, katvāna naṃ padakkhiṇaṃ;
cāpāya ādisitvāna, pabbajiṃ anagāriyaṃ;
tisso vijjā anuppattā, kataṃ buddhassa sāsanan”ti.–

Imā gāthā abhāsi.

Tattha laṭṭhihatthoti daṇḍahattho. Pureti pubbe paribbājakakāle caṇḍagoṇakukkurādīnaṃ pariharaṇatthaṃ daṇḍaṃ hatthena gahetvā vicaraṇako ahosi. So dāni migaluddakoti so idāni migaluddehi saddhiṃ sambhogasaṃvāsehi migaluddo māgaviko jāto. Āsāyāti taṇhāya. “Āsayā”tipi pāṭho, ajjhāsayahetūti attho. Palipāti kāmapaṅkato diṭṭhipaṅkato ca. Ghorāti aviditavipulānatthāvahattā dāruṇato ghorā. Nāsakkhi pārametaveti tasseva palipassa pārabhūtaṃ nibbānaṃ etuṃ gantuṃ na asakkhi, na abhisambhunīti attānameva sandhāya upako vadati.
Sumattaṃ maṃ maññamānāti attani suṭṭhu mattaṃ madappattaṃ kāmagedhavasena laggaṃ pamattaṃ vā katvā maṃ sallakkhantī. Cāpā puttamatosayīti migaluddassa dhītā cāpā “ājīvakassa puttā”ti-ādinā maṃ ghaṭṭentī puttaṃ tosesi keḷāyasi. “Supati maṃ maññamānā”ti ca paṭhanti, supatīti maṃ maññamānāti attho. Cāpāya bandhanaṃ chetvāti cāpāya tayi uppannaṃ kilesabandhanaṃ chinditvā. Pabbajissaṃ punopahanti puna dutiyavārampi ahaṃ pabbajissāmi.
Idāni tassā “mayhaṃ attho natthī”ti vadati, taṃ sutvā cāpā khamāpentī “mā me kujjhī”ti gāthamāha. Tattha mā me kujjhīti keḷikaraṇamattena mā mayhaṃ kujjhi. Mahāvīra, mahāmunīti upakaṃ ālapati. Tañhi sā pubbepi pabbajito, idānipi pabbajitukāmoti katvā khantiñca paccāsīsantī “mahāmunī”ti āha. Tenevāha– “na hi kodhaparetassa, suddhi atthi kuto tapo”ti, tvaṃ ettakampi asahanto kathaṃ cittaṃ damessasi, kathaṃ vā tapaṃ carissasīti adhippāyo.
Atha nāḷaṃ gantvā jīvitukāmosīti cāpāya vutto āha– “pakkamissañca nāḷāto, kodha nāḷāya vacchatī”ti ko idha nāḷāya vasissati, nāḷātova ahaṃ pakkamissāmeva. So hi tassa jātagāmo, tato nikkhamitvā pabbaji. So ca magadharaṭṭhe bodhimaṇḍassa āsannapadese, taṃ sandhāya vuttaṃ. Bandhantī itthirūpena, samaṇe dhammajīvinoti cāpe tvaṃ dhammena jīvante dhammike pabbajite attano itthirūpena itthikuttākappehi bandhantī tiṭṭhasi. Yenāhaṃ idāni ediso jāto, tasmā taṃ pariccajāmīti adhippāyo.
Evaṃ vutte cāpā taṃ nivattetukāmā “ehi, kāḷā”ti gāthamāha. Tassattho– kāḷavaṇṇatāya, kāḷa, upaka, ehi nivattassu mā pakkami, pubbe viya kāme paribhuñja, ahañca ye ca me santi ñātakā, te sabbeva tuyhaṃ mā pakkamitukāmatāya vasīkatā vasavattino katāti.
Taṃ sutvā upako “etto cāpe”ti gāthamāha. Tattha cāpeti cāpe. Cāpasadisa-aṅgalaṭṭhitāya hi sā, cāpāti nāmaṃ labhi, tasmā, cāpāti vuccati. Tvaṃ cāpe, yathā bhāsasi, idāni yādisaṃ kathesi, ito catubbhāgameva piyasamudācāraṃ kareyyāsi. Tayi rattassa rāgābhibhūtassa purisassa uḷāraṃ vata taṃ siyā, ahaṃ panetarahi tayi kāmesu ca viratto, tasmā cāpāya vacane na tiṭṭhāmīti adhippāyo.
Puna, cāpā, attani tassa āsattiṃ uppādetukāmā “kāḷaṅginin”ti āha. Tattha, kāḷāti tassālapanaṃ. Aṅgininti aṅgalaṭṭhisampannaṃ. Ivāti upamāya nipāto. Takkāriṃ pupphitaṃ girimuddhanīti pabbatamuddhani ṭhitaṃ supupphitadālimalaṭṭhiṃ viya. “Ukkāgārin”ti ca keci paṭhanti, aṅgatthilaṭṭhiṃ viyāti attho. Girimuddhanīti ca idaṃ kenaci anupahatasobhatādassanatthaṃ vuttaṃ. Keci “kāliṅginin”ti pāṭhaṃ vatvā tassa kumbhaṇḍalatāsadisanti atthaṃ vadanti. Phullaṃ dālimalaṭṭhiṃvāti pupphitaṃ bījapūralataṃ viya. Antodīpeva pāṭalinti dīpakabbhantare pupphitapāṭalirukkhaṃ viya, dīpaggahaṇañcettha sobhāpāṭihāriyadassanatthameva.
Haricandanalittaṅginti lohitacandanena anulittasabbaṅgiṃ. Kāsikuttamadhārininti uttamakāsikavatthadharaṃ. Taṃ manti tādisaṃ maṃ. Rūpavatiṃ santinti rūpasampannaṃ samānaṃ. Kassa ohāya gacchasīti kassa nāma sattassa, kassa vā hetuno, kena kāraṇena, ohāya pahāya pariccajitvā gacchasi.
Ito parampi tesaṃ vacanapaṭivacanagāthāva ṭhapetvā pariyosāne tisso gāthā. Tattha sākuntikovāti sakuṇaluddo viya. Āharimena rūpenāti kesamaṇḍanādinā sarīrajagganena ceva vatthābharaṇādinā ca abhisaṅkhārikena rūpena vaṇṇena kittimena cāturiyenāti attho. Na maṃ tvaṃ bādhayissasīti pubbe viya idāni maṃ tvaṃ na bādhituṃ sakkhissasi.
Puttaphalanti puttasaṅkhātaṃ phalaṃ puttapasavo.
Sappaññāti paññavanto, saṃsāre ādīnavavibhāviniyā paññāya samannāgatāti adhippāyo. Te hi appaṃ vā mahantaṃ vā ñātiparivaṭṭaṃ bhogakkhandhaṃ vā pahāya pabbajanti. Tenāha– “pabbajanti mahāvīrā, nāgo chetvāva bandhanan”ti, ayabandhanaṃ viya hatthināgo gihibandhanaṃ chinditvā mahāvīriyāva pabbajanti, na nihīnavīriyāti attho.
Daṇḍenāti yena kenaci daṇḍena. Churikāyāti khurena. Bhūmiyaṃ vā nisumbhissanti pathaviyaṃ pātetvā pothanavijjhanādinā vibādhissāmi. Puttasokā na gacchasīti puttasokanimittaṃ na gacchissasi.
Padāhisīti dassasi. Puttakatteti puttakāraṇā. Jammīti tassā ālapanaṃ, lāmaketi attho.
Idāni tassa gamanaṃ anujānitvā gamanaṭṭhānaṃ jānituṃ “handa kho”ti gāthamāha.
Itaro pubbe ahaṃ aniyyānikaṃ sāsanaṃ paggayha aṭṭhāsiṃ, idāni pana niyyānike anantajinassa sāsane ṭhātukāmo, tasmā tassa santikaṃ gamissāmīti dassento “ahumhā”ti-ādimāha. Tattha gaṇinoti gaṇadharā. Assamaṇāti na samitapāpā. Samaṇamāninoti samitapāpāti evaṃ saññino. Vicarimhāti pūraṇādīsu attānaṃ pakkhipitvā vadati.
Nerañjaraṃ patīti nerañjarāya nadiyā samīpe tassā tīre. Buddhoti abhisambodhiṃ patto, abhisambodhiṃ patvā dhammaṃ desento sabbakālaṃ bhagavā tattheva vasīti adhippāyena vadati.
Vandanaṃ dāni me vajjāsīti mama vandanaṃ vadeyyāsi, mama vacanena lokanāthaṃ anuttaraṃ vadeyyāsīti attho. Padakkhiṇañca katvāna, ādiseyyāsi dakkhiṇanti buddhaṃ bhagavantaṃ tikkhattuṃ padakkhiṇaṃ katvāpi catūsu ṭhānesu vanditvā, tato puññato mayhaṃ pattidānaṃ dento padakkhiṇaṃ ādiseyyāsi buddhaguṇānaṃ sutapubbattā hetusampannatāya ca evaṃ vadati.
Etaṃ kho labbhamamhehīti etaṃ padakkhiṇakaraṇaṃ puññaṃ amhehi tava dātuṃ sakkā, na nivattanaṃ, pubbe viya kāmūpabhogo ca na sakkāti adhippāyo. Te vajjanti tava vandanaṃ vajjaṃ vakkhāmi.
Soti kāḷo, addasāsīti addakkhi.
Satthudesanāyaṃ saccakathāya padhānattā tabbinimuttāya abhāvato “dukkhan”ti-ādi vuttaṃ, sesaṃ vuttanayameva.

Cāpātherīgāthāvaṇṇanā niṭṭhitā.