4. Sundarītherīgāthāvaṇṇanā

Petāni bhoti puttānīti-ādikā sundariyā theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī ito ekatiṃsakappe vessabhussa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā ekadivasaṃ satthāraṃ piṇḍāya carantaṃ disvā pasannamānasā bhikkhaṃ datvā pañcapatiṭṭhitena vandi. Satthā tassā cittappasādaṃ ñatvā anumodanaṃ katvā pakkāmi. Sā tena puññakammena tāvatiṃsesu nibbattitvā tattha yāvatāyukaṃ ṭhatvā dibbasampattiṃ anubhavitvā tato cutā aparāparaṃ sugatīsuyeva saṃsarantī paripakkañāṇā hutvā imasmiṃ buddhuppāde bārāṇasiyaṃ sujātassa nāma brāhmaṇassa dhītā hutvā nibbatti. Tassā rūpasampattiyā sundarīti nāmaṃ ahosi. Vayappattakāle cassā kaniṭṭhabhātā kālamakāsi. Athassā pitā puttasokena abhibhūto tattha tattha vicaranto vāsiṭṭhittheriyā samāgantvā taṃ sokavinodanakāraṇaṃ pucchanto “petāni bhoti puttānī”ti-ādikā dve gāthā abhāsi. Therī taṃ sokābhibhūtaṃ ñatvā sokaṃ vinodetukāmā “bahūni puttasatānī”ti-ādikā dve gāthā vatvā attano asokabhāvaṃ kathesi. Taṃ sutvā brāhmaṇo “kathaṃ tvaṃ, ayye, evaṃ asokā jātā”ti āha. Tassa therī ratanattayaguṇaṃ kathesi.
Atha brāhmaṇo “kuhiṃ satthā”ti pucchitvā “idāni mithilāyaṃ viharatī”ti taṃ sutvā tāvadeva rathaṃ yojetvā rathena mithilaṃ gantvā satthāraṃ upasaṅkamitvā vanditvā sammodanīyaṃ kathaṃ katvā ekamantaṃ nisīdi. Tassa satthā dhammaṃ desesi. So dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā ghaṭento vāyamanto tatiye divase arahattaṃ pāpuṇi. Atha sārathi rathaṃ ādāya bārāṇasiṃ gantvā brāhmaṇiyā taṃ pavattiṃ ārocesi. Sundarī attano pitu pabbajitabhāvaṃ sutvā, “amma, ahampi pabbajissāmī”ti mātaraṃ āpucchi. Mātā “yaṃ imasmiṃ gehe bhogajātaṃ, sabbaṃ taṃ tuyhaṃ santakaṃ, tvaṃ imassa kulassa dāyādikā paṭipajja, imaṃ sabbabhogaṃ paribhuñja, mā pabbajī”ti āha. Sā “na mayhaṃ bhogehi attho, pabbajissāmevāhaṃ, ammā”ti mātaraṃ anujānāpetvā mahatiṃ sampattiṃ kheḷapiṇḍaṃ viya chaḍḍetvā pabbaji. Pabbajitvā ca sikkhamānāyeva hutvā vipassanaṃ vaḍḍhetvā ghaṭentī vāyamantī hetusampannatāya ñāṇassa paripākaṃ gatattā saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne
“Piṇḍapātaṃ carantassa, vessabhussa mahesino;
kaṭacchubhikkhamuggayha, buddhaseṭṭhassadāsahaṃ.
“Paṭiggahetvā sambuddho, vessabhū lokanāyako;
vīthiyā saṇṭhito satthā, akā me anumodanaṃ.
“Kaṭacchubhikkhaṃ datvāna, tāvatiṃsaṃ gamissasi;
chattiṃsadevarājūnaṃ, mahesittaṃ karissasi.
“Paññāsaṃ cakkavattīnaṃ, mahesittaṃ karissasi;
manasā patthitaṃ sabbaṃ, paṭilacchasi sabbadā.
“Sampattiṃ anubhotvāna, pabbajissasi kiñcanā;
sabbāsave pariññāya, nibbāyissasināsavā.
“Idaṃ vatvāna sambuddho, vessabhū lokanāyako;
nabhaṃ abbhuggamī vīro, haṃsarājāva ambare.
“Sudinnaṃ me dānavaraṃ, suyiṭṭhā yāgasampadā;
kaṭacchubhikkhaṃ datvāna, pattāhaṃ acalaṃ padaṃ.
“Ekatiṃse ito kappe, yaṃ dānamadadiṃ tadā;
duggatiṃ nābhijānāmi, bhikkhādānassidaṃ phalaṃ.
“Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsanan”ti;
arahattaṃ pana patvā phalasukhena nibbānasukhena ca viharantī aparabhāge “satthu purato sīhanādaṃ nadissāmī”ti upajjhāyaṃ āpucchitvā bārāṇasito nikkhamitvā sambahulāhi bhikkhunīhi saddhiṃ anukkamena sāvatthiṃ gantvā satthu santikaṃ upasaṅkamitvā satthāraṃ vanditvā ekamantaṃ ṭhitā satthārā katapaṭisanthārā satthu orasadhītubhāvādivibhāvanena aññaṃ byākāsi; athassā mātaraṃ ādiṃ katvā sabbo ñātigaṇo parijano ca pabbaji; sā aparabhāge attano paṭipattiṃ paccavekkhitvā pitarā vuttagāthaṃ ādiṃ katvā udānavasena–
313. “petāni bhoti puttāni, khādamānā tuvaṃ pure;
tuvaṃ divā ca ratto ca, atīva paritappasi.
314. “Sājja sabbāni khāditvā, sataputtāni brāhmaṇī;
vāseṭṭhi kena vaṇṇena, na bāḷhaṃ paritappasi.
315. “Bahūni puttasatāni, ñātisaṅghasatāni ca;
khāditāni atītaṃse, mama tuñhañca brāhmaṇa.
316. “Sāhaṃ nissaraṇaṃ ñatvā, jātiyā maraṇassa ca;
na socāmi na rodāmi, na cāpi paritappayiṃ.
317. “Abbhutaṃ vata vāseṭṭhi, vācaṃ bhāsasi edisiṃ;
kassa tvaṃ dhammamaññāya, giraṃ bhāsasi edisiṃ.
318. “Esa brāhmaṇa sambuddho, nagaraṃ mithilaṃ pati;
sabbadukkhappahānāya, dhammaṃ desesi pāṇinaṃ.
319. “Tassa brahme arahato, dhammaṃ sutvā nirūpadhiṃ;
tattha viññātasaddhammā, puttasokaṃ byapānudiṃ.
320. “So ahampi gamissāmi, nagaraṃ mithilaṃ pati;
appeva maṃ so bhagavā, sabbadukkhā pamocaye.
321. “Addasa brāhmaṇo buddhaṃ, vippamuttaṃ nirūpadhiṃ;
svassa dhammamadesesi, muni dukkhassa pāragū.
322. “Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;
ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.
323. “Tattha viññātasaddhammo, pabbajjaṃ samarocayi;
sujāto tīhi rattīhi, tisso vijjā aphassayi.
324. “Ehi sārathi gacchāhi, rathaṃ niyyādayāhimaṃ;
ārogyaṃ brāhmaṇiṃ vajja, pabbaji dāni brāhmaṇo;
sujāto tīhi rattīhi, tisso vijjā aphassayi.
325. “Tato ca rathamādāya, sahassañcāpi sārathi;
ārogyaṃ brāhmaṇiṃvoca, ‘pabbaji dāni brāhmaṇo;
sujāto tīhi rattīhi, tisso vijjā aphassayi.
326. “Etañcāhaṃ assarathaṃ, sahassañcāpi sārathi;
tevijjaṃ brāhmaṇaṃ sutvā, puṇṇapattaṃ dadāmi te.
327. “Tuyheva hotvassaratho, sahassañcāpi brāhmaṇi;
ahampi pabbajissāmi, varapaññassa santike.
328. “Hatthī gavassaṃ maṇikuṇḍalañca, phītañcimaṃ gahavibhavaṃ pahāya;
pitā pabbajito tuyhaṃ, bhuñja bhogāni sundarī;
tuvaṃ dāyādikā kule.
329. “Hatthī gavassaṃ maṇikuṇḍalañca, rammaṃ cimaṃ gahavibhavaṃ pahāya;
pitā pabbajito mayhaṃ, puttasokena aṭṭito;
ahampi pabbajissāmi, bhātusokena aṭṭitā.
330. “So te ijjhatu saṅkappo, yaṃ tvaṃ patthesi sundarī;
uttiṭṭhapiṇḍo uñcho ca, paṃsukūlañca cīvaraṃ;
etāni abhisambhontī, paraloke anāsavā.
331. “Sikkhamānāya me ayye, dibbacakkhu visodhitaṃ;
pubbenivāsaṃ jānāmi, yattha me vusitaṃ pure.
332. “Tuvaṃ nissāya kalyāṇi, theri saṅghassa sobhane;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
333. “Anujānāhi me ayye, icche sāvatthi gantave;
sīhanādaṃ nadissāmi, buddhaseṭṭhassa santike.
334. “Passa sundari satthāraṃ, hemavaṇṇaṃ harittacaṃ;
adantānaṃ dametāraṃ, sambuddhamakutobhayaṃ.
335. “Passa sundarimāyantiṃ, vippamuttaṃ nirūpadhiṃ;
vītarāgaṃ visaṃyuttaṃ, katakiccamanāsavaṃ.
336. “Bārāṇasito nikkhamma, tava santikamāgatā;
sāvikā te mahāvīra, pāde vandati sundarī.
337. “Tuvaṃ buddho tuvaṃ satthā, tuyhaṃ dhītāmhi brāhmaṇa;
orasā mukhato jātā, katakiccā anāsavā.
338. “Tassā te svāgataṃ bhadde, tato te adurāgataṃ;
evañhi dantā āyanti, satthu pādāni vandikā;
vītarāgā visaṃyuttā, katakiccā anāsavā”ti.–

Imā gāthā paccudāhāsi.

Tattha petānīti matāni. Bhotīti taṃ ālapati. Puttānīti liṅgavipallāsena vuttaṃ, pete putteti attho. Eko eva ca tassā putto mato, brāhmaṇo pana “cirakālaṃ ayaṃ sokena aṭṭā hutvā vicari, bahū maññe imissā puttā matā”ti evaṃsaññī hutvā bahuvacanenāha. Tathā ca “sājja sabbāni khāditvā sataputtānī”ti. Khādamānāti lokavohāravasena khuṃsanavacanametaṃ. Loke hi yassā itthiyā jātajātā puttā maranti, taṃ garahantā “puttakhādinī”ti-ādiṃ vadanti. Atīvāti ativiya bhusaṃ. Paritappasīti santappasi, pureti yojanā. Ayañhettha saṅkhepattho– bhoti vāseṭṭhi, pubbe tvaṃ mataputtā hutvā socantī paridevantī ativiya sokāya samappitā gāmanigamarājadhāniyo āhiṇḍasi.
Sājjāti sā ajja, sā tvaṃ etarahīti attho. “Sajjā”ti vā pāṭho. Kena vaṇṇenāti kena kāraṇena.
Khāditānīti therīpi brāhmaṇena vuttapariyāyeneva vadati. Khāditāni vā byagghadīpibiḷārādijātiyo sandhāyevamāha. Atītaṃseti atītakoṭṭhāse, atikkantabhavesūti attho. Mama tuyhañcāti mayā ca tayā ca.
Nissaraṇaṃ ñatvā jātiyā maraṇassa cāti jātijarāmaraṇānaṃ nissaraṇabhūtaṃ nibbānaṃ maggañāṇena paṭivijjhitvā. Na cāpi paritappayinti na cāpi upāyāsāsiṃ, ahaṃ upāyāsaṃ na āpajjinti attho.
Abbhutaṃ vatāti acchariyaṃ vata. Tañhi abbhutaṃ pubbe abhūtaṃ abbhutanti vuccati. Edisinti evarūpiṃ, “na socāmi na rodāmi, na cāpi paritappayin”ti evaṃ socanādīnaṃ abhāvadīpaniṃ vācaṃ. Kassa tvaṃ dhammamaññāyāti kevalaṃ yathā ediso dhammo laddhuṃ na sakkā, tasmā kassa nāma satthuno dhammamaññāya giraṃ bhāsasi edisanti satthāraṃ sāsanañca pucchati.
Nirūpadhinti niddukkhaṃ. Viññātasaddhammāti paṭividdha-ariyasaccadhammā. Byapānudinti nīhariṃ pajahiṃ.
Vippamuttanti sabbaso vimuttaṃ, sabbakilesehi sabbabhavehi ca visaṃyuttaṃ. Svassāti so sammāsambuddho assa brāhmaṇassa.
Tatthāti tassaṃ catusaccadhammadesanāyaṃ.
Rathaṃ niyyādayāhimanti imaṃ rathaṃ brāhmaṇiyā niyyādehi.
Sahassañcāpīti maggaparibbayatthaṃ nītaṃ kahāpaṇasahassañcāpi ādāya niyyādehīti yojanā.
Assarathanti assayuttarathaṃ. Puṇṇapattanti tuṭṭhidānaṃ.
Evaṃ brāhmaṇiyā tuṭṭhidāne diyyamāne taṃ asampaṭicchanto sārathi “tuyheva hotū”ti gāthaṃ vatvā satthu santikameva gantvā pabbaji. Pabbajite pana sārathimhi brāhmaṇī attano dhītaraṃ sundariṃ āmantetvā gharāvāse niyojentī “hatthī gavassan”ti gāthamāha. Tattha hatthīti hatthino. Gavassanti gāvo ca assā ca. Maṇikuṇḍalañcāti maṇi ca kuṇḍalāni ca. Phītañcimaṃ gahavibhavaṃ pahāyāti imaṃ hatthi-ādippabhedaṃ yathāvuttaṃ avuttañca khettavatthuhiraññasuvaṇṇādibhedaṃ phītaṃ pahūtañca gahavibhavaṃ gehūpakaraṇaṃ aññañca dāsidāsādikaṃ sabbaṃ pahāya tava pitā pabbajito. Bhuñja bhogāni sundarīti sundari, tvaṃ ime bhoge bhuñjassu. Tuvaṃ dāyādikā kuleti tuvañhi imasmiṃ kule dāyajjārahāti.
Taṃ sutvā sundarī attano nekkhammajjhāsayaṃ pakāsentī “hatthīgavassan”ti-ādimāha.
Atha naṃ mātā nekkhammeyeva niyojentī “so te ijjhatū”ti-ādinā diyaḍḍhagāthamāha. Tattha yaṃ tvaṃ patthesi sundarīti sundari tvaṃ idāni yaṃ patthesi ākaṅkhasi. So tava pabbajjāya saṅkappo pabbajjāya chando ijjhatu anantarāyena sijjhatu. Uttiṭṭhapiṇḍoti ghare ghare patiṭṭhitvā laddhabbabhikkhāpiṇḍo. Uñchoti tadatthaṃ gharapaṭipāṭiyā āhiṇḍanaṃ uddissa ṭhānañca. Etānīti uttiṭṭhapiṇḍādīni. Abhisambhontīti anibbinnarūpā jaṅghabalaṃ nissāya abhisambhavantī, sādhentīti attho.
Atha sundarī “sādhu, ammā”ti mātuyā paṭissuṇitvā nikkhamitvā bhikkhunupassayaṃ gantvā sikkhamānāyeva samānā tisso vijjā sacchikatvā “satthu santikaṃ gamissāmī”ti upajjhāyaṃ ārocetvā bhikkhunīhi saddhiṃ sāvatthiṃ agamāsi. Tena vuttaṃ “sikkhamānāya me, ayye”ti-ādi. Tattha sikkhamānāya meti sikkhamānāya samānāya mayā. Ayyeti attano upajjhāyaṃ ālapati.
Tuvaṃ nissāya kalyāṇi, theri saṅghassa sobhaneti bhikkhunisaṅghe vuddhatarabhāvena thiraguṇayogena ca saṅghattheri sobhanehi sīlādīhi samannāgatattā sobhane kalyāṇi kalyāṇamitte, ayye, taṃ nissāya mayā tisso vijjā anuppattā kataṃ buddhassa sāsananti yojanā.
Iccheti icchāmi. Sāvatthi gantaveti sāvatthiṃ gantuṃ. Sīhanādaṃ nadissāmīti aññābyākaraṇameva sandhāyāha.
Atha sundarī anukkamena sāvatthiṃ gantvā vihāraṃ pavisitvā satthāraṃ dhammāsane nisinnaṃ disvā uḷāraṃ pītisomanassaṃ paṭisaṃvedayamānā attānameva ālapantī āha “passa sundarī”ti. Hemavaṇṇanti suvaṇṇavaṇṇaṃ. Harittacanti kañcanasannibhattacaṃ. Ettha ca bhagavā pītavaṇṇena “suvaṇṇavaṇṇo”ti vuccati. Atha kho sammadeva ghaṃsitvā jātihiṅgulakena anulimpitvā suparimajjitakañcanādāsasannibhoti dassetuṃ “hemavaṇṇan”ti vatvā “harittacan”ti vuttaṃ.
Passa sundarimāyantinti taṃ sundarināmikaṃ maṃ bhagavā āgacchanti passa. “Vippamuttan”ti-ādinā aññaṃ byākarontī pītivipphāravasena vadati.
Kuto pana āgatā, kattha ca āgatā, kīdisā cāyaṃ sundarīti āsaṅkantānaṃ āsaṅkaṃ nivattetuṃ “bārāṇasito”ti gāthaṃ vatvā tattha “sāvikā cā”ti vuttamatthaṃ pākaṭataraṃ kātuṃ “tuvaṃ buddho”ti gāthamāha. Tassattho– imasmiṃ sadevake loke tuvameveko sabbaññubuddho, diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ anusāsanato tuvaṃ me satthā, ahañca khīṇāsavabrāhmaṇī bhagavā tuyhaṃ ure vāyāma janitābhijātitāya orasā, mukhato pavattadhammaghosena sāsanassa ca mukhabhūtena ariyamaggena jātattā mukhato jātā, niṭṭhitapariññātādikaraṇīyatāya katakiccā, sabbaso āsavānaṃ khepitattā anāsavāti.
Athassā satthā āgamanaṃ abhinandanto “tassā te svāgatan”ti gāthamāha. Tassattho– yā tvaṃ mayā adhigataṃ dhammaṃ yāthāvato adhigacchi. Tassā te, bhadde sundari, idha mama santike āgataṃ āgamanaṃ su-āgataṃ. Tato eva taṃ adurāgataṃ na durāgataṃ hoti. Kasmā? Yasmā evañhi dantā āyantīti, yathā tvaṃ sundari, evañhi uttamena ariyamaggadamathena dantā tato eva sabbadhi vītarāgā, sabbesaṃ saṃyojanānaṃ samucchinnattā visaṃyuttā katakiccā anāsavā satthu pādānaṃ vandikā āgacchanti, tasmā tassā te svāgataṃ adurāgatanti yojanā.

Sundarītherīgāthāvaṇṇanā niṭṭhitā.