14. Tiṃsanipāto

1. Subhājīvakambavanikātherīgāthāvaṇṇanā

Tiṃsanipāte jīvakambavanaṃ rammanti-ādikā subhāya jīvakambavanikāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī, sambhāvitakusalamūlā anukkamena paribrūhitavimokkhasambhārā paripakkañāṇā hutvā, imasmiṃ buddhuppāde rājagahe brāhmaṇamahāsālakule nibbatti, subhātissā nāmamahosi. Tassā kira sarīrāvayavā sobhanavaṇṇayuttā ahesuṃ, tasmā subhāti anvatthameva nāmaṃ jātaṃ. Sā satthu rājagahappavesane paṭiladdhasaddhā upāsikā hutvā aparabhāge saṃsāre jātasaṃvegā kāmesu ādīnavaṃ disvā nekkhammañca khemato sallakkhantī mahāpajāpatiyā gotamiyā santike pabbajitvā vipassanāya kammaṃ karontī katipāheneva anāgāmiphale patiṭṭhāsi.
Atha naṃ ekadivasaṃ aññataro rājagahavāsī dhuttapuriso taruṇo paṭhamayobbane ṭhito jīvakambavane divāvihārāya gacchantiṃ disvā paṭibaddhacitto hutvā maggaṃ ovaranto kāmehi nimantesi. Sā tassa nānappakārehi kāmānaṃ ādīnavaṃ attano ca nekkhammajjhāsayaṃ pavedentī dhammaṃ kathesi. So dhammakathaṃ sutvāpi na paṭikkamati, nibandhatiyeva. Therī naṃ attano vacane atiṭṭhantaṃ akkhimhi ca abhirattaṃ disvā, “handa, tayā sambhāvitaṃ akkhin”ti attano ekaṃ akkhiṃ uppāṭetvā tassa upanesi. Tato so puriso santāso saṃvegajāto tattha vigatarāgova hutvā theriṃ khamāpetvā gato. Therī satthu santikaṃ agamāsi. Satthuno saha dassanenevassā akkhi paṭipākatikaṃ ahosi. Tato sā buddhagatāya pītiyā nirantaraṃ phuṭā hutvā aṭṭhāsi. Satthā tassā cittācāraṃ ñatvā dhammaṃ desetvā aggamaggatthāya kammaṭṭhānaṃ ācikkhi. Sā pītiṃ vikkhambhetvā tāvadeva vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ pāpuṇi. Arahattaṃ pana patvā phalasukhena nibbānasukhena viharantī attano paṭipattiṃ paccavekkhitvā attanā tena ca dhuttapurisena vuttagāthā udānavasena–
368. “Jīvakambavanaṃ rammaṃ, gacchantiṃ bhikkhuniṃ subhaṃ;
dhuttako sannivāresi, tamenaṃ abravī subhā.
369. “Kiṃ te aparādhitaṃ mayā, yaṃ maṃ ovariyāna tiṭṭhasi;
na hi pabbajitāya āvuso, puriso samphusanāya kappati.
370. “Garuke mama satthusāsane, yā sikkhā sugatena desitā;
parisuddhapadaṃ anaṅgaṇaṃ, kiṃ maṃ ovariyāna tiṭṭhasi.
371. “Āvilacitto anāvilaṃ, sarajo vītarajaṃ anaṅgaṇaṃ;
sabbattha vimuttamānasaṃ, kiṃ maṃ ovariyāna tiṭṭhasi.
372. “Daharā ca apāpikā casi, kiṃ te pabbajjā karissati;
nikkhipa kāsāyacīvaraṃ, ehi ramāma supupphite vane.
373. “Madhurañca pavanti sabbaso, kusumarajena samuṭṭhitā dumā;
paṭhamavasanto sukho utu, ehi ramāma supupphite vane.
374. “Kusumitasikharā ca pādapā, abhigajjantiva māluteritā;
kā tuyhaṃ rati bhavissati, yadi ekā vanamogahissasi.
375. “Vāḷamigasaṅghasevitaṃ, kuñjaramattakareṇuloḷitaṃ;
asahāyikā gantumicchasi, rahitaṃ bhiṃsanakaṃ mahāvanaṃ.
376. “Tapanīyakatāva dhītikā, vicarasi cittalateva accharā;
kāsikasukhumehi vaggubhi, sobhasī suvasanehi nūpame.
377. “Ahaṃ tava vasānugo siyaṃ, yadi viharemase kānanantare;
na hi matthi tayā piyattaro, pāṇo kinnarimandalocane.
378. “Yadi me vacanaṃ karissasi, sukhitā ehi agāramāvasa;
pāsādanivātavāsinī, parikammaṃ te karontu nāriyo.
379. “Kāsikasukhumāni dhāraya, abhiropehi ca mālavaṇṇakaṃ;
kañcanamaṇimuttakaṃ bahuṃ, vividhaṃ ābharaṇaṃ karomi te.
380. “Sudhotarajapacchadaṃ subhaṃ, gonakatūlikasanthataṃ navaṃ;
abhiruha sayanaṃ mahārahaṃ, candanamaṇḍitasāragandhikaṃ.
381. “Uppalaṃ cudakā samuggataṃ, yathā taṃ amanussasevitaṃ;
evaṃ tvaṃ brahmacārinī, sakesaṅgesu jaraṃ gamissasi.
382. “Kiṃ te idha sārasammataṃ, kuṇapapūramhi susānavaḍḍhane;
bhedanadhamme kaḷevare, yaṃ disvā vimano udikkhasi.
383. “Akkhīni ca tūriyāriva, kinnariyāriva pabbatantare;
tava me nayanāni dakkhiya, bhiyyo kāmaratī pavaḍḍhati.
384. “Uppalasikharopamāni te, vimale hāṭakasannibhe mukhe;
tava me nayanāni dakkhiya, bhiyyo kāmaguṇo pavaḍḍhati.
385. “Api dūragatā saramhase, āyatapamhe visuddhadassane;
na hi matthi tayā piyattaro, nayanā kinnarimandalocane.
386. “Apathena payātumicchasi, candaṃ kīḷanakaṃ gavesasi;
meruṃ laṅghetumicchasi, yo tvaṃ buddhasutaṃ maggayasi.
387. “Natthi hi loke sadevake, rāgo yatthapi dāni me siyā;
napi naṃ jānāmi kīriso, atha maggena hato samūlako.
388. “Iṅgālakuyāva ujjhito, visapattoriva aggito kato;
napi naṃ passāmi kīriso, atha maggena hato samūlako.
389. “Yassā siyā apaccavekkhitaṃ, satthā vā anupāsito siyā;
tvaṃ tādisikaṃ palobhaya, jānantiṃ so imaṃ vihaññasi.
390. “Mayhañhi akkuṭṭhavandite, sukhadukkhe ca satī upaṭṭhitā;
saṅkhatamasubhanti jāniya, sabbattheva mano na limpati.
391. “Sāhaṃ sugatassa sāvikā, maggaṭṭhaṅgikayānayāyinī;
uddhaṭasallā anāsavā, suññāgāragatā ramāmahaṃ.
392. “Diṭṭhā hi mayā sucittitā, sombhā dārukapillakāni vā;
tantīhi ca khīlakehi ca, vinibaddhā vividhaṃ panaccakā.
393. “Tamhuddhaṭe tantikhīlake, vissaṭṭhe vikale parikrite;
na vindeyya khaṇḍaso kate, kimhi tattha manaṃ nivesaye.
394. “Tathūpamā dehakāni maṃ, tehi dhammehi vinā na vattanti;
dhammehi vinā na vattati, kimhi tattha manaṃ nivesaye.
395. “Yathā haritālena makkhitaṃ, addasa cittikaṃ bhittiyā kataṃ;
tamhi te viparītadassanaṃ, saññā mānusikā niratthikā.
396. “Māyaṃ viya aggato kataṃ, supinanteva suvaṇṇapādapaṃ;
upagacchasi andha rittakaṃ, janamajjheriva rupparūpakaṃ.
397. “Vaṭṭaniriva koṭarohitā, majjhe pubbuḷakā sa-assukā;
pīḷakoḷikā cettha jāyati, vividhā cakkhuvidhā ca piṇḍitā.
398. “Uppāṭiya cārudassanā, na ca pajjittha asaṅgamānasā;
handa te cakkhuṃ harassu taṃ, tassa narassa adāsi tāvade.
399. “Tassa ca viramāsi tāvade, rāgo tattha khamāpayī ca naṃ;
sotthi siyā brahmacārinī, na puno edisakaṃ bhavissati.
400. “Āsādiya edisaṃ janaṃ, aggiṃ pajjalitaṃva liṅgiya;
gaṇhiya āsīvisaṃ viya, api nu sotthi siyā khamehi no.
401. “Muttā ca tato sā bhikkhunī, agamī buddhavarassa santikaṃ;
passiya varapuññalakkhaṇaṃ, cakkhu āsi yathā purāṇakan”ti.–

Imā gāthā paccudāhāsi.

Tattha jīvakambavananti jīvakassa komārabhaccassa ambavanaṃ. Rammanti ramaṇīyaṃ. Taṃ kira bhūmibhāgasampattiyā chāyūdakasampattiyā ca rukkhānaṃ ropitākārena ativiya manuññaṃ manoramaṃ. Gacchantinti ambavanaṃ uddissa gataṃ, divāvihārāya upagacchantiṃ. Subhanti evaṃnāmikaṃ. Dhuttakoti itthidhutto. Rājagahavāsī kireko mahāvibhavassa suvaṇṇakārassa putto yuvā abhirūpo itthidhutto puriso matto vicarati. So taṃ paṭipathe disvā paṭibaddhacitto maggaṃ uparundhitvā aṭṭhāsi. Tena vuttaṃ– “dhuttako sannivāresī”ti, mama gamanaṃ nisedhesīti attho. Tamenaṃ abravī subhāti tamenaṃ nivāretvā ṭhitaṃ dhuttaṃ subhā bhikkhunī kathesi. Ettha ca “gacchantiṃ bhikkhuniṃ subhaṃ, abravi subhā”ti ca attānameva therī aññaṃ viya katvā vadati. Theriyā vuttagāthānaṃ sambandhadassanavasena saṅgītikārehi ayaṃ gāthā vuttā.
“Abravī subhā”ti vatvā tassā vuttākāradassanatthaṃ āha “kiṃ te aparādhitan”ti-ādi. Tattha kiṃ te aparādhitaṃ mayāti kiṃ tuyhaṃ, āvuso, mayā aparaddhaṃ. Yaṃ maṃ ovariyāna tiṭṭhasīti yena aparādhena maṃ gacchantiṃ ovaritvā gamanaṃ nisedhetvā tiṭṭhasi, so natthevāti adhippāyo. Atha itthītisaññāya evaṃ paṭipajjasi, evampi na yuttanti dassentī āha– “na hi pabbajitāya, āvuso, puriso samphusanāya kappatī”ti, āvuso suvaṇṇakāraputta lokiyacārittenapi purisassa pabbajitānaṃ samphusanāya na kappati, pabbajitāya pana puriso tiracchānagatopi samphusanāya na kappati, tiṭṭhatu tāva purisaphusanā, rāgavasenassā nissaggiyena purisassa nissaggiyassāpi phusanā na kappateva.
Tenāha “garuke mama satthusāsane”ti-ādi. Tassattho– garuke pāsāṇacchattaṃ viya garukātabbe mayhaṃ satthu sāsane yā sikkhā bhikkhuniyo uddissa sugatena sammāsambuddhena desitā paññattā. Tāhi parisuddhapadaṃ parisuddhakusalakoṭṭhāsaṃ, rāgādi-aṅgaṇānaṃ sabbaso abhāvena anaṅgaṇaṃ, evaṃbhūtaṃ maṃ gacchantiṃ kena kāraṇena āvaritvā tiṭṭhasīti.
Āvilacittoti cittassa āvilabhāvakarānaṃ kāmavitakkādīnaṃ vasena āvilacitto, tvaṃ tadabhāvato anāvilaṃ, rāgarajādīnaṃ vasena sarajo, sāṅgaṇo tadabhāvato vītarajaṃ anaṅgaṇaṃ sabbattha khandhapañcake samucchedavimuttiyā vimuttamānasaṃ, maṃ kasmā ovaritvā tiṭṭhasīti?
Evaṃ theriyā vutte dhuttako attano adhippāyaṃ vibhāvento “daharā cā”ti-ādinā dasa gāthā abhāsi. Tattha daharāti taruṇī paṭhame yobbane ṭhitā. Apāpikā casīti rūpena alāmikā ca asi uttamarūpadharā cāhosīti adhippāyo. Kiṃ te pabbajjā karissatīti tuyhaṃ evaṃ paṭhamavaye ṭhitāya rūpasampannāya pabbajjā kiṃ karissati, vuḍḍhāya bībhaccharūpāya vā pabbajitabbanti adhippāyena vadati. Nikkhipāti chaḍḍehi. “Ukkhipā”ti vā pāṭho, apanehīti attho.
Madhuranti subhaṃ, sugandhanti attho. Pavantīti vāyanti. Sabbasoti samantato. Kusumarajena samuṭṭhitā dumāti ime rukkhā mandavātena samuṭṭhahamānakusumareṇujātena attano kusumarajena sayaṃ samuṭṭhitā viya hutvā samantato surabhī vāyanti. Paṭhamavasanto sukho utūti ayaṃ paṭhamo vasantamāso sukhasamphasso ca utu vattatīti attho.
Kusumitasikharāti supupphitaggā. Abhigajjantiva māluteritāti vātena sañcalitā abhigajjantiva abhitthanitā viya tiṭṭhanti. Yadi ekā vanamogahissasīti sace tvaṃ ekikā vanamogāhissasi, kā nāma te tattha rati bhavissatīti attanā baddhasukhābhirattattā evamāha.