Vāḷamigasaṅghasevitanti sīhabyagghādivāḷamigasamūhehi tattha tattha upasevitaṃ. Kuñjaramattakareṇuloḷitanti mattakuñjarehi hatthinīhi ca migānaṃ cittatāpanena rukkhagacchādīnaṃ sākhābhañjanena ca āloḷitapadesaṃ. Kiñcāpi tasmiṃ vane īdisaṃ tadā natthi, vanaṃ nāma evarūpanti taṃ bhiṃsāpetukāmo evamāha. Rahitanti janarahitaṃ vijanaṃ. Bhiṃsanakanti bhayajanakaṃ.
Tapanīyakatāva dhītikāti rattasuvaṇṇena vicaritā dhītalikā viya sukusalena yantācariyena yantayogavasena sajjitā suvaṇṇapaṭimā viya vicarasi, idāneva ito cito ca sañcarasi. Cittalateva accharāti cittalatānāmake uyyāne devaccharā viya. Kāsikasukhumehīti kāsiraṭṭhe uppannehi ativiya sukhumehi. Vaggubhīti siniddhamaṭṭhehi. Sobhasī suvasanehi nūpameti nivāsanapārupanavatthehi anupame upamārahite tvaṃ idāni me vasānugo sobhasīti bhāvinaṃ attano adhippāyavasena ekantikaṃ vattamānaṃ viya katvā vadati.
Ahaṃ tava vasānugo siyanti ahampi tuyhaṃ vasānugo kiṃkārapaṭissāvī bhaveyyaṃ. Yadi viharemase kānanantareti yadi mayaṃ ubhopi vanantare saha vasāma ramāma. Na hi matthi tayā piyattaroti vasānugabhāvassa kāraṇamāha. Pāṇoti satto, añño kocipi satto tayā piyataro mayhaṃ na hi atthīti attho. Atha vā pāṇoti attano jīvitaṃ sandhāya vadati, mayhaṃ jīvitaṃ tayā piyataraṃ na hi atthīti attho. Kinnarimandalocaneti kinnariyā viya mandaputhuvilocane.
Yadi me vacanaṃ karissasi, sukhitā ehi agāramāvasāti sace tvaṃ mama vacanaṃ karissasi, ekāsanaṃ ekaseyyaṃ brahmacariyadukkhaṃ pahāya ehi kāmabhogehi sukhitā hutvā agāraṃ ajjhāvasa. “Sukhitā heti agāramāvasantī”ti keci paṭhanti, tesaṃ sukhitā bhavissati, agāraṃ ajjhāvasantīti attho. Pāsādanivātavāsinīti nivātesu pāsādesu vāsinī. “Pāsādavimānavāsinī”ti ca pāṭho, vimānasadisesu pāsādesu vāsinīti attho. Parikammanti veyyāvaccaṃ.
Dhārayāti paridaha, nivāsehi ceva uttariyañca karohi. Abhiropehīti maṇḍanavibhūsanavasena vā sarīraṃ āropaya, alaṅkarohīti attho. Mālavaṇṇakanti mālañceva gandhavilepanañca. Kañcanamaṇimuttakanti kañcanena maṇimuttāhi ca yuttaṃ, suvaṇṇamayamaṇimuttāhi khacitanti attho. Bahunti hatthūpagādibhedato bahuppakāraṃ. Vividhanti karaṇavikatiyā nānāvidhaṃ.
Sudhotarajapacchadanti sudhotatāya pavāhitarajaṃ uttaracchadaṃ. Subhanti sobhanaṃ. Gonakatūlikasanthatanti dīghalomakāḷakojavena ceva haṃsalomādipuṇṇāya tūlikāya ca santhataṃ. Navanti abhinavaṃ. Mahārahanti mahagghaṃ. Candanamaṇḍitasāragandhikanti gosīsakādisāracandanena maṇḍitatāya surabhigandhikaṃ, evarūpaṃ sayanamāruha, taṃ āruhitvā yathāsukhaṃ sayāhi ceva nisīda cāti attho.
Uppalaṃ cudakā samuggatanti ca-kāro nipātamattaṃ, udakato uggataṃ uṭṭhitaṃ accuggamma ṭhitaṃ suphullamuppalaṃ. Yathā taṃ amanussasevitanti tañca rakkhasapariggahitāya pokkharaṇiyā jātattā nimmanussehi sevitaṃ kenaci aparibhuttameva bhaveyya. Evaṃ tvaṃ brahmacārinīti evameva taṃ suṭṭhu phullamuppalaṃ viya tuvaṃ brahmacārinī. Sakesaṅgesu attano sarīrāvayavesu kenaci aparibhuttesuyeva jaraṃ gamissasi, mudhāyeva jarājiṇṇā bhavissasi.
Evaṃ dhuttakena attano adhippāye pakāsite therī sarīrasabhāvavibhāvanena taṃ tattha vicchindentī “kiṃ te idhā”ti gāthamāha. Tassattho– āvuso suvaṇṇakāraputta, kesādikuṇapapūre ekantena bhedanadhamme susānavaḍḍhane, idha imasmiṃ kāyasaññite asucikaḷevare kiṃ nāma tava sāranti sammataṃ sambhāvitaṃ, yaṃ disvā vimano aññatarasmiṃ ārammaṇe vigatamanasaṅkappo, ettheva vā avimano somanassiko hutvā udikkhasi, taṃ mayhaṃ kathehīti.
Taṃ sutvā dhuttako kiñcāpi tassā rūpaṃ cāturiyasobhitaṃ, paṭhamadassanato pana paṭṭhāya yasmiṃ diṭṭhipāte paṭibaddhacitto, tameva apadisanto “akkhīni ca tūriyārivā”ti-ādimāha. Kāmañcāyaṃ therī suṭṭhu saṃyatatāya santindriyā, tāya thiravippasannasommasantanayananipātesu kammānubhāvanipphannesu pasannapañcappasādapaṭimaṇḍitesu nayanesu labbhamāne pabhāvisiṭṭhacāturiye diṭṭhipāte, yasmā sayaṃ caritahāvabhāvavilāsādiparikappavañcito so dhutto jāto, tasmāssa diṭṭhirāgo savisesaṃ vepullaṃ agamāsi. Tattha akkhīni ca tūriyārivāti tūri vuccati migī, ca-saddo nipātamattaṃ, migacchāpāya viya te akkhīnīti attho. “Koriyārivā”ti vā pāḷi, kuñcakārakukkuṭiyāti vuttaṃ hoti. Kinnariyāriva pabbatantareti pabbatakucchiyaṃ vicaramānāya kinnarivanitāya viya ca te akkhīnīti attho. Tava me nayanāni dakkhiyāti tava vuttaguṇavisesāni nayanāni disvā, bhiyyo uparūpari me kāmābhirati pavaḍḍhati.
Uppalasikharopamāni teti rattuppala-aggasadisāni pamhāni tava. Vimaleti nimmale. Hāṭakasannibheti kañcanarūpakassa mukhasadise te mukhe, nayanāni dakkhiyāti yojanā.
Api dūragatāti dūraṃ ṭhānaṃ gatāpi. Saramhaseti aññaṃ kiñci acintetvā tava nayanāni eva anussarāmi. Āyatapamheti dīghapakhume. Visuddhadassaneti nimmalalocane. Na hi matthi tayā piyattaro nayanāti tava nayanato añño koci mayhaṃ piyataro natthi. Tayāti hi sāmi-atthe eva karaṇavacanaṃ.
Evaṃ cakkhusampattiyā ummāditassa viya taṃ taṃ vippalapato tassa purisassa manorathaṃ viparivattentī therī “apathenā”ti-ādinā dvādasa gāthā abhāsi. Tattha apathena payātumicchasīti, āvuso suvaṇṇakāraputta, sante aññasmiṃ itthijane yo tvaṃ buddhasutaṃ buddhassa bhagavato orasadhītaraṃ maṃ maggayasi patthesi, so tvaṃ sante kheme ujumagge apathena kaṇṭakanivutena sabhayena kummaggena payātumicchasi paṭipajjitukāmosi, candaṃ kīḷanakaṃ gavesasi candamaṇḍalaṃ kīḷāgoḷakaṃ kātukāmosi, meruṃ laṅghetumicchasi caturāsītiyojanasahassubbedhaṃ sinerupabbatarājaṃ laṅghayitvā aparabhāge ṭhātukāmosi, so tvaṃ maṃ buddhasutaṃ maggayasīti yojanā.
Idāni tassa attano avisayabhāvaṃ patthanāya ca vighātāvahataṃ dassetuṃ “natthī”ti-ādi vuttaṃ. Tattha rāgo yatthapi dāni me siyāti yattha idāni me rāgo siyā bhaveyya, taṃ ārammaṇaṃ sadevake loke natthi eva. Napi naṃ jānāmi kīrisoti naṃ rāgaṃ kīrisotipi na jānāmi. Atha maggena hato samūlakoti athāti nipātamattaṃ. Ayonisomanasikārasaṅkhātena mūlena samūlako rāgo ariyamaggena hato samugghātito.
Iṅgālakuyāti aṅgārakāsuyā. Ujjhitoti vātukkhitto viya yo koci, dahaniyā indhanaṃ viyāti attho. Visapattorivāti visagatabhājanaṃ viya. Aggito katoti aggito aṅgārato apagato kato, visassa lesampi asesetvā apanīto vināsitoti attho.
Yassā siyā apaccavekkhitanti yassā itthiyā idaṃ khandhapañcakaṃ ñāṇena appaṭivekkhitaṃ apariññātaṃ siyā. Sattā vā anusāsito siyāti sattā vā dhammasarīrassa adassanena yassā itthiyā ananusāsito siyā. Tvaṃ tādisikaṃ palobhayāti, āvuso, tvaṃ tathārūpaṃ aparimadditasaṅkhāraṃ apaccavekkhitalokuttaradhammaṃ kāmehi palobhaya upagaccha. Jānantiṃ so imaṃ vihaññasīti so tvaṃ pavattiṃ nivattiñca yāthāvato jānantiṃ paṭividdhasaccaṃ imaṃ subhaṃ bhikkhuniṃ āgamma vihaññasi, sampati āyatiñca vighātaṃ dukkhaṃ āpajjasi.
Idānissa vighātāpattitaṃ kāraṇavibhāvanena dassentī “mayhaṃ hī”ti-ādimāha. Tattha ti hetu-atthe nipāto. Akkuṭṭhavanditeti akkose vandanāya ca. Sukhadukkheti sukhe ca dukkhe ca, iṭṭhāniṭṭhavisayasamāyoge vā. Satī upaṭṭhitāti paccavekkhaṇayuttā sati sabbakālaṃ upaṭṭhitā. Saṅkhatamasubhanti jāniyāti tebhūmakaṃ saṅkhāragataṃ kilesāsucipaggharaṇena asubhanti ñatvā. Sabbatthevāti sabbasmiṃyeva bhavattaye mayhaṃ mano taṇhālepādinā na upalimpati.
Maggaṭṭhaṅgikayānayāyinīti aṭṭhaṅgikamaggasaṅkhātena ariyayānena nibbānapuraṃ yāyinī upagatā. Uddhaṭasallāti attano santānato samuddhaṭarāgādisallā.
Sucittitāti hatthapādamukhādi-ākārena suṭṭhu cittitā viracitā. Sombhāti sumbhakā. Dārukapillakāni vāti dārudaṇḍādīhi uparacitarūpakāni. Tantīhīti nhārusuttakehi. Khīlakehīti hatthapādapiṭṭhikaṇṇādi-atthāya ṭhapitadaṇḍehi. Vinibaddhāti vividhenākārena baddhā. Vividhaṃ panaccakāti yantasuttādīnaṃ añchanavissajjanādinā paṭṭhapitanaccakā, panaccantā viya diṭṭhāti yojanā.
Tamhuddhaṭe tantikhīlaketi sannivesavisiṭṭharacanāvisesayuttaṃ upādāya rūpakasamaññā tamhi tantimhi khīlake ca ṭhānato uddhaṭe bandhanto vissaṭṭhe, visuṃ karaṇena aññamaññaṃ vikale, tahiṃ tahiṃ khipanena parikrite vikirite. Na vindeyya khaṇḍaso kateti potthakarūpassa avayave khaṇḍākhaṇḍite kate potthakarūpaṃ na vindeyya, na upalabheyya. Evaṃ sante kimhi tattha manaṃ nivesaye tasmiṃ potthakarūpāvayave kimhi kiṃ khāṇuke, udāhu rajjuke, mattikāpiṇḍādike vā manaṃ manasaññaṃ niveseyya, visaṅkhāre avayave sā saññā kadācipi napateyyāti attho.
Tathūpamāti taṃsadisā tena potthakarūpena sadisā. Kinti ce āha “dehakānī”ti-ādi. Tattha dehakānīti hatthapādamukhādidehāvayavā. Manti me paṭibaddhā upaṭṭhahanti. Tehi dhammehīti tehi pathavi-ādīhi ca cakkhādīhi ca dhammehi. Vinā na vattantīti na hi tathā tathā sanniviṭṭhe pathavi-ādidhamme muñcitvā dehā nāma santi. Dhammehi vinā na vattatīti deho avayavehi avayavadhammehi vinā na vattati na upalabbhati. Evaṃ sante kimhi tattha manaṃ nivesayeti kimhi kiṃ pathaviyaṃ, udāhu āpādike dehoti vā hatthapādādīnīti vā manaṃ manasaññaṃ niveseyya. Yasmā pathavi-ādipasādadhammamatte esā samaññā, yadidaṃ dehoti vā hatthapādādīnīti vā sattoti vā itthīti vā purisoti vā, tasmā na ettha jānato koci abhiniveso hotīti.
Yathā haritālena makkhitaṃ, addasa cittikaṃ bhittiyā katanti yathā kusalena cittakārena bhittiyaṃ haritālena makkhitaṃ littaṃ tena lepaṃ datvā kataṃ ālikhitaṃ cittikaṃ itthirūpaṃ addasa passeyya. Tattha yā upathambhanakhepanādikiriyāsampattiyā mānusikā nu kho ayaṃ bhitti apassāya ṭhitāti saññā, sā niratthakā manussabhāvasaṅkhātassa atthassa tattha abhāvato, mānusīti pana kevalaṃ tahiṃ tassa ca viparītadassanaṃ, yāthāvato gahaṇaṃ na hoti, dhammapuñjamatte itthipurisādigahaṇampi evaṃ sampadamidaṃ daṭṭhabbanti adhippāyo.
Māyaṃ viya aggato katanti māyākārena purato upaṭṭhāpitaṃ māyāsadisaṃ. Supinanteva suvaṇṇapādapanti supinameva supinantaṃ, tattha upaṭṭhitasuvaṇṇamayarukkhaṃ viya. Upagacchasi andha rittakanti andhabāla rittakaṃ tucchakaṃ antosārarahitaṃ imaṃ attabhāvaṃ “etaṃ mamā”ti sāravantaṃ viya upagacchasi abhinivisasi. Janamajjheriva rupparūpakanti māyākārena mahājanamajjhe dassitaṃ rūpiyarūpasadisaṃ sāraṃ viya upaṭṭhahantaṃ, asāranti attho.
Vaṭṭanirivāti lākhāya guḷikā viya. Koṭarohitāti koṭare rukkhasusire ṭhapitā. Majjhe pubbuḷakāti akkhidalamajjhe ṭhitajalapubbuḷasadisā. Sa-assukāti assujalasahitā. Pīḷakoḷikāti akkhigūthako. Ettha jāyatīti etasmiṃ akkhimaṇḍale ubhosu koṭīsu visagandhaṃ vāyanto nibbattati. Pīḷakoḷikāti vā akkhidalesu nibbattanakā pīḷakā vuccati. Vividhāti setanīlamaṇḍalānañceva rattapītādīnaṃ sattannaṃ paṭalānañca vasena anekavidhā. Cakkhuvidhāti cakkhubhāgā cakkhuppakārā vā tassa anekakalāpagatabhāvato. Piṇḍitāti samuditā.
Evaṃ cakkhusmiṃ sārajjantassa cakkhuno asubhataṃ anavaṭṭhitatāya aniccatañca vibhāvesi Vibhāvetvā ca yathā nāma koci lobhanīyaṃ bhaṇḍaṃ gahetvā corakantāraṃ paṭipajjanto corehi palibuddho taṃ lobhanīyabhaṇḍaṃ datvā gacchati, evameva cakkhumhi sārattena tena purisena palibuddhā therī attano cakkhuṃ uppāṭetvā tassa adāsi. Tena vuttaṃ “uppāṭiya cārudassanā”ti-ādi. Tattha uppāṭiyāti uppāṭetvā cakkhukūpato nīharitvā. Cārudassanāti piyadassanā manoharadassanā. Na ca pajjitthāti tasmiṃ cakkhusmiṃ saṅgaṃ nāpajji. Asaṅgamānasāti katthacipi ārammaṇe anāsattacittā. Handa te cakkhunti tayā kāmitaṃ tato eva mayā dinnattā te cakkhusaññitaṃ asucipiṇḍaṃ gaṇha, gahetvā harassu pasādayuttaṃ icchitaṃ ṭhānaṃ nehi.
Tassa ca viramāsi tāvadeti tassa dhuttapurisassa tāvadeva akkhimhi uppāṭitakkhaṇe eva rāgo vigacchi. Tatthāti akkhimhi, tassaṃ vā theriyaṃ. Atha vā tatthāti tasmiṃyeva ṭhāne. Khamāpayīti khamāpesi. Sotthi siyā brahmacārinīti seṭṭhacārini mahesike tuyhaṃ ārogyameva bhaveyya. Na puno edisakaṃ bhavissatīti ito paraṃ evarūpaṃ anācāracaraṇaṃ na bhavissati, na karissāmīti attho.
Āsādiyāti ghaṭṭetvā. Edisanti evarūpaṃ sabbattha vītarāgaṃ. Aggiṃ pajjalitaṃva liṅgiyāti pajjalitaṃ aggiṃ āliṅgetvā viya.
Tatoti tasmā dhuttapurisā. Sā bhikkhunīti sā subhā bhikkhunī. Agamī buddhavarassa santikanti sammāsambuddhassa santikaṃ upagacchi upasaṅkami. Passiya varapuññalakkhaṇanti uttamehi puññasambhārehi nibbattamahāpurisalakkhaṇaṃ disvā. Yathā purāṇakanti porāṇaṃ viya uppāṭanato pubbe viya cakkhu paṭipākatikaṃ ahosi. Yamettha antarantarā na vuttaṃ, taṃ vuttanayattā suviññeyyameva.

Subhājīvakambavanikātherīgāthāvaṇṇanā niṭṭhitā.

Tiṃsanipātavaṇṇanā niṭṭhitā.