16. Mahānipāto

1. Sumedhātherīgāthāvaṇṇanā

Mahānipāte mantāvatiyā nagareti-ādikā sumedhāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī, sakkaccaṃ vimokkhasambhāre sambhārentī koṇāgamanassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patvā, attano sakhīhi kuladhītāhi saddhiṃ ekajjhāsayā hutvā mahantaṃ ārāmaṃ kāretvā buddhappamukhassa bhikkhusaṅghassa niyyādesi. Sā tena puññakammena kāyassa bhedā tāvatiṃsaṃ upagacchi. Tattha yāvatāyukaṃ dibbasampattiṃ anubhavitvā tato cutā yāmesu upapajji. Tato cutā tusitesu, tato cutā nimmānaratīsu, tato cutā paranimmitavasavattīsūti anukkamena pañcasu kāmasaggesu uppajjitvā tattha tattha devarājūnaṃ mahesī hutvā tato cutā kassapassa bhagavato kāle mahāvibhavassa seṭṭhino dhītā hutvā anukkamena viññutaṃ patvā sāsane abhippasannā hutvā ratanattayaṃ uddissa uḷārapuññakammaṃ akāsi.
Tattha yāvajīvaṃ dhammūpajīvinī kusaladhammaniratā hutvā tato cutā tāvatiṃsesu nibbattitvā aparāparaṃ sugatīsuyeva saṃsarantī, imasmiṃ buddhuppāde mantāvatīnagare koñcassa nāma rañño dhītā hutvā nibbatti. Tassā mātāpitaro sumedhāti nāmaṃ akaṃsu. Taṃ anukkamena vuddhippattavayappattakāle mātāpitaro “vāraṇavatīnagare anikarattassa nāma rañño dassāmā”ti sammantesuṃ. Sā pana daharakālato paṭṭhāya attano samānavayāhi rājakaññāhi dāsijanehi ca saddhiṃ bhikkhunupassayaṃ gantvā bhikkhunīnaṃ santike dhammaṃ sutvā cirakālato paṭṭhāya katādhikāratāya saṃsāre jātasaṃvegā sāsane abhippasannā hutvā vayappattakāle kāmehi vinivattitamānasā ahosi. Tena sā mātāpitūnaṃ ñātīnaṃ sammantanaṃ sutvā “na mayhaṃ gharāvāsena kiccaṃ, pabbajissāmahan”ti āha. Taṃ mātāpitaro gharāvāse niyojentā nānappakārena yācantāpi saññāpetuṃ nāsakkhiṃsu. Sā “evaṃ me pabbajituṃ labbhatī”ti khaggaṃ gahetvā sayameva attano kese chinditvā te eva kese ārabbha paṭikkūlamanasikāraṃ pavattentī tattha katādhikāratāya bhikkhunīnaṃ santike manasikāravidhānassa sutapubbattā ca asubhanimittaṃ uppādetvā tattha paṭhamajjhānaṃ adhigacchi. Adhigatapaṭhamajjhānā ca attanā gharāvāse uyyojetuṃ upagate mātāpitaro ādiṃ katvā antojanaparijanaṃ sabbaṃ rājakulaṃ sāsane abhippasannaṃ kāretvā gharato nikkhamitvā bhikkhunupassayaṃ gantvā pabbaji. Pabbajitvā ca vipassanaṃ paṭṭhapetvā sammadeva paripakkañāṇā vimuttiparipācanīyānaṃ dhammānaṃ visesitāya na cirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. therī 2.1.1-19)–
“Bhagavati koṇāgamane, saṅghārāmamhi navanivesamhi;
sakhiyo tisso janiyo, vihāradānaṃ adāsimha.
“Dasakkhattuṃ satakkhattuṃ, dasasatakkhattuṃ satāni ca satakkhattuṃ;
devesu upapajjimha, ko pana vādo manussesu.
“Devesu mahiddhikā ahumha, mānusakamhi ko pana vādo;
sattaratanassa mahesī, itthiratanaṃ ahaṃ āsiṃ.
“Idha sañcitakusalā, susamiddhakulappajā;
dhanañjānī ca khemā ca, ahampi ca tayo janā.
“Ārāmaṃ sukataṃ katvā, sabbāvayavamaṇḍitaṃ;
buddhappamukhasaṅghassa, niyyādetvā pamoditā.
“Yattha yatthūpapajjāmi, tassa kammassa vāhasā;
devesu aggataṃ pattā, manussesu tatheva ca.
“Imasmiṃyeva kappamhi, brahmabandhu mahāyaso;
kassapo nāma gottena, uppajji vadataṃ varo.
“Upaṭṭhāko mahesissa, tadā āsi narissaro;
kāsirājā kikī nāma, bārāṇasipuruttame.
“Tassāsuṃ satta dhītaro, rājakaññā sukhedhitā;
buddhopaṭṭhānaniratā, brahmacariyaṃ cariṃsu tā.
“Tāsaṃ sahāyikā hutvā, sīlesu susamāhitā;
datvā dānāni sakkaccaṃ, agāreva vataṃ cariṃ.
“Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsūpagā ahaṃ.
“Tato cutā yāmamagaṃ, tatohaṃ tusitaṃ gatā;
tato ca nimmānaratiṃ, vasavattipuraṃ gatā.
“Yattha yatthūpapajjāmi, puññakammasamohitā;
tattha tattheva rājūnaṃ, mahesittamahārayiṃ.
“Tato cutā manussatte, rājūnaṃ cakkavattinaṃ;
maṇḍalīnañca rājūnaṃ, mahesittamakārayiṃ.
“Sampattimanubhotvāna, devesu mānusesu ca;
sabbattha sukhitā hutvā, nekajātīsu saṃsariṃ.
“So hetu so pabhavo, tammūlaṃ sāva sāsane khantī;
taṃ paṭhamasamodhānaṃ, taṃ dhammaratāya nibbānaṃ.
“Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
nāgīva bandhanaṃ chetvā, viharāmi anāsavā.
“Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
“Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanan”ti.
Arahattaṃ pana patvā attano paṭipattiṃ paccavekkhitvā udānavasena–
450. “Mantāvatiyā nagare, rañño koñcassa aggamahesiyā;
dhītā āsiṃ sumedhā, pasāditā sāsanakarehi.
451. “Sīlavatī cittakathā, bahussutā buddhasāsane vinitā;
mātāpitaro upagamma, bhaṇati ubhayo nisāmetha.
452. “Nibbānābhiratāhaṃ asassataṃ bhavagataṃ yadipi dibbaṃ;
kimaṅgaṃ pana tucchā kāmā, appassādā bahuvighātā.
453. “Kāmā kaṭukā āsī, visūpamā yesu mucchitā bālā;
te dīgharattaṃ niraye, samappitā haññante dukkhitā.
454. “Socanti pāpakammā, vinipāte pāpavaddhino sadā;
kāyena ca vācāya ca, manasā ca asaṃvutā bālā.
455. “Bālā te duppaññā, acetanā dukkhasamudayoruddhā;
desente ajānantā, na bujjhare ariyasaccāni.
456. “Saccāni ‘amma’buddhavaradesi, tāni te bahutarā ajānantā ye;
abhinandanti bhavagataṃ, pihenti devesu upapattiṃ.
457. “Devesupi upapatti, asassatā bhavagate aniccamhi;
na ca santasanti bālā, punappunaṃ jāyitabbassa.
458. “Cattāro vinipātā, duve ca gatiyo kathañci labbhanti;
na ca vinipātagatānaṃ, pabbajjā atthi nirayesu.
459. “Anujānātha maṃ ubhayo, pabbajituṃ dasabalassa pāvacane;
appossukkā ghaṭissaṃ, jātimaraṇappahānāya.
460. “Kiṃ bhavagate abhinandi, tena kāyakalinā asārena;
bhavataṇhāya nirodhā, anujānātha pabbajissāmi.
461. “Buddhānaṃ uppādo, vivajjito akkhaṇo khaṇo laddho;
sīlāni brahmacariyaṃ, yāvajīvaṃ na dūseyyaṃ.
462. “Evaṃ bhaṇati sumedhā, mātāpitaro ‘na tāva āhāraṃ;
āharissaṃ gahaṭṭhā, maraṇavasaṃ gatāva hessāmi’.
463. “Mātā dukkhitā rodati pitā ca;
assā sabbaso samabhihato;
ghaṭenti saññāpetuṃ, pāsādatale chamāpatitaṃ.
464. “Uṭṭhehi puttaka kiṃ soci, tena dinnāsi vāraṇavatimhi;
rājā anīkaratto, abhirūpo tassa tvaṃ dinnā.
465. “Aggamahesī bhavissasi, anikarattassa rājino bhariyā;
sīlāni brahmacariyaṃ, pabbajjā dukkarā puttaka.
466. “Rajje āṇā dhanamissariyaṃ, bhogā sukhā daharikāsi;
bhuñjāhi kāmabhoge, vāreyyaṃ hotu te putta.
467. “Atha ne bhaṇati sumedhā, mā edisikāni bhavagatamasāraṃ;
pabbajjā vā hohiti, maraṇaṃ vā me na ceva vāreyyaṃ.
468. “Kimiva pūtikāyamasuciṃ, savanagandhaṃ bhayānakaṃ kuṇapaṃ;
abhisaṃviseyyaṃ bhastaṃ, asakiṃ paggharitaṃ asucipuṇṇaṃ.
469. “Kimiva tahaṃ jānantī, vikūlakaṃ maṃsasoṇitupalittaṃ;
kimikulalayaṃ sakuṇabhattaṃ, kaḷevaraṃ kissa diyatīti.
470. “Nibbuyhati susānaṃ, aciraṃ kāyo apetaviññāṇo;
chuddho kaḷiṅgaraṃ viya, jigucchamānehi ñātīhi.
471. “Chuddhūna naṃ susāne, parabhattaṃ nhāyanti jigucchantā;
niyakā mātāpitaro, kiṃ pana sādhāraṇā janatā.
472. “Ajjhositā asāre, kaḷevare aṭṭhinhārusaṅghāte;
kheḷassuccārassavaparipuṇṇe pūtikāyamhi.
473. “Yo naṃ vinibbhujitvā, abbhantaramassa bāhiraṃ kayirā;
gandhassa asahamānā, sakāpi mātā jiguccheyya.
474. “Khandhadhātu-āyatanaṃ, saṅkhataṃ jātimūlakaṃ dukkhaṃ;
yoniso anuvicinantī, vāreyyaṃ kissa iccheyyaṃ.
475. “Divase divase tisatti, satāni navanavā pateyyuṃ kāyamhi;
vassasatampi ca ghāto, seyyo dukkhassa cevaṃ khayo.
476. “Ajjhupagacche ghātaṃ, yo viññāyevaṃ satthuno vacanaṃ;
dīgho tesaṃ saṃsāro, punappunaṃ haññamānānaṃ.
477. “Devesu manussesu ca, tiracchānayoniyā asurakāye;
petesu ca nirayesu ca, aparimitā dissante ghātā.
478. “Ghātā nirayesu bahū, vinipātagatassa pīḷiyamānassa;
devesupi attāṇaṃ, nibbānasukhā paraṃ natthi.
479. “Pattā te nibbānaṃ, ye yuttā dasabalassa pāvacane;
appossukkā ghaṭenti, jātimaraṇappahānāya.
480. “Ajjeva tātabhinikkhamissaṃ, bhogehi kiṃ asārehi;
nibbinnā me kāmā, vantasamā tālavatthukatā.
481. “Sā cevaṃ bhaṇati pitaramanīkaratto, ca yassa sā dinnā;
upayāsi vāraṇavate, vāreyyamupaṭṭhite kāle.
482. “Atha asitanicitamuduke, kese khaggena chindiya sumedhā;
pāsādaṃ pidahitvā, paṭhamajjhānaṃ samāpajji.
483. “Sā ca tahiṃ samāpannā, anīkaratto ca āgato nagaraṃ;
pāsāde ca sumedhā, aniccasaññaṃ subhāveti.
484. “Sā ca manasi karoti, anīkaratto ca āruhī turitaṃ;
maṇikanakabhūsitaṅgo, katañjalī yācati sumedhaṃ.
485. “Rajje āṇā dhanamissariyaṃ, bhogā sukhā daharikāsi;
bhuñjāhi kāmabhoge, kāmasukhā dullabhā loke.
486. “Nissaṭṭhaṃ te rajjaṃ, bhoge bhuñjassu dehi dānāni;
mā dummanā ahosi, mātāpitaro te dukkhitā.
487. “Taṃ taṃ bhaṇati sumedhā, kāmehi anatthikā vigatamohā;
mā kāme abhinandi, kāmesvādīnavaṃ passa.
488. “Cātuddīpo rājā, mandhātā āsi kāmabhoginamaggo;
atitto kālaṅkato, na cassa paripūritā icchā.