489. “Satta ratanāni vasseyya, vuṭṭhimā dasadisā samantena;
na catthi titti kāmānaṃ, atittāva maranti narā.
490. “Asisūnūpamā kāmā, kāmā sappasiropamā;
ukkopamā anudahanti, aṭṭhikaṅkalasannibhā.
491. “Aniccā adhuvā kāmā, bahudukkhā mahāvisā;
ayoguḷova santatto, aghamūlā dukhapphalā.
492. “Rukkhaphalūpamā kāmā, maṃsapesūpamā dukhā;
supinopamā vañcaniyā, kāmā yācitakūpamā.
493. “Sattisūlūpamā kāmā, rogo gaṇḍo aghaṃ nighaṃ;
aṅgārakāsusadisā, aghamūlaṃ bhayaṃ vadho.
494. “Evaṃ bahudukkhā kāmā, akkhātā antarāyikā;
gacchatha na me bhavagate, vissāso atthi attano.
495. “Kiṃ mama paro karissati, attano sīsamhi ḍayhamānamhi;
anubandhe jarāmaraṇe, tassa ghātāya ghaṭitabbaṃ.
496. “Dvāraṃ apāpuritvānahaṃ, mātāpitaro anīkarattañca;
disvāna chamaṃ nisinne, rodante idamavocaṃ.
497. “Dīgho bālānaṃ saṃsāro, punappunañca rodataṃ;
anamatagge pitu maraṇe, bhātu vadhe attano ca vadhe.
498. “Assu thaññaṃ rudhiraṃ, saṃsāraṃ anamataggato saratha;
sattānaṃ saṃsarataṃ, sarāhi aṭṭhīnañca sannicayaṃ.
499. “Sara caturodadhī, upanīte assuthaññarudhiramhi;
sara ekakappamaṭṭhīnaṃ, sañcayaṃ vipulena samaṃ.
500. “Anamatagge saṃsarato, mahiṃ jambudīpamupanītaṃ;
kolaṭṭhimattaguḷikā, mātā mātusveva nappahonti.
501. “Tiṇakaṭṭhasākhāpalāsaṃ, upanītaṃ anamataggato sara;
caturaṅgulikā ghaṭikā, pitupitusveva nappahonti.
502. “Sara kāṇakacchapaṃ pubbasamudde, aparato ca yugachiddaṃ;
siraṃ tassa ca paṭimukkaṃ, manussalābhamhi opammaṃ.
503. “Sara rūpaṃ pheṇapiṇḍopamassa, kāyakalino asārassa;
khandhe passa anicce, sarāhi niraye bahuvighāte.
504. “Sara kaṭasiṃ vaḍḍhente, punappunaṃ tāsu tāsu jātīsu;
sara kumbhīlabhayāni ca, sarāhi cattāri saccāni.
505. “Amatamhi vijjamāne, kiṃ tava pañcakaṭukena pītena;
sabbā hi kāmaratiyo, kaṭukatarā pañcakaṭukena.
506. “Amatamhi vijjamāne, kiṃ tava kāmehi ye pariḷāhā;
sabbā hi kāmaratiyo, jalitā kuthitā kampitā santāpitā.
507. “Asapattamhi samāne, kiṃ tava kāmehi ye bahusapattā;
rājaggicora-udakappiyehi, sādhāraṇā kāmā bahusapattā.
508. “Mokkhamhi vijjamāne, kiṃ tava kāmehi yesu vadhabandho;
kāmesu hi asakāmā, vadhabandhadukhāni anubhonti.
509. “Ādīpitā tiṇukkā, gaṇhantaṃ dahanti neva muñcantaṃ;
ukkopamā hi kāmā, dahanti ye te na muñcanti.
510. “Mā appakassa hetu, kāmasukhassa vipulaṃ jahī sukhaṃ;
mā puthulomova baḷisaṃ, gilitvā pacchā vihaññasi.
511. “Kāmaṃ kāmesu damassu, tāva sunakhova saṅkhalābaddho;
kāhinti khu taṃ kāmā, chātā sunakhaṃva caṇḍālā.
512. “Aparimitañca dukkhaṃ, bahūni ca cittadomanassāni;
anubhohisi kāmayutto, paṭinissaja addhuve kāme.
513. “Ajaramhi vijjamāne, kiṃ tava kāmehi yesu jarā;
maraṇabyādhigahitā, sabbā sabbattha jātiyo.
514. “Idamajaramidamamaraṃ, idamajarāmaraṃ padamasokaṃ;
asapattamasambādhaṃ, akhalitamabhayaṃ nirupatāpaṃ.
515. “Adhigatamidaṃ bahūhi, amataṃ ajjāpi ca labhanīyamidaṃ;
yo yoniso payuñjati, na ca sakkā aghaṭamānena.
516. “Evaṃ bhaṇati sumedhā, saṅkhāragate ratiṃ alabhamānā;
anunentī anikarattaṃ, kese ca chamaṃ khipi sumedhā.
517. “Uṭṭhāya anikaratto, pañjaliko yācatassā pitaraṃ so;
vissajjetha sumedhaṃ, pabbajituṃ vimokkhasaccadassā.
518. “Vissajjitā mātāpitūhi, pabbaji sokabhayabhītā;
cha abhiññā sacchikatā, aggaphalaṃ sikkhamānāya.
519. “Acchariyamabbhutaṃ taṃ, nibbānaṃ āsi rājakaññāya;
pubbenivāsacaritaṃ, yathā byākari pacchime kāle.
520. “Bhagavati koṇāgamane, saṅghārāmamhi navanivesamhi;
sakhiyo tisso janiyo, vihāradānaṃ adāsimha.
521. “Dasakkhattuṃ satakkhattuṃ, dasasatakkhattuṃ satāni ca satakkhattuṃ;
devesu upapajjimha, ko pana vādo manussesu.
522. “Devesu mahiddhikā ahumha, mānusakamhi ko pana vādo;
sattaratanassa mahesī, itthiratanaṃ ahaṃ āsiṃ.
523. “So hetu so pabhavo, taṃ mūlaṃ sāva sāsane khantī;
taṃ paṭhamasamodhānaṃ, taṃ dhammaratāya nibbānaṃ.
524. “Evaṃ karonti ye saddahanti, vacanaṃ anomapaññassa;
nibbindanti bhavagate, nibbinditvā virajjantī”ti.–

Imā gāthā abhāsi.

Tattha mantavatiyā nagareti mantavatīti evaṃnāmake nagare. Rañño koñcassāti koñcassa nāma rañño mahesiyā kucchimhi jātā dhītā āsiṃ. Sumedhāti nāmena sumedhā. Pasāditā sāsanakarehīti satthusāsanakarehi ariyehi dhammadesanāya sāsane pasāditā sañjātaratanattayappasādā katā.
Sīlavatīti ācārasīlasampannā. Cittakathāti cittadhammakathā. Bahussutāti bhikkhunīnaṃ santike pariyattidhammassutiyutā. Buddhasāsane vinītāti evaṃ pavatti, evaṃ nivatti, iti sīlaṃ, iti samādhi, iti paññāti suttānugatena (dī. ni. 2.186) yonisomanasikārena tadaṅgato kilesānaṃ vinivattattā buddhānaṃ sāsane vinītā saṃyatakāyavācācittā. Ubhayo nisāmethāti tumhe dvepi mama vacanaṃ nisāmetha, mātāpitaro upagantvā bhaṇatīti yojanā.
Yadipi dibbanti devalokapariyāpannampi bhavagataṃ nāma sabbampi asassataṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ. Kimaṅgaṃ pana tucchā kāmāti kimaṅgaṃ pana mānusakā kāmā, te sabbepi asārakabhāvato tucchā rittā, satthadhārāyaṃ madhubindu viya appassādā, etarahi āyatiñca vipuladukkhatāya bahuvighātā.
Kaṭukāti aniṭṭhā. Sappaṭibhayaṭṭhena āsīvisūpamā. Yesu kāmesu. Mucchitāti ajjhositā. Samappitāti sakammunā sabbaso appitā khittā, upapannāti attho Haññanteti bādhīyanti.
Vinipāteti apāye.
Acetanāti attahitacetanāya abhāvena acetanā. Dukkhasamudayoruddhāti taṇhānimittasaṃsāre avaruddhā. Desenteti catusaccadhamme desiyamāne. Ajānantāti atthaṃ ajānantā. Na bujjhare ariyasaccānīti dukkhādīni ariyasaccāni na paṭibujjhanti.
Ammāti mātaraṃ pamukhaṃ katvā ālapati. Te bahutarā ajānantāti ye abhinandanti bhavagataṃ pihenti devesu upapattiṃ buddhavaradesitāni saccāni ajānantā, teyeva ca imasmiṃ loke bahutarāti yojanā.
Bhavagate aniccamhīti sabbasmiṃ bhave anicce devesu upapatti na sassatā, evaṃ santepi na ca santasanti bālā na uttasanti na saṃvegaṃ āpajjanti. Punappunaṃ jāyitabbassāti aparāparaṃ upapajjamānassa.
Cattāro vinipātāti nirayo tiracchānayoni pettivisayo asurayonīti ime cattāro sukhasamussayato vinipātagatiyo. Manussadevūpapattisaññitā pana dveva gatiyo kathañci kicchena kasirena labbhanti puññakammassa dukkarattā. Nirayesūti sukharahitesu apāyesu.
Appossukkāti aññakiccesu nirussukkā. Ghaṭissanti vāyamissaṃ bhāvanaṃ anuyuñjissāmi, kāyakalinā asārena bhavagate kiṃ abhinanditenāti yojanā.
Bhavataṇhāya nirodhāti bhavagatāya taṇhāya nirodhahetu nirodhatthaṃ.
Buddhānaṃ uppādo laddho, vivajjito nirayūpapatti-ādiko aṭṭhavidho akkhaṇo, khaṇo navamo khaṇo laddhoti yojanā. Sīlānīti catupārisuddhisīlāni. Brahmacariyanti sāsanabrahmacariyaṃ. Na dūseyyanti na kopeyyāmi.
Na tāva āhāraṃ āharissaṃ gahaṭṭhāti “neva tāva ahaṃ gahaṭṭhā hutvā āhāraṃ āharissāmi, sace pabbajjaṃ na labhissāmi, maraṇavasameva gatā bhavissāmī”ti evaṃ sumedhā mātāpitaro bhaṇatīti yojanā.
Assāti sumedhāya. Sabbaso samabhihatoti assūhi sabbaso abhihatamukho. Ghaṭenti saññāpetunti pāsādatale chamāpatitaṃ sumedhaṃ mātā ca pitā ca gihibhāvāya saññāpetuṃ ghaṭenti vāyamanti. “Ghaṭenti vāyamantī”tipi pāṭho, so evattho.
Kiṃ socitenāti “pabbajjaṃ na labhissāmī”ti kiṃ socanena. Dinnāsi vāraṇavatimhīti vāraṇavatīnagare dinnā asi. “Dinnāsī”ti vatvā punapi “tvaṃ dinnā”ti vacanaṃ daḷhaṃ dinnabhāvadassanatthaṃ.
Rajje āṇāti anikarattassa rajje tava āṇā pavattati. Dhanamissariyanti imasmiṃ kule patikule ca dhanaṃ issariyañca, bhogā sukhā ativiya iṭṭhā bhogāti sabbamidaṃ tuyhaṃ upaṭṭhitaṃ hatthagataṃ. Daharikāsīti taruṇī cāsi, tasmā bhuñjāhi kāmabhoge. Tena kāraṇena vāreyyaṃ hotu te puttāti yojanā.
Neti mātāpitaro. Mā edisikānīti evarūpāni rajje āṇādīni mā bhavantu. Kasmāti ce āha “bhagavatamasāran”ti-ādi.
Kimivāti kimi viya. Pūtikāyanti imaṃ pūtikaḷevaraṃ. Savanagandhanti vissaṭṭhavissagandhaṃ. Bhayānakanti avītarāgānaṃ bhayāvahaṃ. Kuṇapaṃ abhisaṃviseyyaṃ bhastanti kuṇapabharitaṃ cammapasibbakaṃ, asakiṃ paggharitaṃ asucipuṇṇaṃ nānappakārassa asucino puṇṇaṃ hutvā asakiṃ sabbakālaṃ adhipaggharantaṃ “mama idan”ti abhiniveseyyaṃ.
Kimiva tahaṃ jānantī, vikūlakanti ativiya paṭikkūlaṃ asucīhi maṃsapesīhi soṇitehi ca upalittaṃ anekesaṃ kimikulānaṃ ālayaṃ sakuṇānaṃ bhattabhūtaṃ. “Kimikulālasakuṇabhattan”tipi pāṭho, kimīnaṃ avasiṭṭhasakuṇānañca bhattabhūtanti attho. Taṃ ahaṃ kaḷevaraṃ jānantī ṭhitā. Taṃ maṃ idāni vāreyyavasena kissa kena nāma kāraṇena diyyatīti dasseti. Tassa tañca dānaṃ kimiva kiṃ viya hotīti yojanā.
Nibbuyhati susānaṃ, aciraṃ kāyo apetaviññāṇoti ayaṃ kāyo acireneva apagataviññāṇo susānaṃ nibbuyhati upanīyati. Chuddhoti chaḍḍito. Kaḷiṅgaraṃ viyāti niratthakakaṭṭhakhaṇḍasadiso. Jigucchamānehi ñātīhīti ñātijanehipi jigucchamānehi.
Chuddhūna naṃ susāneti naṃ kaḷevaraṃ susāne chaḍḍetvā. Parabhattanti paresaṃ soṇasiṅgālādīnaṃ bhattabhūtaṃ. Nhāyanti jigucchantāti “imassa pacchato āgatā”ti ettakenāpi jigucchamānā sasīsaṃ nimujjantā nhāyanti, pageva phuṭṭhavanto. Niyakā mātāpitaroti attano mātāpitaropi. Kiṃ pana sādhāraṇā janatāti itaro pana samūho jigucchatīti kimeva vattabbaṃ.