Ajjhositāti taṇhāvasena abhiniviṭṭhā. Asāreti niccasārādisārarahite.
Vinibbhujitvāti viññāṇavinibbhogaṃ katvā. Gandhassa asahamānāti gandhaṃ assa kāyassa asahantī. Sakāpi mātāti attano mātāpi jiguccheyya koṭṭhāsānaṃ vinibbhujjanena paṭikkūlabhāvāya suṭṭhutaraṃ upaṭṭhahanato.
Khandhadhātu-āyatananti rūpakkhandhādayo ime pañcakkhandhā, cakkhudhātu-ādayo imā aṭṭhārasadhātuyo, cakkhāyatanādīni imāni dvādasāyatanānīti evaṃ khandhā dhātuyo āyatanāni cāti sabbaṃ idaṃ rūpārūpadhammajātaṃ samecca sambhuyya paccayehi katattā saṅkhataṃ, tayidaṃ tasmiṃ bhave pavattamānaṃ dukkhaṃ, jātipaccayattā jātimūlakanti. Evaṃ yoniso upāyena anuvicinantī cintayantī, vāreyyaṃ vivāhaṃ, kissa kena kāraṇena icchissāmi.
“Sīlāni brahmacariyaṃ, pabbajjā dukkarā”ti yadetaṃ mātāpitūhi vuttaṃ tassa paṭivacanaṃ dātuṃ “divase divase”ti-ādi vuttaṃ. Tattha divase divase tisattisatāni navanavā pateyyuṃ kāyamhīti dine dine tīṇi sattisatāni tāvadeva pītanisitabhāvena abhinavāni kāyasmiṃ sampateyyuṃ. Vassasatampi ca ghāto seyyoti nirantaraṃ vassasatampi patamāno yathāvutto sattighāto seyyo. Dukkhassa cevaṃ khayoti evaṃ ce vaṭṭadukkhassa parikkhayo bhaveyya, evaṃ mahantampi pavattidukkhaṃ adhivāsetvā nibbānādhigamāya ussāho karaṇīyoti adhippāyo.
Ajjhupagaccheti sampaṭiccheyya. Evanti vuttanayena. Idaṃ vuttaṃ hoti– yo puggalo anamataggaṃ saṃsāraṃ aparimāṇañca vaṭṭadukkhaṃ dīpentaṃ satthuno vacanaṃ viññāya ṭhito yathāvuttaṃ sattighātadukkhaṃ sampaṭiccheyya, tena ceva vaṭṭadukkhassa parikkhayo siyāti. Tenāha– “dīgho tesaṃ saṃsāro, punappunañca haññamānānan”ti, aparāparaṃ jātijarābyādhimaraṇādīhi bādhiyamānānanti attho.
Asurakāyeti kālakañcikādi petāsuranikāye. Ghātāti kāyacittānaṃ upaghātā vadhā.
Bahūti pañcavidhabandhanādikammakāraṇavasena pavattiyamānā bahū anekaghātā. Vinipātagatassāti sesāpāyasaṅkhātaṃ vinipātaṃ upagatassāpi. Pīḷiyamānassāti tiracchānādi-attabhāve abhighātādīhi ābādhiyamānassa. Devesupi attāṇanti devattabhāvesupi tāṇaṃ natthi rāgapariḷāhādinā sadukkhasavighātabhāvato. Nibbānasukhā paraṃ natthīti nibbānasukhato paraṃ aññaṃ uttamaṃ sukhaṃ nāma natthi lokiyasukhassa vipariṇāmasaṅkhāradukkhasabhāvattā Tenāha bhagavā– “nibbānaṃ paramaṃ sukhan”ti (dha. pa. 203-204).
Pattā te nibbānanti te nibbānaṃ pattāyeva nāma. Atha vā teyeva nibbānaṃ pattā. Ye yuttā dasabalassa pāvacaneti sammāsambuddhassa sāsane ye yuttā payuttā.
Nibbinnāti virattā. Meti mayā. Vantasamāti suvānavamathusadisā. Tālavatthukatāti tālassa patiṭṭhānasadisā katā.
Athāti pacchā, mātāpitūnaṃ attano ajjhāsayaṃ pavedetvā anikarattassa ca āgatabhāvaṃ sutvā. Asitanicitamuduketi indanīlabhamarasamānavaṇṇatāya asite, ghanabhāvena nicite, simbalitūlasamasamphassatāya muduke. Kese khaggena chindiyāti attano kese sunisitena asinā chinditvā. Pāsādaṃ pidahitvāti attano vasanapāsāde sirigabbhaṃ pidhāya, tassa dvāraṃ thaketvāti attho. Paṭhamajjhānaṃ samāpajjīti khaggena chinne attano kese purato ṭhapetvā tattha paṭikkūlamanasikāraṃ pavattentī yathā-upaṭṭhite nimitte uppannaṃ paṭhamaṃ jhānaṃ vasībhāvaṃ āpādetvā samāpajji.
Sā ca sumedhā tahiṃ pāsāde samāpannā jhānanti adhippāyo. Aniccasaññaṃ subhāvetīti jhānato vuṭṭhahitvā jhānaṃ pādakaṃ katvā vipassanaṃ paṭṭhapetvā “yaṃkiñci rūpan”ti-ādinā (a. ni. 4.181; ma. ni. 1.244; paṭi. ma. 1.48) aniccānupassanaṃ suṭṭhu bhāveti, aniccasaññāgahaṇeneva cettha dukkhasaññādīnampi gahaṇaṃ katanti veditabbaṃ.
Maṇikanakabhūsitaṅgoti maṇivicittehi hemamālālaṅkārehi vibhūsitagatto.
Rajje āṇāti-ādi yācitākāranidassanaṃ. Tattha āṇāti ādhipaccaṃ. Issariyanti yaso vibhavasampatti. Bhogā sukhāti iṭṭhā manāpiyā kāmūpabhogā. Daharikāsīti tvaṃ idāni daharā taruṇī asi.
Nissaṭṭhaṃ te rajjanti mayhaṃ sabbampi tiyojanikaṃ rajjaṃ tuyhaṃ pariccattaṃ, taṃ paṭipajjitvā bhoge ca bhuñjassu, ayaṃ maṃ kāmehiyeva nimantetīti mā dummanā ahosi. Dehi dānānīti yathāruciyā mahantāni dānāni samaṇabrāhmaṇesu pavattehi, mātāpitaro te dukkhitā domanassappattā tava pabbajjādhippāyaṃ sutvā tasmā kāme paribhuñjantī. Tepi upaṭṭhahantī tesaṃ cittaṃ dukkhā mocehīti evamettha padatthayojanā veditabbā.
Mā kāme abhinandīti vatthukāme kilesakāme mā abhinandi. Atha kho tesu kāmesu ādīnavaṃ dosaṃ mayhaṃ vacanānusārena passa ñāṇacakkhunā olokehi.
Cātuddīpoti jambudīpādīnaṃ catunnaṃ mahādīpānaṃ issaro. Mandhātāti evaṃnāmo rājā, kāmabhogīnaṃ aggo aggabhūto āsi. Tenāha bhagavā– “rāhuggaṃ attabhāvīnaṃ, mandhātā kāmabhoginan”ti (a. ni. 4.15). Atitto kālaṅkatoti caturāsītivassasahassāni kumārakīḷāvasena caturāsītivassasahassāni oparajjavasena caturāsītivassasahassāni cakkavattī rājā hutvā devabhogasadise bhoge bhuñjitvā chattiṃsāya sakkānaṃ āyuppamāṇakālaṃ tāvatiṃsabhavane saggasampattiṃ anubhavitvāpi kāmehi atittova kālaṅkato. Na cassa paripūritā icchā assa mandhāturañño kāmesu āsā na ca paripuṇṇā āsi.
Satta ratanāni vasseyyāti sattapi ratanāni, vuṭṭhimā devo dasadisā byāpetvā, samantena samantato purisassa rucivasena yadipi vasseyya, yathā taṃ mandhātumahārājassa evaṃ santepi na catthi titti kāmānaṃ, atittāva maranti narā. Tenāha bhagavā– “na kahāpaṇavassena, titti kāmesu vijjatī”ti (dha. pa. 186; jā. 1.3.23).
Asisūnūpamā kāmā adhikuṭṭanaṭṭhena, sappasiropamā sappaṭibhayaṭṭhena, ukkopamā tiṇukkūpamā anudahanaṭṭhena. Tenāha “anudahantī”ti. Aṭṭhikaṅkalasannibhā appassādaṭṭhena.
Mahāvisāti halāhalādimahāvisasadisā. Aghamūlāti aghassa dukkhassa mūlā kāraṇabhūtā. Tenāha “dukhapphalā”ti.
Rukkhapphalūpamā aṅgapaccaṅgānaṃ phalibhañjanaṭṭhena. Maṃsapesūpamā bahusādhāraṇaṭṭhena. Supinopamā ittarapaccupaṭṭhānaṭṭhena māyā viya palobhanato. Tenāha “vañcaniyā”ti, vañcakāti attho. Yācitakūpamāti yācitakabhaṇḍasadisā tāvakālikaṭṭhena.
Sattisūlūpamā vinivijjhanaṭṭhena. Rujjanaṭṭhena rogo dukkhatāsulabhattā. Gaṇḍo kilesāsucipaggharaṇato. Dukkhuppādanaṭṭhena aghaṃ. Maraṇasampāpanena nighaṃ. Aṅgārakāsusadisā mahābhitāpanaṭṭhena. Bhayahetutāya ceva vadhakapahūtatāya ca bhayaṃ vadho nāma, kāmāti yojanā.
Akkhātā antarāyikāti “saggamaggādhigamassa nibbānagāmimaggassa ca antarāyakarā”ti cakkhubhūtehi buddhādīhi vuttā. Gacchathāti anikarattaṃ saparisaṃ vissajjeti.
Kiṃ mama paro karissatīti paro añño mama kiṃ nāma hitaṃ karissati attano sīsamhi uttamaṅge ekādasahi aggīhi ḍayhamāne. Tenāha “anubandhe jarāmaraṇe”ti. Tassa jarāmaraṇassa sīsaḍāhassa, ghātāya samugghātāya, ghaṭitabbaṃ vāyamitabbaṃ.
Chamanti chamāyaṃ. Idamavocanti idaṃ “dīgho bālānaṃ saṃsāro”ti-ādikaṃ saṃvegasaṃvattanakaṃ vacanaṃ avocaṃ.
Dīgho bālānaṃ saṃsāroti kilesakammavipākavaṭṭabhūtānaṃ khandhāyatanādīnaṃ paṭipāṭipavattisaṅkhāto saṃsāro apariññātavatthukānaṃ andhabālānaṃ dīgho buddhañāṇenapi aparicchindaniyo. Yathā hi anupacchinnattā avijjātaṇhānaṃ aparicchinnatāyeva bhavapabandhassa pubbā koṭi na paññāyati, evaṃ parāpi koṭīti. Punappunañca rodatanti aparāparaṃ sokavasena rudantānaṃ. Imināpi avijjātaṇhānaṃ anupacchinnataṃyeva tesaṃ vibhāveti.
Assu thaññaṃ rudhiranti yaṃ ñātibyasanādinā phuṭṭhānaṃ rodantānaṃ assu ca dārakakāle mātuthanato pītaṃ thaññañca yañca paccatthikehi ghātitānaṃ rudhiraṃ. Saṃsāraṃ anamataggato saṃsārassa anu amataggattā ñāṇena anugantvāpi amata-aggattā aviditaggattā iminā dīghena addhunā sattānaṃ saṃsarataṃ, aparāparaṃ saṃsarantānaṃ saṃsaritaṃ sarāhi, taṃ “kīva bahukan”ti anussarāhi, aṭṭhīnaṃ sannicayaṃ sarāhi anussara, upadhārehīti attho.
Idāni ādīnavassa bahubhāvañca upamāya dassetuṃ “sara caturodadhī”ti gāthamāha. Tattha sara caturodadhī upanīte assuthaññarudhiramhīti imesaṃ sattānaṃ anamataggasaṃsāre saṃsarantānaṃ ekekassapi assumhi thaññe rudhiramhi ca pamāṇato upametabbe caturodadhī cattāro mahāsamudde upamāvasena buddhehi upanīte sara sarāhi. Ekakappamaṭṭhīnaṃ, sañcayaṃ vipulena samanti ekassa puggalassa ekasmiṃ kappe aṭṭhīnaṃ sañcayaṃ vepullapabbatena samaṃ upanītaṃ sara. Vuttampi cesaṃ–
“Ekassekena kappena, puggalassaṭṭhisañcayo;
siyā pabbatasamo rāsi, iti vuttaṃ mahesinā.
“So kho panāyaṃ akkhāto, vepullo pabbato mahā;
uttaro gijjhakūṭassa, magadhānaṃ giribbaje”ti. (Saṃ. ni. 2.133).
Mahiṃ jambudīpamupanītaṃ. Kolaṭṭhimattaguḷikā, mātā mātusveva nappahontīti jambudīpotisaṅkhātaṃ mahāpathaviṃ kolaṭṭhimattā badaraṭṭhimattā guḷikā katvā tatthekekā “ayaṃ me mātu, ayaṃ me mātumātū”ti evaṃ vibhājiyamāne tā guḷikā mātā mātūsveva nappahonti, mātā mātūsu akhīṇāsveva pariyantikā tā guḷikā parikkhayaṃ pariyādānaṃ gaccheyyuṃ, na tveva anamatagge saṃsāre saṃsarato sattassa mātumātaroti Evaṃ jambudīpamahiṃ saṃsārassa dīghabhāvena upamābhāvena upanītaṃ manasi karohīti.
Tiṇakaṭṭhasākhāpalāsanti tiṇañca kaṭṭhañca sākhāpalāsañca. Upanītanti upamābhāvena upanītaṃ. Anamataggatoti saṃsārassa anamataggabhāvato. Caturaṅgulikā ghaṭikāti caturaṅgulappamāṇāni khaṇḍāni. Pitupitusveva nappahontīti pitupitāmahesu eva tā ghaṭikā nappahonti. Idaṃ vuttaṃ hoti– imasmiṃ loke sabbaṃ tiṇañca kaṭṭhañca sākhāpalāsañca caturaṅgulikā katvā tatthekekā “ayaṃ me pitu, ayaṃ me pitāmahassā”ti vibhājiyamāne tā ghaṭikāva parikkhayaṃ pariyādānaṃ gaccheyyuṃ, na tveva anamatagge saṃsāre saṃsarato sattassa pitupitāmahāti. Evaṃ tiṇañca kaṭṭhañca sākhāpalāsañca saṃsārassa dīghabhāvena upanītaṃ sarāhīti. Imasmiṃ pana ṭhāne–
“Anamataggoyaṃ bhikkhave, saṃsāro, pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ, yaṃ vā vo iminā dīghena addhunā sandhāvataṃ saṃsarataṃ amanāpasampayogā manāpavippayogā kandantānaṃ rodantānaṃ assupassannaṃ paggharitaṃ, yaṃ vā catūsu mahāsamuddesu udakan”ti-ādikā (saṃ. ni. 2.126)– ‘anamataggapāḷi’ āharitabbā.