Sara kāṇakacchapanti ubhayakkhikāṇaṃ kacchapaṃ anussara. Pubbasamudde aparato ca yugachiddanti puratthimasamudde aparato ca pacchimuttaradakkhiṇasamudde vātavegena paribbhamantassa yugassa ekacchiddaṃ. Siraṃ tassa ca paṭimukkanti kāṇakacchapassa sīsaṃ tassa ca vassasatassa vassasatassa accayena gīvaṃ ukkhipantassa sīsassa yugacchidde pavesanañca sara. Manussalābhamhi opammanti tayidaṃ sabbampi buddhuppādadhammadesanāsu viya manussattalābhe opammaṃ katvā paññāya sara, tassa atīva dullabhasabhāvattaṃ sārajjabhayassāpi aticcasabhāvattā. Vuttañhetaṃ– “seyyathāpi, bhikkhave, puriso mahāsamudde ekacchiggaḷhaṃ yugaṃ pakkhipeyyā”ti-ādi (ma. ni. 3.252; saṃ. ni. 5.1117).
Sara rūpaṃ pheṇapiṇḍopamassāti vimaddāsahanato pheṇapiṇḍasadisassa anekānatthasannipātato kāyasaṅkhātassa kalino, niccasārādivirahena asārassa rūpaṃ asuciduggandhaṃ jegucchapaṭikkūlabhāvaṃ sara. Khandhe passa anicceti pañcapi upādānakkhandhe hutvā abhāvaṭṭhena anicce passa ñāṇacakkhunā olokehi. Sarāhi niraye bahuvighāteti aṭṭha mahāniraye soḷasa-ussadaniraye ca bahuvighāte bahudukkhe mahādukkhe ca anussara.
Sara kaṭasiṃ vaḍḍhenteti punappunaṃ tāsu tāsu jātīsu aparāparaṃ uppattiyā punappunaṃ kaṭasiṃ susānaṃ āḷahanameva vaḍḍhente satte anussara. “Vaḍḍhanto”ti vā pāḷi, tvaṃ vaḍḍhantoti yojanā. Kumbhīlabhayānīti udaraposanatthaṃ akiccakāritāvasena odarikattabhayāni. Vuttañhi “kumbhīlabhayanti kho, bhikkhave, odarikattassetaṃ adhivacanan”ti (a. ni. 4.122). Sarāhi cattāri saccānīti “idaṃ dukkhaṃ ariyasaccaṃ…pe… ayaṃ dukkhanirodhagāminipaṭipadā ariyasaccan”ti cattāri ariyasaccāni yāthāvato anussara upadhārehi.
Evaṃ rājaputtī anekākāravokāraṃ anussaraṇavasena kāmesu saṃsāre ca ādīnavaṃ pakāsetvā idāni byatirekenapi taṃ pakāsetuṃ “amatamhi vijjamāne”ti-ādimāha. Tattha amatamhi vijjamāneti sammāsambuddhena mahākaruṇāya upanīte saddhammāmate upalabbhamāne. Kiṃ tava pañcakaṭukena pītenāti pariyesanā pariggaho ārakkhā paribhogo vipāko cāti pañcasupi ṭhānesu tikhiṇataradukkhānubandhatāya savighātattā sa-upāyāsattā kiṃ tuyhaṃ pañcakaṭukena pañcakāmaguṇarasena pītena? Idāni vuttamevatthaṃ pākaṭataraṃ karontī āha– “sabbā hi kāmaratiyo, kaṭukatarā pañcakaṭukenā”ti ativiya kaṭukatarāti attho.
Ye pariḷāhāti ye kāmā sampati kilesapariḷāhena āyatiṃ vipākapariḷāhena ca sapariḷāhā mahāvighātā. Jalitā kuthitā kampitā santāpitāti ekādasahi aggīhi pajjalitā pakkuthitā ca hutvā taṃsamaṅgīnaṃ kampanakā santāpanakā ca.
Asapattamhīti sapattarahite nekkhamme. Samāneti sante vijjamāne. “Bahusapattā”ti vatvā yehi bahū sapattā, te dassetuṃ “rājaggī”ti-ādi vuttaṃ. Rājūhi ca agginā ca corehi ca udakena ca dāyādādi-appiyehi ca rājaggicora-udakappiyehi sādhāraṇato tesvevopamā vuttā.
Yesu vadhabandhoti yesu kāmesu kāmanimittaṃ maraṇapothanādiparikkileso andubandhanādibandho ca hotīti attho. Kāmesūti-ādi vuttassevatthassa pākaṭakaraṇaṃ. Tattha ti hetu-atthe nipāto. Yasmā kāmesu kāmahetu ime sattā vadhabandhanadukkhāni anubhavanti pāpuṇanti, tasmā āha– “asakāmā”ti, kāmā nāmete asanto hīnā lāmakāti attho. “Ahakāmā”ti vā pāṭho, so evattho. Ahāti hi lāmakapariyāyo “ahalokitthiyo nāmā”ti-ādīsu viya.
Ādīpitāti pajjalitā. Tiṇukkāti tiṇehi katā ukkā. Dahanti ye te muñcantīti ye sattā te kāme na muñcanti, aññadatthu gaṇhanti, te dahantiyeva, sampati āyatiñca jhāpenti.
Mā appakassa hetūti pupphassādasadisassa parittakassa kāmasukhassa hetu vipulaṃ uḷāraṃ paṇītañca lokuttaraṃ sukhaṃ mā jahi mā chaḍḍehi. Mā puthulomova baḷisaṃ gilitvāti āmisalobhena baḷisaṃ gilitvā byasanaṃ pāpuṇanto “puthulomo”ti laddhanāmo maccho viya kāme apariccajitvā mā pacchā vihaññasi pacchā vighāṭaṃ āpajjasi.
Sunakhova saṅkhalābaddhoti yathā gaddulena baddho sunakho gaddulabandhena thambhe upanibaddho aññato gantuṃ asakkonto tattheva paribbhamati, evaṃ tvaṃ kāmataṇhāya baddho, idāni kāmaṃ yadipi kāmesu tāva damassu indriyāni damehi. Kāhinti khu taṃ kāmā, chātā sunakhaṃva caṇḍālāti khūti nipātamattaṃ. Te pana kāmā taṃ tathā karissanti, yathā chātajjhattā sapākā sunakhaṃ labhitvā anayabyasanaṃ pāpentīti attho.
Aparimitañca dukkhanti aparimāṇaṃ “ettakan”ti paricchindituṃ asakkuṇeyyaṃ nirayādīsu kāyikaṃ dukkhaṃ. Bahūni ca cittadomanassānīti citte labbhamānāni bahūni anekāni domanassāni cetodukkhāni. Anubhohisīti anubhavissasi. Kāmayuttoti kāmehi yutto, te appaṭinissajjanto. Paṭinissaja addhuve kāmeti addhuvehi aniccehi kāmehi vinissaja apehīti attho.
Jarāmaraṇabyādhigahitā, sabbā sabbattha jātiyoti yasmā hīnādibhedabhinnā sabbattha bhavādīsu jātiyo jarāmaraṇabyādhinā ca gahitā, tehi aparimuttā, tasmā ajaramhi nibbāne vijjamāne jarādīhi aparimuttehi kāmehi kiṃ tava payojananti yojanā.
Evaṃ nibbānaguṇadassanamukhena kāmesu bhavesu ca ādīnavaṃ pakāsetvā idāni nibbattitaṃ nibbānaguṇameva pakāsentī “idamajaran”ti-ādinā dve gāthā abhāsi. Tattha idamajaranti idamevekaṃ attani jarābhāvato adhigatassa ca jarābhāvahetuto ajaraṃ. Idamamaranti etthāpi eseva nayo. Idamajarāmaranti tadubhayamekajjhaṃ katvā thomanāvasena vadati. Padanti vaṭṭadukkhato muccitukāmehi pabbajitabbato paṭipajjitabbato padaṃ. Sokahetūnaṃ abhāvato sokābhāvato ca asokaṃ. Sapattakaradhammābhāvato asapattaṃ. Kilesasambādhābhāvato asambādhaṃ. Khalitasaṅkhātānaṃ duccaritānaṃ abhāvena akhalitaṃ. Attānuvādādibhayānaṃ vaṭṭabhayassa ca sabbaso abhāvā abhayaṃ. Dukkhūpatāpassa kilesassāpi abhāvena nirupatāpaṃ. Sabbametaṃ amatamahānibbānameva sandhāya vadati. Tañhi sā anussavādisiddhena ākārena attano upaṭṭhahantī tesaṃ paccakkhato dassentī viya “idan”ti avoca.
Avigatamidaṃ bahūhi amatanti idaṃ amataṃ nibbānaṃ bahūhi ananta-aparimāṇehi buddhādīhi ariyehi adhigataṃ ñātaṃ attano paccakkhaṃ kataṃ. Na kevalaṃ tehi adhigatameva sandhāya vadati, atha kho ajjāpi ca labhanīyaṃ idānipi adhigamanīyaṃ adhigantuṃ sakkā. Kena labhanīyanti āha “yo yoniso payuñjatī”ti, yo puggalo yoniso upāyena satthārā dinna-ovāde ṭhatvā yuñjati sammāpayogañca karoti, tena labhanīyanti yojanā. Na ca sakkā aghaṭamānenāti yo pana yoniso na payuñjati, tena aghaṭamānena na ca sakkā, kadācipi laddhuṃ na sakkāyevāti attho.
Evaṃ bhaṇati sumedhāti evaṃ vuttappakārena sumedhā rājakaññā saṃsāre attano saṃvegadīpaniṃ kāmesu nibbedhabhāginiṃ dhammakathaṃ katheti. Saṅkhāragate ratiṃ alabhamānāti aṇumattepi saṅkhārapavatte abhiratiṃ avindantī. Anunentī anikarattanti anikarattaṃ rājānaṃ saññāpentī. Kese ca chamaṃ khipīti attano khaggena chinne kese ca bhūmiyaṃ khipi chaḍḍesi.
Yācatassā pitaraṃ soti so anikaratto assā sumedhāya pitaraṃ koñcarājānaṃ yācati. Kinti yācatīti āha “vissajjetha sumedhaṃ, pabbajituṃ vimokkhasaccadassā”ti, sumedhaṃ rājaputtiṃ pabbajituṃ vissajjetha, sā ca pabbajitvā vimokkhasaccadassā aviparītanibbānadassāvinī hotūti attho.
Sokabhayabhītāti ñātiviyogādihetuto sabbasmāpi saṃsārabhayato bhītā ñāṇuttaravasena utrāsitā. Sikkhamānāyāti sikkhamānāya samānāya cha abhiññā sacchikatā, tato eva aggaphalaṃ arahattaṃ sacchikataṃ.
Acchariyamabbhutaṃ taṃ, nibbānaṃ āsi rājakaññāyāti rājaputtiyā sumedhāya kilesehi parinibbānaṃ acchariyaṃ abbhutañca āsi. Chaḷabhiññāva siddhiyā kathanti ce pubbenivāsacaritaṃ, yathā byākari pacchime kāleti, pacchime khandhaparinibbānakāle attano pubbenivāsapariyāpannacaritaṃ yathā byākāsi, tathā taṃ jānitabbanti.
Pubbenivāsaṃ pana tāya yathā byākataṃ, taṃ dassetuṃ “bhagavati koṇāgamane”ti-ādi vuttaṃ. Tattha bhagavati koṇāgamaneti koṇāgamane sammāsambuddhe loke uppanne. Saṅghārāmamhi navanivesamhīti saṅghaṃ uddissa abhinavanivesite ārāme. Sakhiyo tisso janiyo, vihāradānaṃ adāsimhāti dhanañjānī khemā ahañcāti mayaṃ tisso sakhiyo ārāmaṃ saṅghassa vihāradānaṃ adamha.
Dasakkhattuṃ satakkhattunti tassa vihāradānassa ānubhāvena dasavāre devesu upapajimha, tato manussesu upapajjitvā puna satakkhattuṃ devesu upapajjimha, tatopi manussesu upapajjitvā puna dasasatakkhattuṃ sahassavāraṃ devesu upapajjimha, tatopi manussesu upapajjitvā puna satāni satakkhattuṃ dasasahassavāre devesu upapajjimha, ko pana vādo manussesu. Evaṃ manussesu uppannavāresu kathāva natthi, anekasahassavāraṃ upapajjimhāti attho.
Devesu mahiddhikā ahumhāti devesu upapannakāle tasmiṃ tasmiṃ devanikāye mahiddhikā mahānubhāvā ahumha. Mānusakamhi ko pana vādoti manussattalābhe mahiddhikatāya kathāva natthi. Idāni tameva manussattabhāve ukkaṃsataṃ mahiddhikataṃ dassentī “sattaratanassa mahesī, itthiratanaṃ ahaṃ āsin”ti āha. Tattha cakkaratanādīni satta ratanāni etassa santīti sattaratano, cakkavattī, tassa sattaratanassa. Chadosarahitā pañcakalyāṇā atikkantamanussavaṇṇā apattadibbavaṇṇāti evamādiguṇasamannāgamena itthīsu ratanabhūtā ahaṃ ahosiṃ.
So hetūti yaṃ taṃ koṇāgamanassa bhagavato kāle saṅghassa vihāradānaṃ kataṃ, so yathāvuttāya dibbasampattiyā ca hetu. So pabhavo taṃ mūlanti tasseva pariyāyavacanaṃ. Sāva sāsane khantīti sā eva idha satthusāsane dhamme nijjhānakkhantī. Taṃ paṭhamasamodhānanti tadeva satthusāsanadhammena paṭhamaṃ samodhānaṃ paṭhamo samāgamo, tadeva satthusāsanadhamme abhiratāya pariyosāne nibbānanti phalūpacārena kāraṇaṃ vadati. Imā pana catasso gāthā theriyā apadānassa vibhāvanavasena pavattattā apadānapāḷiyampi saṅgahaṃ āropitā.
Osānagāthāya evaṃ karontīti yathā mayā purimattabhāve etarahi ca kataṃ paṭipannaṃ, evaṃ aññepi karonti paṭipajjanti. Ke evaṃ karontīti āha– “ye saddahanti vacanaṃ anomapaññassā”ti, ñeyyapariyantikañāṇatāya paripuṇṇapaññassa sammāsambuddhassa vacanaṃ ye puggalā saddahanti “evametan”ti okappanti, te evaṃ karonti paṭipajjanti. Idāni tāya ukkaṃsagatāya paṭipattiyā taṃ dassetuṃ “nibbindanti bhavagate, nibbinditvā virajjantī”ti vuttaṃ. Tassattho– ye bhagavato vacanaṃ yāthāvato saddahanti, te visuddhipaṭipadaṃ paṭipajjantā sabbasmiṃ bhavagate tebhūmake saṅkhāre vipassanāpaññāya nibbindanti, nibbinditvā ca pana ariyamaggena sabbaso virajjanti, sabbasmāpi bhavagatā vimuccantīti attho. Virāge ariyamagge adhigate vimuttāyeva hontīti.
Evametā therikādayo sumedhāpariyosānā gāthāsabhāgena idha ekajjhaṃ saṅgahaṃ ārūḷhā “tisattatiparimāṇā”ti. Bhāṇavārato pana dvādhikā chasatamattā theriyo gāthā ca. Tā sabbāpi yathā sammāsambuddhassa sāvikābhāvena ekavidhā, tathā asekhabhāvena ukkhittapalighatāya saṃkiṇṇaparikkhatāya abbūḷhesikatāya niraggalatāya pannabhāratāya visaññuttatāya dasasu ariyavāsesu vuṭṭhavāsatāya ca, tathā hi tā pañcaṅgavippahīnā chaḷaṅgasamannāgatā ekārakkhā caturāpassenā paṇunnapaccekasaccā samavayasaṭṭhesanā anāvilasaṅkappā passaddhakāyasaṅkhārā suvimuttacittā suvimuttapaññā cāti evamādinā (dī. ni. 3.360) nayena ekavidhā.
Sammukhāparammukhābhedato duvidhā. Yā hi satthudharamānakāle ariyāya jātiyā jātā mahāpajāpatigotami-ādayo, tā sammukhāsāvikā nāma. Yā pana bhagavato khandhaparinibbānato pacchā adhigatavisesā, tā satipi satthudhammasarīrassa paccakkhabhāve satthusarīrassa apaccakkhabhāvato parammukhāsāvikā nāma. Tathā ubhatobhāgavimuttipaññāvimuttitāvasena. Idha pāḷiyāgatā pana ubhatobhāgavimuttāyeva. Tathā sāpadānanāpadānabhedato. Yāsañhi purimesu sammāsambuddhesu paccekabuddhesu sāvakabuddhesu vā puññakiriyāvasena katādhikāratāsaṅkhātaṃ atthi apadānaṃ, tā sāpadānā. Yāsaṃ taṃ natthi, tā nāpadānā. Tathā satthuladdhūpasampadā saṅghato laddhūpasampadāti duvidhā. Garudhammapaṭiggahaṇamhi laddhūpasampadā mahāpajāpatigotamī satthusantikāva laddhūpasampadattā satthuladdhūpasampadā nāma. Sesā sabbāpi saṅghato laddhūpasampadā. Tāpi ekato-upasampannā ubhato-upasampannāti duvidhā. Tattha yā tā mahāpajāpatigotamiyā saddhiṃ nikkhantā pañcasatā sākiyāniyo, tā ekato-upasampannā bhikkhusaṅghato eva laddhūpasampadattā mahāpajāpatigotamiṃ ṭhapetvā. Itarā ubhato-upasampannā ubhatosaṅghe upasampadattā.
Ehibhikkhuduko viya ehibhikkhuniduko idha na labbhati. Kasmā? Bhikkhunīnaṃ tathā upasampadāya abhāvato. Yadi evaṃ yaṃ taṃ therigāthāya subhaddāya kuṇḍalakesāya vuttaṃ–
“Nihacca jāṇuṃ vanditvā, sammukhā añjaliṃ akaṃ;
ehi bhaddeti maṃ avaca, sā me āsūpasampadā”ti. (Therīgā. 109).
Tathā apadānepi–
“Āyācito tadā āha, ehi bhaddeti nāyako;
tadāhaṃ upasampannā, parittaṃ toyamaddasan”ti. (Apa. therī 2.3.44).
Taṃ kathanti? Nayidaṃ ehibhikkhunibhāvena upasampadaṃ sandhāya vuttaṃ. Upasampadāya pana hetubhāvato yā satthu āṇatti, sā me āsūpasampadāti vuttaṃ.
Tathā hi vuttaṃ aṭṭhakathāyaṃ “ehi, bhadde, bhikkhunupassayaṃ gantvā bhikkhunīnaṃ santike pabbajja upasampajjassūti maṃ avoca āṇāpesi. Sā satthu āṇā mayhaṃ upasampadāya kāraṇattā upasampadā ahosī”ti. Eteneva apadānagāthāyapi attho saṃvaṇṇitoti daṭṭhabbo.
Evampi bhikkhunivibhaṅge ehi bhikkhunīti idaṃ kathanti? Ehibhikkhunibhāvena bhikkhunīnaṃ upasampadāya asabhāvajotanavacanaṃ tathā upasampadāya bhikkhunīnaṃ abhāvato. Yadi evaṃ, kathaṃ ehibhikkhunīti vibhaṅge niddeso katoti? Desanānayasotapatitabhāvena. Ayañhi sotapatitatā nāma katthaci labbhamānassāpi anāhaṭaṃ hoti.
Yathā abhidhamme manodhātuniddese (dha. sa. 566-567) labbhamānampi jhānaṅgaṃ pañcaviññāṇasotapatitatāya na uddhaṭaṃ katthaci desanāya asambhavato. Yathā tattheva vatthuniddese hadayavatthu, katthaci alabbhamānassāpi gahaṇavasena. Tathā ṭhitakappiniddese. Yathāha–
“Katamo ca puggalo ṭhitakappī? Ayañca puggalo sotāpattiphalasacchikiriyāya paṭipanno assa, kappassa ca uḍḍayhanavelā assa, neva tāva kappo uḍḍayheyya, yāvāyaṃ puggalo na sotāpattiphalaṃ sacchikarotī”ti (pu. pa. 17).
Evamidhāpi alabbhamānagahaṇavasena veditabbaṃ, parikappavacanañhetaṃ sace bhagavā bhikkhunibhāvayogyaṃ kañci mātugāmaṃ ehi bhikkhunīti vadeyya, evampi bhikkhunibhāvo siyāti. Kasmā pana bhagavā evaṃ na kathesīti? Tathā katādhikārānaṃ abhāvato. Ye pana “anāsannasannihitabhāvato”ti kāraṇaṃ vatvā “bhikkhū eva hi satthu āsannacārī sadā sannihitāva, tasmā te ‘ehibhikkhū’ti vattabbataṃ arahanti, na bhikkhuniyo”ti vadanti, taṃ tesaṃ matimattaṃ. Satthu āsannadūrabhāvassa bhabbābhabbabhāvāsiddhattā. Vuttañhetaṃ bhagavatā–
“Saṅghāṭikaṇṇe cepi, bhikkhave, bhikkhu gahetvā piṭṭhito piṭṭhito anubandho assa pade padaṃ nikkhipanto, so ca hoti abhijjhālu kāmesu tibbasārāgo byāpannacitto paduṭṭhamanasaṅkappo muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo atha kho so ārakāva mayhaṃ, ahañca tassa. Taṃ kissa hetu? Dhammañhi so, bhikkhave, bhikkhu na passati, dhammaṃ apassanto na maṃ passati.
“Yojanasate cepi so, bhikkhave, bhikkhu vihareyya. So ca hoti anabhijjhālu kāmesu na tibbasārāgo abyāpannacitto appaduṭṭhamanasaṅkappo upaṭṭhitassati sampajāno samāhito ekaggacitto saṃvutindriyo, atha kho so santikeva mayhaṃ, ahañca tassa. Taṃ kissa hetu? Dhammañhi so, bhikkhave, bhikkhu passati, dhammaṃ passanto maṃ passatī”ti (itivu. 92).
Tasmā akāraṇaṃ desato satthu āsannānāsannatā. Akatādhikāratāya pana bhikkhunīnaṃ tattha ayogyatā. Tena vuttaṃ– “ehibhikkhuniduko idha na labbhatī”ti. Evaṃ duvidhā.
Aggasāvikā, mahāsāvikā, pakatisāvikāti tividhā. Tattha khemā, uppalavaṇṇāti imā dve theriyo aggasāvikā nāma. Kāmaṃ sabbāpi khīṇāsavattheriyo sīlasuddhi-ādike sampādentiyo catūsu satipaṭṭhānesu supaṭṭhitacittā sattabojjhaṅge yathābhūtaṃ bhāvetvā maggapaṭipāṭiyā anavasesato kilese khepetvā aggaphale patiṭṭhahanti. Tathāpi yathā saddhāvimuttato diṭṭhippattassa paññāvimuttato ca ubhatobhāgavimuttassa pubbabhāgabhāvanāvisesasiddho icchito viseso, evaṃ abhinīhāramahantatāpubbayogamahantatāhisasantāne sātisayaguṇavisesassa nipphāditattā sīlādīhi guṇehi mahantā sāvikāti mahāsāvikā. Tesuyeva pana bodhipakkhiyadhammesu pāmokkhabhāvena dhurabhūtānaṃ sammādiṭṭhisammāsamādhīnaṃ sātisayakiccānubhāvanibbattiyā kāraṇabhūtāya tajjābhinīhāratāya sakkaccaṃ nirantaraṃ cirakālasambhūtāya sammāpaṭipattiyā yathākkamaṃ paññāya samādhimhi ca ukkaṃsapāramippattiyā savisesaṃ sabbaguṇehi aggabhāve ṭhitattā tā dvepi aggasāvikā nāma. Mahāpajāpatigotami-ādayo pana abhinīhāramahantatāya pubbayogamahantatāya ca paṭiladdhaguṇavisesavasena mahatiyo sāvikāti mahāsāvikā nāma. Itarā therikā tissā vīrā dhīrāti evamādikā abhinīhāramahantatādīnaṃ abhāvena pakatisāvikā nāma. Tā pana aggasāvikā viya mahāsāvikā viya ca na parimitā, atha kho anekasatāni anekasahassāni veditabbāni. Evaṃ aggasāvikādibhedato tividhā. Tathā suññatavimokkhādibhedato tividhā.
Paṭipadādivibhāgena catubbidhā. Indriyādhikavibhāgena pañcavidhā. Tathā paṭipattiyādivibhāgena pañcavidhā. Animittavimuttādivasena chabbidhā. Adhimuttibhedena sattavidhā. Dhurapaṭipadādivibhāgena aṭṭhavidhā. Vimuttivibhāgena navavidhā dasavidhā ca. Tā panetā yathāvuttena dhurabhedena vibhajjamānā vīsati honti, paṭipadāvibhāgena vibhajjamānā cattālīsa honti. Puna paṭipadābhedena dhurabhedena vibhajjamānā asīti honti. Atha vā suññatāvimuttādivibhāgena vibhajjamānā cattālīsādhikāni dvesatāni honti. Puna indriyādhikavibhāgena vibhajjamānā dvisatuttarasahassaṃ hontīti. Evametāsaṃ therīnaṃ attano guṇavaseneva anekabhedabhinnatā veditabbā. Ayamettha saṅkhepo, vitthāro pana heṭṭhā theragāthāsaṃvaṇṇanāyaṃ vuttanayeneva gahetabboti.

Sumedhātherīgāthāvaṇṇanā niṭṭhitā.

Mahānipātavaṇṇanā niṭṭhitā.