Nigamanagāthā

Ettāvatā ca–
“Ye te sampannasaddhammā, dhammarājassa satthuno;
orasā mukhajā puttā, dāyādā dhammanimmitā.
“Sīlādiguṇasampannā, katakiccā anāsavā;
subhūti-ādayo therā, theriyo therikādayo.
“Tehi yā bhāsitā gāthā, aññabyākaraṇādinā;
tā sabbā ekato katvā, theragāthāti saṅgahaṃ.
“Āropesuṃ mahātherā, therīgāthāti tādino;
tāsaṃ atthaṃ pakāsetuṃ, porāṇaṭṭhakathānayaṃ.
“Nissāya yā samāraddhā, atthasaṃvaṇṇanā mayā;
sā tattha paramatthānaṃ, tattha tattha yathārahaṃ.
“Pakāsanā paramatthadīpanī, nāma nāmato;
sampattā pariniṭṭhānaṃ, anākulavinicchayā;
dvānavutiparimāṇā, pāḷiyā bhāṇavārato.
“Iti taṃ saṅkharontena, yaṃ taṃ adhigataṃ mayā;
puññaṃ tassānubhāvena, lokanāthassa sāsanaṃ.
“Ogāhetvā visuddhāya, sīlādipaṭipattiyā;
sabbepi dehino hontu, vimuttirasabhāgino.
“Ciraṃ tiṭṭhatu lokasmiṃ, sammāsambuddhasāsanaṃ;
tasmiṃ sagāravā niccaṃ, hontu sabbepi pāṇino.
“Sammā vassatu kālena, devopi jagatīpati;
saddhammanirato lokaṃ, dhammeneva pasāsatū”ti.

Badaratitthavihāravāsinā ācariyadhammapālattherena

Katā

Therīgāthānaṃ atthasaṃvaṇṇanā niṭṭhitā.

Therīgāthā-aṭṭhakathā niṭṭhitā.