Namo tassa bhagavato arahato sammāsambuddhassa.

Khuddakanikāye

Therāpadānapāḷi

(Paṭhamo bhāgo)

1. Buddhavaggo

1. Buddha-apadānaṃ

1. Tathāgataṃ jetavane vasantaṃ, apucchi vedehamunī nataṅgo;
“sabbaññubuddhā kira nāma honti, bhavanti te hetubhi kehi vīra”.
2. Tadāha sabbaññuvaro mahesī, ānandabhaddaṃ madhurassarena;
“ye pubbabuddhesu [sabbabuddhesu (syā.)] katādhikārā, aladdhamokkhā jinasāsanesu.
3. “Teneva sambodhimukhena dhīrā, ajjhāsayenāpi mahābalena;
paññāya tejena sutikkhapaññā, sabbaññubhāvaṃ anupāpuṇanti.
4. “Ahampi pubbabuddhesu, buddhattamabhipatthayiṃ,
manasāyeva hutvāna, dhammarājā asaṅkhiyā.
5. “Atha buddhāpadānāni, suṇātha suddhamānasā;
tiṃsapāramisampuṇṇā, dhammarājā asaṅkhiyā.
6. “Sambodhiṃ buddhaseṭṭhānaṃ, sasaṅghe lokanāyake;
dasaṅgulī namassitvā, sirasā abhivādayiṃ [abhivādaye (syā.)].
7. “Yāvatā buddhakhettesu, ratanā vijjantisaṅkhiyā;
ākāsaṭṭhā ca bhūmaṭṭhā [bhummaṭṭhā (sī. syā.)], manasā sabbamāhariṃ.
8. “Tattha rūpiyabhūmiyaṃ, pāsādaṃ māpayiṃ ahaṃ;
nekabhummaṃ ratanamayaṃ, ubbiddhaṃ nabhamuggataṃ.
9. “Vicittathambhaṃ sukataṃ, suvibhattaṃ mahārahaṃ;
kanakamayasaṅghāṭaṃ, kontacchattehi maṇḍitaṃ.
10. “Paṭhamā veḷuriyā bhūmi, vimalabbhasamā subhā;
naḷinajalajākiṇṇā, varakañcanabhūmiyā.
11. “Pavāḷaṃsā pavāḷavaṇṇā, kāci lohitakā subhā;
indagopakavaṇṇābhā, bhūmi obhāsatī disā.
12. “Suvibhattā gharamukhā, niyyūhā sīhapañjarā;
caturo vedikā jālā, gandhāveḷā manoramā.
13. “Nīlā pītā lohitakā, odātā suddhakāḷakā;
kūṭāgāravarūpetā, sattaratanabhūsitā.
14. “Olokamayā padumā, vāḷavihaṅgasobhitā;
nakkhattatārakākiṇṇā, candasūrehi [candasuriyehi (sī. syā.)] maṇḍitā.
15. “Hemajālena sañchannā, soṇṇakiṅkiṇikāyutā;
vātavegena kūjanti, soṇṇamālā manoramā.
16. “Mañjeṭṭhakaṃ lohitakaṃ, pītakaṃ haripiñjaraṃ;
nānāraṅgehi sampītaṃ [saṃcittaṃ (syā.)], ussitaddhajamālinī [māliniṃ (sī.)].
17. “Na naṃ [nānā (sī. syā.)] bahūnekasatā, phalikā rajatāmayā;
maṇimayā lohitaṅgā, masāragallamayā tathā;
nānāsayanavicittā, saṇhakāsikasanthatā.
18. “Kampalā dukūlā cīnā, paṭṭuṇṇā paṇḍupāvurā;
vividhattharaṇaṃ sabbaṃ, manasā paññapesahaṃ.
19. “Tāsu tāsveva bhūmīsu, ratanakūṭalaṅkataṃ;
maṇiverocanā ukkā, dhārayantā sutiṭṭhare.
20. “Sobhanti esikā thambhā, subhā kañcanatoraṇā;
jambonadā sāramayā, atho rajatamayāpi ca.
21. “Nekā sandhī suvibhattā, kavāṭaggaḷacittitā;
ubhato puṇṇaghaṭānekā, padumuppalasaṃyutā.
22. “Atīte sabbabuddhe ca, sasaṅghe lokanāyake;
pakativaṇṇarūpena, nimminitvā sasāvake.
23. “Tena dvārena pavisitvā, sabbe buddhā sasāvakā;
sabbasoṇṇamaye pīṭhe, nisinnā ariyamaṇḍalā.
24. “Ye ca etarahi atthi, buddhā loke anuttarā;
atīte vattamānā ca, bhavanaṃ sabbe samāhariṃ.
25. “Paccekabuddhenekasate, sayambhū aparājite;
atīte vattamāne ca, bhavanaṃ sabbe samāhariṃ.
26. “Kapparukkhā bahū atthi, ye dibbā ye ca mānusā;
sabbaṃ dussaṃ samāhantā, acchādemi ticīvaraṃ.
27. “Khajjaṃ bhojjaṃ sāyanīyaṃ, sampannaṃ pānabhojanaṃ;
maṇimaye subhe patte, saṃpūretvā adāsahaṃ.
28. “Dibbavatthasamā hutvā, maṭṭhā [maṭṭā (sī.)] cīvarasaṃyutā;
madhurā sakkharā ceva, telā ca madhuphāṇitā.
29. “Tappitā paramannena, sabbe te ariyamaṇḍalā;
ratanagabbhaṃ pavisitvā, kesarīva guhāsayā.
30. “Mahārahamhi sayane, sīhaseyyamakappayuṃ;
sampajānā samuṭṭhāya, sayane [seyye (syā.)] pallaṅkamābhujuṃ.
31. “Gocaraṃ sabbabuddhānaṃ, jhānaratisamappitā;
aññe dhammāni desenti, aññe kīḷanti iddhiyā.
32. “Aññe abhiññā appenti, abhiññā vasibhāvitā;
vikubbanā vikubbanti, aññenekasahassiyo.
33. “Buddhāpi buddhe pucchanti, visayaṃ sabbaññumālayaṃ;
gambhīraṃ nipuṇaṃ ṭhānaṃ, paññāya vinibujjhare.
34. “Sāvakā buddhe pucchanti, buddhā pucchanti sāvake;
aññamaññañca pucchitvā [pucchanti (sī. syā.)], aññoññaṃ byākaronti te.
35. “Buddhā paccekabuddhā ca, sāvakā paricārakā;
evaṃ sakāya ratiyā, pāsādebhiramanti te.
36. “Chattā tiṭṭhantu ratanā, kañcanāveḷapantikā;
muttājālaparikkhittā, sabbe dhārentu [dhārenti (ka.)] matthake.
37. “Bhavantu ceḷavitānā, soṇṇatārakacittitā;
vicittamalyavitatā, sabbe dhārentu matthake.
38. “Vitatā malyadāmehi, gandhadāmehi sobhitā;
dussadāmaparikiṇṇā, ratanadāmabhūsitā.
39. “Pupphābhikiṇṇā sucittā, surabhigandhabhūsitā;
gandhapañcaṅgulikatā [gandhapañcaṅgulaṃ katā (aṭṭha.)], hemacchadanachāditā.
40. “Catuddisā pokkharañño, padumuppalasanthatā;
sovaṇṇarūpā khāyantu, padmaṃreṇurajuggatā.
41. “Pupphantu pādapā sabbe, pāsādassa samantato;
sayañca pupphā muñcitvā, gantvā bhavanamokiruṃ.
42. “Sikhino tattha naccantu, dibbahaṃsā pakūjare;
karavīkā ca gāyantu, dijasaṅghā samantato.
43. “Bheriyo sabbā vajjantu, vīṇā sabbā rasantu [ravantu (sī. syā.)] tā;
sabbā saṅgīti vattantu, pāsādassa samantato.
44. “Yāvatā buddhakhettamhi, cakkavāḷe tato pare;
mahantā jotisampannā, acchinnā ratanāmayā.
45. “Tiṭṭhantu soṇṇapallaṅkā, dīparukkhā jalantu te;
bhavantu ekapajjotā, dasasahassiparamparā.
46. “Gaṇikā lāsikā ceva, naccantu accharāgaṇā;
nānāraṅgā padissantu, pāsādassa samantato.
47. “Dumagge pabbatagge vā, sinerugirimuddhani;
ussāpemi dhajaṃ sabbaṃ, vicittaṃ pañcavaṇṇikaṃ.
48. “Narā nāgā ca gandhabbā, sabbe devā upentu te;
namassantā pañjalikā, pāsādaṃ parivārayuṃ.
49. “Yaṃ kiñci kusalaṃ kammaṃ, kattabbaṃ kiriyaṃ mama;
kāyena vācā manasā, tidase sukataṃ kataṃ.
50. “Ye sattā saññino atthi, ye ca sattā asaññino;
kataṃ puññaphalaṃ mayhaṃ, sabbe bhāgī bhavantu te.
51. “Yesaṃ kataṃ suviditaṃ, dinnaṃ puññaphalaṃ mayā;
ye ca tattha [tasmiṃ (sī. ka.)] na jānanti, devā gantvā nivedayuṃ.
52. “Sabbalokamhi [sabbe lokamhi (syā. ka.)] ye sattā, jīvantāhārahetukā;
manuññaṃ bhojanaṃ sabbaṃ [sabbe (syā.)], labhantu mama cetasā.
53. “Manasā dānaṃ mayā dinnaṃ, manasā pasādamāvahiṃ;
pūjitā sabbasambuddhā, paccekā jinasāvakā.
54. “Tena kammena sukatena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.
55. “Duve bhave pajānāmi, devatte atha mānuse;
aññaṃ gatiṃ na jānāmi, manasā patthanāphalaṃ.
56. “Devānaṃ adhiko homi, bhavāmi manujādhipo;
rūpalakkhaṇasampanno, paññāya asamo bhave.
57. “Bhojanaṃ vividhaṃ seṭṭhaṃ, ratanañca anappakaṃ;
vividhāni ca vatthāni, nabhā [nabhasā (syā.)] khippaṃ upenti maṃ.
58. “Pathabyā pabbate ceva, ākāse udake vane;
yaṃ yaṃ hatthaṃ pasāremi, dibbā bhakkhā upenti maṃ.
59. “Pathabyā pabbate ceva, ākāse udake vane;
yaṃ yaṃ hatthaṃ pasāremi, ratanā sabbe upenti maṃ.
60. “Pathabyā pabbate ceva, ākāse udake vane;
yaṃ yaṃ hatthaṃ pasāremi, sabbe gandhā upenti maṃ.
61. “Pathabyā pabbate ceva, ākāse udake vane;
yaṃ yaṃ [yattha (syā.), yaññaṃ (ka.)] hatthaṃ pasāremi, sabbe yānā upenti maṃ.
62. “Pathabyā pabbate ceva, ākāse udake vane;
yaṃ yaṃ hatthaṃ pasāremi, sabbe mālā upenti maṃ.
63. “Pathabyā pabbate ceva, ākāse udake vane;
yaṃ yaṃ hatthaṃ pasāremi, alaṅkārā upenti maṃ.
64. “Pathabyā pabbate ceva, ākāse udake vane;
yaṃ yaṃ hatthaṃ pasāremi, sabbā kaññā upenti maṃ.
65. “Pathabyā pabbate ceva, ākāse udake vane;
yaṃ yaṃ hatthaṃ pasāremi, madhusakkharā upenti maṃ.
66. “Pathabyā pabbate ceva, ākāse udake vane;
yaṃ yaṃ hatthaṃ pasāremi, sabbe khajjā upenti maṃ.
67. “Adhane addhika [addhike (syā.)] jane, yācake ca pathāvino;
dadāmihaṃ [dadāmiha (sī.) dadāmi taṃ (syā.)] dānavaraṃ, sambodhivarapattiyā.
68. “Nādento pabbataṃ selaṃ, gajjento bahalaṃ giriṃ;
sadevakaṃ hāsayanto, buddho loke bhavāmahaṃ.
69. “Disā dasavidhā loke, yāyato natthi antakaṃ;
tasmiñca disābhāgamhi, buddhakhettā asaṅkhiyā.
70. “Pabhā pakittitā mayhaṃ, yamakā raṃsivāhanā;
etthantare raṃsijālaṃ, āloko vipulo bhave.
71. “Ettake lokadhātumhi, sabbe passantu maṃ janā;
sabbe maṃ anuvattantu, yāva brahmanivesanaṃ [sabbeva sumanā hontu, sabbe maṃ anuvattare (sī. syā.)].
72. “Visiṭṭhamadhunādena, amatabherimāhaniṃ;
etthantare janā sabbe, suṇantu madhuraṃ giraṃ.
73. “Dhammameghena vassante, sabbe hontu anāsavā;
yettha pacchimakā sattā, sotāpannā bhavantu te.
74. “Datvā dātabbakaṃ dānaṃ, sīlaṃ pūretvā asesato;
nekkhammapāramiṃ gantvā, patto sambodhimuttamaṃ.
75. “Paṇḍite paripucchitvā, katvā vīriyamuttamaṃ;
khantiyā pāramiṃ gantvā, patto sambodhimuttamaṃ.
76. “Katvā daḷhamadhiṭṭhānaṃ, saccapārami pūriya;
mettāya pāramiṃ gantvā, patto sambodhimuttamaṃ.
77. “Lābhālābhe sukhe dukkhe, sammāne cāvamānane [sammāne ca vimānane (ka.) sammānane vimānane (syā.)];
sabbattha samako hutvā, patto sambodhimuttamaṃ.
78. “Kosajjaṃ bhayato disvā, vīriyaṃ cāpi khemato;
āraddhavīriyā hotha, esā buddhānusāsanī.
79. “Vivādaṃ bhayato disvā, avivādañca khemato;
samaggā sakhilā hotha, esā buddhānusāsanī.
80. “Pamādaṃ bhayato disvā, appamādañca khemato;
bhāvethaṭṭhaṅgikaṃ maggaṃ, esā buddhānusāsanī.
81. “Samāgatā bahū buddhā, arahantā [arahanto (syā.)] ca sabbaso;
sambuddhe arahante ca, vandamānā namassatha.
82. “Evaṃ acintiyā buddhā, buddhadhammā acintiyā;
acintiye pasannānaṃ, vipāko hoti acintiyo”’.
Itthaṃ sudaṃ bhagavā attano buddhacariyaṃ sambhāvayamāno buddhāpadāniyaṃ [buddhacariyaṃ (sī.) buddhacaritaṃ (syā.)] nāma dhammapariyāyaṃ abhāsitthāti.

Buddhāpadānaṃ samattaṃ.