2. Paccekabuddha-apadānaṃ

Atha paccekabuddhāpadānaṃ suṇātha–
83. “Tathāgataṃ jetavane vasantaṃ, apucchi vedehamunī nataṅgo;
‘paccekabuddhā kira nāma honti, bhavanti te hetubhi kehi vīra’ [dhīra (sī.) dhīrā (syā.)].
84. “Tadāha sabbaññuvaro mahesī, ānandabhaddaṃ madhurassarena;
‘ye pubbabuddhesu [sabbabuddhesu (syā. ka.)] katādhikārā, aladdhamokkhā jinasāsanesu.
85. “‘Teneva saṃvegamukhena dhīrā, vināpi buddhehi sutikkhapaññā;
ārammaṇenāpi parittakena, paccekabodhiṃ anupāpuṇanti.
86. “‘Sabbamhi lokamhi mamaṃ ṭhapetvā, paccekabuddhehi samova natthi;
tesaṃ imaṃ vaṇṇapadesamattaṃ, vakkhāmahaṃ sādhu mahāmunīnaṃ.
87. “‘Sayameva buddhānaṃ mahā-isīnaṃ, sādhūni vākyāni madhūva [madhuṃva (sī.)] khuddaṃ;
anuttaraṃ bhesajaṃ patthayantā, suṇātha sabbesu pasannacittā.
88. “‘Paccekabuddhānaṃ samāgatānaṃ, paramparaṃ byākaraṇāni yāni;
ādīnavo yañca virāgavatthuṃ, yathā ca bodhiṃ anupāpuṇiṃsu.
89. “‘Sarāgavatthūsu virāgasaññī, rattamhi lokamhi virattacittā;
hitvā papañce jitaphanditāni [vidiya phanditāni (sī.) jitabandhitāni (ka.)], tatheva bodhiṃ anupāpuṇiṃsu.
90. “‘Sabbesu bhūtesu nidhāya daṇḍaṃ, aviheṭhayaṃ aññatarampi tesaṃ;
mettena cittena hitānukampī, eko care khaggavisāṇakappo.
91. “‘Sabbesu bhūtesu nidhāya daṇḍaṃ, aviheṭhayaṃ aññatarampi tesaṃ;
na puttamiccheyya kuto sahāyaṃ, eko care khaggavisāṇakappo.
92. “‘Saṃsaggajātassa bhavanti snehā, snehanvayaṃ dukkhamidaṃ pahoti;
ādīnavaṃ snehajaṃ pekkhamāno, eko care khaggavisāṇakappo.
93. “‘Mitte suhajje anukampamāno, hāpeti atthaṃ paṭibaddhacitto;
etaṃ bhayaṃ santhave pekkhamāno, eko care khaggavisāṇakappo.
94. “‘Vaṃso visālova yathā visatto, puttesu dāresu ca yā apekkhā;
vaṃse kaḷīrova asajjamāno, eko care khaggavisāṇakappo.
95. “‘Migo araññamhi yathā abaddho, yenicchakaṃ gacchati gocarāya;
viññū naro seritaṃ pekkhamāno, eko care khaggavisāṇakappo.
96. “‘Āmantanā hoti sahāyamajjhe, vāse ca [vāse (sī. syā.) suttanipātepi “ca“kāro natthi] ṭhāne gamane cārikāya;
anabhijjhitaṃ seritaṃ pekkhamāno, eko care khaggavisāṇakappo.
97. “‘Khiḍḍā ratī hoti sahāyamajjhe, puttesu pemaṃ vipulañca hoti;
piyavippayogaṃ vijigucchamāno, eko care khaggavisāṇakappo.
98. “‘Cātuddiso appaṭigho ca hoti, santussamāno itarītarena;
parissayānaṃ sahitā achambhī, eko care khaggavisāṇakappo.
99. “‘Dussaṅgahā pabbajitāpi eke, atho gahaṭṭhā gharamāvasantā;
appossukko paraputtesu hutvā, eko care khaggavisāṇakappo.
100. “‘Oropayitvā gihibyañjanāni, sañchinnapatto yathā koviḷāro;
chetvāna vīro gihibandhanāni, eko care khaggavisāṇakappo.
101. “‘Sace labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ;
abhibhuyya sabbāni parissayāni, careyya tenattamano satīmā.
102. “‘No ce labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ;
rājāva raṭṭhaṃ vijitaṃ pahāya, eko care mātaṅgaraññeva nāgo.
103. “‘Addhā pasaṃsāma sahāyasampadaṃ, seṭṭhā samā sevitabbā sahāyā;
ete aladdhā anavajjabhojī, eko care khaggavisāṇakappo.
104. “‘Disvā suvaṇṇassa pabhassarāni, kammāraputtena suniṭṭhitāni;
saṅghaṭṭamānāni duve bhujasmiṃ, eko care khaggavisāṇakappo.
105. “‘Evaṃ dutīyena sahā mamassa, vācābhilāpo abhisajjanā vā;
etaṃ bhayaṃ āyatiṃ pekkhamāno, eko care khaggavisāṇakappo.
106. “‘Kāmā hi citrā madhurā manoramā, virūparūpena mathenti cittaṃ;
ādīnavaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo.
107. “‘Ītī ca gaṇḍo ca upaddavo ca, rogo ca sallañca bhayañca metaṃ;
etaṃ bhayaṃ kāmaguṇesu disvā, eko care khaggavisāṇakappo.
108. “‘Sītañca uṇhañca khudaṃ pipāsaṃ, vātātape ḍaṃsasarīsape [ḍaṃsasiriṃsape (sī. syā.)] ca;
sabbānipetāni abhibbhavitvā [abhisaṃbhavitvā (suttanipāte)], eko care khaggavisāṇakappo.
109. “‘Nāgova yūthāni vivajjayitvā, sañjātakhandho padumī uḷāro;
yathābhirantaṃ viharaṃ araññe, eko care khaggavisāṇakappo.
110. “‘Aṭṭhānataṃ saṅgaṇikāratassa, yaṃ phassaye [phussaye (syā.)] sāmayikaṃ vimuttiṃ;
ādiccabandhussa vaco nisamma, eko care khaggavisāṇakappo.
111. “‘Diṭṭhīvisūkāni upātivatto, patto niyāmaṃ paṭiladdhamaggo;
uppannañāṇomhi anaññaneyyo, eko care khaggavisāṇakappo.
112. “‘Nillolupo nikkuho nippipāso, nimmakkha [nimmakkho (syā.)] niddhantakasāvamoho;
nirāsayo [nirāsāso (ka.)] sabbaloke bhavitvā, eko care khaggavisāṇakappo.
113. “‘Pāpaṃ sahāyaṃ parivajjayetha, anatthadassiṃ visame niviṭṭhaṃ;
sayaṃ na seve pasutaṃ pamattaṃ, eko care khaggavisāṇakappo.
114. “‘Bahussutaṃ dhammadharaṃ bhajetha, mittaṃ uḷāraṃ paṭibhānavantaṃ;
aññāya atthāni vineyya kaṅkhaṃ, eko care khaggavisāṇakappo.
115. “‘Khiḍḍaṃ ratiṃ kāmasukhañca loke, analaṅkaritvā anapekkhamāno;
vibhūsaṭṭhānā virato saccavādī, eko care khaggavisāṇakappo.
116. “‘Puttañca dāraṃ pitarañca mātaraṃ, dhanāni dhaññāni ca bandhavāni;
hitvāna kāmāni yathodhikāni, eko care khaggavisāṇakappo.
117. “‘Saṅgo eso parittamettha sokhyaṃ, appassādo dukkhamevettha bhiyyo;
gaḷo [gāho (sī.) kaṇḍo (syā.) gāḷho (ka.)] eso iti ñatvā matimā, eko care khaggavisāṇakappo.
118. “‘Sandālayitvāna saṃyojanāni, jālaṃva bhetvā salilambucārī;
aggīva daḍḍhaṃ anivattamāno, eko care khaggavisāṇakappo.
119. “‘Okkhittacakkhū na ca pādalolo, guttindriyo rakkhitamānasāno;
anavassuto apariḍayhamāno, eko care khaggavisāṇakappo.
120. “‘Ohārayitvā gihibyañjanāni, sañchannapatto yathā pārichatto;
kāsāyavattho abhinikkhamitvā, eko care khaggavisāṇakappo.
121. “‘Rasesu gedhaṃ akaraṃ alolo, anaññaposī sapadānacārī;
kule kule appaṭibaddhacitto, eko care khaggavisāṇakappo.
122. “‘Pahāya pañcāvaraṇāni cetaso, upakkilese byapanujja sabbe;
anissito chejja sinehadosaṃ, eko care khaggavisāṇakappo.
123. “‘Vipiṭṭhikatvāna sukhañca dukkhaṃ, pubbeva somanassadomanassaṃ;
laddhānupekkhaṃ samathaṃ visuddhaṃ, eko care khaggavisāṇakappo.
124. “‘Āraddhavīriyo paramatthapattiyā, alīnacitto akusītavutti;
daḷhanikkamo thāmabalūpapanno, eko care khaggavisāṇakappo.
125. “‘Paṭisallānaṃ jhānamariñcamāno, dhammesu niccaṃ anudhammacārī;
ādīnavaṃ sammasitā bhavesu, eko care khaggavisāṇakappo.
126. “‘Taṇhakkhayaṃ patthayamappamatto, aneḷamūgo sutavā satīmā;
saṅkhātadhammo niyato padhānavā, eko care khaggavisāṇakappo.
127. “‘Sīhova saddesu asantasanto, vātova jālamhi asajjamāno;
padumaṃva toyena alimpamāno, eko care khaggavisāṇakappo.
128. “‘Sīho yathā dāṭhabalī pasayha, rājā migānaṃ abhibhuyya cārī;
sevetha pantāni senāsanāni, eko care khaggavisāṇakappo.
129. “‘Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ, āsevamāno muditañca kāle;
sabbena lokena avirujjhamāno, eko care khaggavisāṇakappo.
130. “‘Rāgañca dosañca pahāya mohaṃ, sandālayitvāna saṃyojanāni;
asantasaṃ jīvitasaṅkhayamhi, eko care khaggavisāṇakappo.
131. “‘Bhajanti sevanti ca kāraṇatthā, nikkāraṇā dullabhā ajja mittā;
attatthapaññā asucīmanussā, eko care khaggavisāṇakappo.
132. “‘Visuddhasīlā suvisuddhapaññā, samāhitā jāgariyānuyuttā;
vipassakā dhammavisesadassī, maggaṅgabojjhaṅgagate vijaññā.
133. “‘Suññappaṇidhiñca tathānimittaṃ [suññatappaṇīhitañcānimittaṃ (sī.)], āsevayitvā jinasāsanamhi;
ye sāvakattaṃ na vajanti dhīrā, bhavanti paccekajinā sayambhū.
134. “‘Mahantadhammā bahudhammakāyā, cittissarā sabbadukkhoghatiṇṇā;
udaggacittā paramatthadassī, sīhopamā khaggavisāṇakappā.
135. “‘Santindriyā santamanā samādhī, paccantasattesu patippacārā [paccattagambhīramatappacārā (sī.)];
dīpā parattha idha vijjalantā, paccekabuddhā satataṃ hitāme.
136. “‘Pahīnasabbāvaraṇā janindā, lokappadīpā ghanakañcanābhā;
nissaṃsayaṃ lokasudakkhiṇeyyā, paccekabuddhā satatappitāme.
137. “‘Paccekabuddhānaṃ subhāsitāni, caranti lokamhi sadevakamhi;
sutvā tathā ye na karonti bālā, caranti dukkhesu punappunaṃ te.
138. “‘Paccekabuddhānaṃ subhāsitāni, madhuṃ yathā khuddamavassavantaṃ;
sutvā tathā ye paṭipattiyuttā, bhavanti te saccadasā sapaññā’.
139. “Paccekabuddhehi jinehi bhāsitā, kathā [gāthā (sī. syā.)] uḷārā abhinikkhamitvā;
tā sakyasīhena naruttamena, pakāsitā dhammavijānanatthaṃ.
140. “Lokānukampāya imāni tesaṃ, paccekabuddhāna vikubbitāni;
saṃvegasaṅgamativaḍḍhanatthaṃ, sayambhusīhena pakāsitānī”ti.

Paccekabuddhāpadānaṃ samattaṃ.