3-1. Sāriputtatthera-apadānaṃ

Atha therāpadānaṃ suṇātha–
141. “Himavantassa avidūre, lambako nāma pabbato;
assamo sukato mayhaṃ, paṇṇasālā sumāpitā.
142. “Uttānakūlā nadikā, supatitthā manoramā;
susuddhapuḷinākiṇṇā, avidūre mamassamaṃ.
143. “Asakkharā apabbhārā, sādu appaṭigandhikā;
sandatī nadikā tattha, sobhayantā mamassamaṃ.
144. “Kumbhīlā makarā cettha, susumārā [suṃsumārā (sī. syā. )] ca kacchapā;
caranti nadiyā tattha, sobhayantā mamassamaṃ.
145. “Pāṭhīnā pāvusā macchā, balajā [vajalā (sī. syā.) jalajā (pī.)] muñjarohitā;
vaggaḷā [vaggulā (sī.) vagguḷā (syā.) maggurā (theragāthā)] papatāyantā, sobhayanti [papatāyanti, sobhayantā (ka.)] mamassamaṃ.
146. “Ubho kūlesu nadiyā, pupphino phalino dumā;
ubhato abhilambantā, sobhayanti [abhilambanti sobhayantā (ka.)] mamassamaṃ.
147. “Ambā sālā ca tilakā, pāṭalī sinduvārakā [sinduvārikā (bahūsu)];
dibbagandhā sampavanti, pupphitā mama assame.
148. “Campakā saḷalā nīpā [nimbā (ka.)], nāgapunnāgaketakā;
dibbagandhā sampavanti, pupphitā mama assame.
149. “Atimuttā asokā ca, bhaginīmālā ca pupphitā;
aṅkolā bimbijālā [bimbajālā (ka.)] ca, pupphitā mama assame.
150. “Ketakā kandali [kadalī (syā.)] ceva, godhukā tiṇasūlikā;
dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.
151. “Kaṇikārā kaṇṇikā ca, asanā ajjunā bahū;
dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.
152. “Punnāgā giripunnāgā, koviḷārā ca pupphitā;
dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.
153. “Uddhālakā ca kuṭajā, kadambā vakulā bahū;
dibbagandhaṃ sampavantā, sobhayanti mamassamaṃ.
154. “Āḷakā isimuggā ca, kadalimātuluṅgiyo;
gandhodakena saṃvaḍḍhā, phalāni dhārayanti te.
155. “Aññe pupphanti padumā, aññe jāyanti kesarī;
aññe opupphā padumā, pupphitā taḷāke tadā.
156. “Gabbhaṃ gaṇhanti padumā, niddhāvanti mulāḷiyo;
siṃghāṭipattamākiṇṇā, sobhanti taḷāke tadā.
157. “Nayitā ambagandhī ca, uttalī bandhujīvakā;
dibbagandhā sampavanti, pupphitā taḷāke tadā.
158. “Pāṭhīnā pāvusā macchā, balajā muñjarohitā;
saṃgulā maggurā [maṅgurā (sī. ka.)] ceva, vasanti taḷāke tadā.
159. “Kumbhīlā susumārā ca, tantigāhā ca rakkhasā;
oguhā [ogāhā (syā.)] ajagarā ca, vasanti taḷāke tadā.
160. “Pārevatā ravihaṃsā, cakkavākā nadīcarā;
kokilā sukasāḷikā, upajīvanti taṃ saraṃ.
161. “Kukkutthakā kuḷīrakā, vane pokkharasātakā;
dindibhā suvapotā ca, upajīvanti taṃ saraṃ.
162. “Haṃsā koñcā mayūrā ca, kokilā tambacūḷakā [tambacūḷikā (sī.)];
pampakā jīvaṃjīvā ca, upajīvanti taṃ saraṃ.
163. “Kosikā poṭṭhasīsā ca, kurarā senakā bahū;
mahākāḷā ca sakuṇā, upajīvanti taṃ saraṃ.
164. “Pasadā ca varāhā ca, camarā gaṇḍakā bahū [vakā bheraṇḍakā bahū (sī. syā.)];
rohiccā sukapotā [suttapotā (syā.)] ca, upajīvanti taṃ saraṃ.
165. “Sīhabyagghā ca dīpī ca, acchakokataracchakā;
tidhā pabhinnamātaṅgā, upajīvanti taṃ saraṃ.
166. “Kinnarā vānarā ceva, athopi vanakammikā;
cetā ca luddakā ceva, upajīvanti taṃ saraṃ.
167. “Tindukāni piyālāni, madhukā kāsumārayo [kāsamāriyo (syā.)];
dhuvaṃ phalāni dhārenti, avidūre mamassamaṃ.
168. “Kosambā [kosumbhā (sī. syā.)] saḷalā nimbā [saḷalā nīpā (sī. syā.) panasā ambā (?)], Sāduphalasamāyutā;
dhuvaṃ phalāni dhārenti, avidūre mamassamaṃ.
169. “Harītakā āmalakā, ambajambuvibhītakā;
kolā bhallātakā billā, phalāni dhārayanti te.
170. “Āluvā ca kaḷambā ca, biḷālītakkaḷāni ca;
jīvakā sutakā ceva, bahukā mama assame.
171. “Assamassāvidūramhi, taḷākāsuṃ sunimmitā;
acchodakā sītajalā, supatitthā manoramā.
172. “Padumuppalasañchannā puṇḍarīkasamāyutā;
mandālakehi sañchannā, dibbagandho pavāyati.
173. “Evaṃ sabbaṅgasampanne, pupphite phalite vane;
sukate assame ramme, viharāmi ahaṃ tadā.
174. “Sīlavā vatasampanno [vattasampanno (syā.)], jhāyī jhānarato sadā;
pañcābhiññābalappatto, suruci nāma tāpaso.
175. “Catuvīsasahassāni, sissā mayhaṃ upaṭṭhahu;
sabbeva brāhmaṇā ete, jātimanto yasassino.
176. “Lakkhaṇe itihāse ca, sanighaṇṭusakeṭubhe;
padakā veyyākaraṇā, sadhamme pāramiṃ gatā.
177. “Uppātesu nimittesu, lakkhaṇesu ca kovidā;
pathabyā bhūmantalikkhe, mama sissā susikkhitā.
178. “Appicchā nipakā ete, appāhārā alolupā;
lābhālābhena santuṭṭhā, parivārenti maṃ sadā.
179. “Jhāyī jhānaratā dhīrā, santacittā samāhitā;
ākiñcaññaṃ patthayantā, parivārenti maṃ sadā.
180. “Abhiññāpāramippattā, pettike gocare ratā;
antalikkhacarā dhīrā, parivārenti maṃ sadā.
181. “Saṃvutā chasu dvāresu, anejā rakkhitindriyā;
asaṃsaṭṭhā ca te dhīrā, mama sissā durāsadā.
182. “Pallaṅkena nisajjāya, ṭhānacaṅkamanena ca;
vītināmenti te rattiṃ, mama sissā durāsadā.
183. “Rajanīye na rajjanti, dussanīye na dussare;
mohanīye na muyhanti, mama sissā durāsadā.
184. “Iddhiṃ vīmaṃsamānā te, vattanti niccakālikaṃ;
pathaviṃ [paṭhaviṃ (sī. syā.)] te pakampenti, sārambhena durāsadā.
185. “Kīḷamānā ca te sissā, kīḷanti jhānakīḷitaṃ;
jambuto phalamānenti, mama sissā durāsadā.
186. “Aññe gacchanti goyānaṃ, aññe pubbavidehakaṃ [pubbavidehanaṃ (syā. ka.)];
aññe ca uttarakuruṃ, esanāya durāsadā.
187. “Purato pesenti khāriṃ, pacchato ca vajanti te;
catuvīsasahassehi, chāditaṃ hoti ambaraṃ.
188. “Aggipākī anaggī ca, dantodukkhalikāpi ca;
asmena koṭṭitā keci, pavattaphalabhojanā.
189. “Udakorohaṇā keci, sāyaṃ pāto sucīratā;
toyābhisecanakarā, mama sissā durāsadā.
190. “Parūḷhakacchanakhalomā, paṅkadantā rajassirā;
gandhitā sīlagandhena, mama sissā durāsadā.
191. “Pātova sannipatitvā, jaṭilā uggatāpanā;
lābhālābhaṃ pakittetvā, gacchanti ambare tadā.
192. “Etesaṃ pakkamantānaṃ, mahāsaddo pavattati;
ajinacammasaddena, muditā honti devatā.
193. “Disodisaṃ pakkamanti, antalikkhacarā isī;
sake balenupatthaddhā, te gacchanti yadicchakaṃ.
194. “Pathavīkampakā ete, sabbeva nabhacārino;
uggatejā duppasahā, sāgarova akhobhiyā.
195. “Ṭhānacaṅkamino keci, keci nesajjikā isī;
pavattabhojanā keci, mama sissā durāsadā.
196. “Mettāvihārino ete, hitesī sabbapāṇinaṃ;
anattukkaṃsakā sabbe, na te vambhenti kassaci.
197. “Sīharājāvasambhītā, gajarājāva thāmavā;
durāsadā byagghāriva, āgacchanti mamantike.
198. “Vijjādharā devatā ca, nāgagandhabbarakkhasā;
kumbhaṇḍā dānavā garuḷā, upajīvanti taṃ saraṃ.
199. “Te jaṭākhāribharitā, ajinuttaravāsanā;
antalikkhacarā sabbe, upajīvanti taṃ saraṃ.
200. “Sadānucchavikā [tadānucchavikā (syā. ka.)] ete, aññamaññaṃ sagāravā;
catubbīsasahassānaṃ, khipitasaddo na vijjati.
201. “Pāde pādaṃ nikkhipantā, appasaddā susaṃvutā;
upasaṅkamma sabbeva [sabbe te (syā.)], sirasā vandare mamaṃ.
202. “Tehi sissehi parivuto, santehi ca tapassibhi;
vasāmi assame tattha, jhāyī jhānarato ahaṃ.
203. “Isīnaṃ sīlagandhena, pupphagandhena cūbhayaṃ;
phalīnaṃ phalagandhena, gandhito hoti assamo.
204. “Rattindivaṃ na jānāmi, arati me na vijjati;
sake sisse ovadanto, bhiyyo hāsaṃ labhāmahaṃ.
205. “Pupphānaṃ pupphamānānaṃ, phalānañca vipaccataṃ;
dibbagandhā pavāyanti, sobhayantā mamassamaṃ.
206. “Samādhimhā vuṭṭhahitvā, ātāpī nipako ahaṃ;
khāribhāraṃ gahetvāna, vanaṃ ajjhogahiṃ ahaṃ.
207. “Uppāte supine cāpi, lakkhaṇesu susikkhito;
pavattamānaṃ [vattamānaṃ (ka.)] mantapadaṃ, dhārayāmi ahaṃ tadā.
208. “Anomadassī bhagavā, lokajeṭṭho narāsabho;
vivekakāmo sambuddho, himavantamupāgami.
209. “Ajjhogāhetvā himavantaṃ, aggo kāruṇiko muni;
pallaṅkaṃ ābhujitvāna, nisīdi purisuttamo.
210. “Tamaddasāhaṃ sambuddhaṃ, sappabhāsaṃ manoramaṃ;
indīvaraṃva jalitaṃ, ādittaṃva hutāsanaṃ.
211. “Jalantaṃ dīparukkhaṃva, vijjutaṃ gagaṇe yathā;
suphullaṃ sālarājaṃva, addasaṃ lokanāyakaṃ.
212. “Ayaṃ nāgo mahāvīro, dukkhassantakaro muni;
imaṃ dassanamāgamma, sabbadukkhā pamuccare.
213. “Disvānāhaṃ devadevaṃ, lakkhaṇaṃ upadhārayiṃ;
buddho nu kho na vā buddho, handa passāmi cakkhumaṃ.
214. “Sahassārāni cakkāni, dissanti caraṇuttame;
lakkhaṇānissa disvāna, niṭṭhaṃ gacchiṃ tathāgate.
215. “Sammajjaniṃ gahetvāna, sammajjitvānahaṃ tadā;
atha pupphe samānetvā, buddhaseṭṭhaṃ apūjayiṃ.
216. “Pūjayitvāna taṃ buddhaṃ, oghatiṇṇamanāsavaṃ;