Ekaṃsaṃ ajinaṃ katvā, namassiṃ lokanāyakaṃ.
217. “Yena ñāṇena sambuddho, viharati [viharittha (sī.), vihareti (ka.)] anāsavo;
taṃ ñāṇaṃ kittayissāmi, suṇātha mama bhāsato.
218. “‘Samuddharasimaṃ [samuddharayimaṃ (syā.)] lokaṃ, sayambhū amitodaya;
tava dassanamāgamma, kaṅkhāsotaṃ taranti te.
219. “‘Tuvaṃ satthā ca ketu ca, dhajo yūpo ca pāṇinaṃ;
parāyaṇo [parāyano (syā. ka.)] patiṭṭhā ca, dīpo ca dvipaduttamo.
220. “‘Sakkā samudde udakaṃ, pametuṃ āḷhakena vā;
na tveva tava sabbaññu, ñāṇaṃ sakkā pametave.
221. “‘Dhāretuṃ pathaviṃ sakkā, ṭhapetvā tulamaṇḍale;
na tveva tava sabbaññu, ñāṇaṃ sakkā dharetave.
222. “‘Ākāso minituṃ sakkā, rajjuyā aṅgulena vā;
na tveva tava sabbaññu, ñāṇaṃ sakkā pametave.
223. “‘Mahāsamudde udakaṃ, pathavī cākhilā jaṭaṃ [pathaviṃ cākhilañjahe (syā.)];
buddhañāṇaṃ upādāya, upamāto na yujjare.
224. “‘Sadevakassa lokassa, cittaṃ yesaṃ pavattati;
antojālīkatā [antojālagatā (pī.)] ete, tava ñāṇamhi cakkhuma.
225. “‘Yena ñāṇena pattosi, kevalaṃ bodhimuttamaṃ;
tena ñāṇena sabbaññu, maddasī paratitthiye’.
226. “Imā gāthā thavitvāna, suruci nāma tāpaso;
ajinaṃ pattharitvāna, pathaviyaṃ nisīdi so.
227. “Cullāsītisahassāni, ajjhogāḷho mahaṇṇave;
accugato tāvadeva, girirājā pavuccati.
228. “Tāva accuggato neru, āyato vitthato ca so;
cuṇṇito aṇubhedena, koṭisatasahassaso [sahassiyo (syā. ka.)].
229. “Lakkhe ṭhapiyamānamhi, parikkhayamagacchatha;
na tveva tava sabbaññu, ñāṇaṃ sakkā pametave.
230. “Sukhumacchikena jālena, udakaṃ yo parikkhipe;
ye keci udake pāṇā, antojālīkatā siyuṃ.
231. “Tatheva hi mahāvīra, ye keci puthutitthiyā;
diṭṭhigahanapakkhandā [pakkhantā (sī. syā.)], parāmāsena mohitā.
232. “Tava suddhena ñāṇena, anāvaraṇadassinā;
antojālīkatā ete, ñāṇaṃ te nātivattare.
233. “Bhagavā tamhi samaye, anomadassī mahāyaso;
vuṭṭhahitvā samādhimhā, disaṃ olokayī jino.
234. “Anomadassimunino, nisabho nāma sāvako;
parivuto satasahassehi, santacittehi tādibhi.
235. “Khīṇāsavehi suddhehi, chaḷabhiññehi jhāyibhi;
cittamaññāya buddhassa, upesi lokanāyakaṃ.
236. “Antalikkhe ṭhitā tattha, padakkhiṇamakaṃsu te;
namassantā pañjalikā, otaruṃ [oruhuṃ (syā.)] buddhasantike.
237. “Anomadassī bhagavā, lokajeṭṭho narāsabho;
bhikkhusaṅghe nisiditvā, sitaṃ pātukarī jino.
238. “Varuṇo nāmupaṭṭhāko, anomadassissa satthuno;
ekaṃsaṃ cīvaraṃ katvā, apucchi lokanāyakaṃ.
239. “‘Ko nu kho bhagavā hetu, sitakammassa satthuno;
na hi buddhā ahetūhi, sitaṃ pātukaronti te’.
240. “Anomadassī bhagavā, lokajeṭṭho narāsabho;
bhikkhumajjhe nisīditvā, imaṃ gāthaṃ abhāsatha.
241. “‘Yo maṃ pupphena pūjesi, ñāṇañcāpi anutthavi;
tamahaṃ kittayissāmi, suṇotha mama bhāsato.
242. “‘Buddhassa giramaññāya, sabbe devā samāgatā;
saddhammaṃ sotukāmā te, sambuddhamupasaṅkamuṃ.
243. “‘Dasasu lokadhātūsu, devakāyā mahiddhikā;
saddhammaṃ sotukāmā te, sambuddhamupasaṅkamuṃ.
244. “‘Hatthī assā rathā pattī, senā ca caturaṅginī;
parivāressantimaṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.
245. “‘Saṭṭhitūriyasahassāni, bheriyo samalaṅkatā;
upaṭṭhissantimaṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.
246. “‘Soḷasitthisahassāni, nāriyo samalaṅkatā;
vicittavatthābharaṇā, āmuttamaṇikuṇḍalā.
247. “‘Aḷārapamhā hasulā, susaññā tanumajjhimā;
parivāressantimaṃ niccaṃ, buddhapūjāyidaṃ phalaṃ.
248. “‘Kappasatasahassāni, devaloke ramissati;
sahassakkhattuṃ cakkavattī, rājā raṭṭhe bhavissati.
249. “‘Sahassakkhattuṃ devindo, devarajjaṃ karissati;
padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ [asaṅkhayaṃ (syā. ka.) evamuparipi].
250. “‘Pacchime bhavasampatte [pacchimabhave sampatte (sī.)], manussattaṃ gamissati;
brāhmaṇī sāriyā nāma, dhārayissati kucchinā.
251. “‘Mātuyā nāmagottena, paññāyissatiyaṃ naro;
sāriputtoti nāmena, tikkhapañño bhavissati.
252. “‘Asītikoṭī chaḍḍetvā, pabbajissatikiñcano;
gavesanto santipadaṃ, carissati mahiṃ imaṃ.
253. “‘Apparimeyye ito kappe, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
254. “‘Tassa dhammesu dāyādo, oraso dhammanimmito;
sāriputtoti nāmena, hessati aggasāvako.
255. “‘Ayaṃ bhāgīrathī [bhāgīrasī (syā. ka.)] gaṅgā, himavantā pabhāvitā;
mahāsamuddamappeti, tappayantī mahodadhiṃ [mahodadhī (?) Gaṅgādimahānadiyoti attho].
256. “‘Tathevāyaṃ sāriputto, sake tīsu visārado;
paññāya pāramiṃ gantvā, tappayissati pāṇine [pāṇino (sī. syā.)].
257. “‘Himavantamupādāya, sāgarañca mahodadhiṃ;
etthantare yaṃ pulinaṃ, gaṇanāto asaṅkhiyaṃ.
258. “‘Tampi sakkā asesena, saṅkhātuṃ gaṇanā yathā;
na tveva sāriputtassa, paññāyanto bhavissati.
259. “‘Lakkhe ṭhapiyamānamhi, khīye gaṅgāya vālukā;
na tveva sāriputtassa, paññāyanto bhavissati.
260. “‘Mahāsamudde ūmiyo, gaṇanāto asaṅkhiyā;
tatheva sāriputtassa, paññāyanto na hessati.
261. “‘Ārādhayitvā sambuddhaṃ, gotamaṃ sakyapuṅgavaṃ;
paññāya pāramiṃ gantvā, hessati aggasāvako.
262. “‘Pavattitaṃ dhammacakkaṃ, sakyaputtena tādinā;
anuvattessati sammā, vassento dhammavuṭṭhiyo.
263. “‘Sabbametaṃ abhiññāya, gotamo sakyapuṅgavo;
bhikkhusaṅghe nisīditvā, aggaṭṭhāne ṭhapessati’.
264. “Aho me sukataṃ kammaṃ, anomadassissa satthuno;
yassāhaṃ kāraṃ [yassādhikāraṃ (syā.)] katvāna, sabbattha pāramiṃ gato.
265. “Aparimeyye kataṃ kammaṃ, phalaṃ dassesi me idha;
sumutto saravegova, kilese jhāpayiṃ ahaṃ.
266. “Asaṅkhataṃ gavesanto, nibbānaṃ acalaṃ padaṃ;
vicinaṃ titthiye sabbe, esāhaṃ saṃsariṃ bhave.
267. “Yathāpi byādhito poso, pariyeseyya osadhaṃ;
vicineyya vanaṃ [dhanaṃ (syā. ka.)] sabbaṃ, byādhito parimuttiyā.
268. “Asaṅkhataṃ gavesanto, nibbānaṃ amataṃ padaṃ;
abbokiṇṇaṃ [abbocchinnaṃ (aṭṭha.)] pañcasataṃ, pabbajiṃ isipabbajaṃ.
269. “Jaṭābhārena bharito, ajinuttaranivāsano;
abhiññāpāramiṃ gantvā, brahmalokaṃ agacchihaṃ.
270. “Natthi bāhirake suddhi, ṭhapetvā jinasāsanaṃ;
ye keci buddhimā sattā, sujjhanti jinasāsane.
271. “Attakāramayaṃ [atthakāramayaṃ (ka.)] etaṃ, nayidaṃ itihītihaṃ;
asaṅkhataṃ gavesanto, kutitthe [kutitthaṃ (sī. syā.)] sañcariṃ ahaṃ.
272. “Yathā sāratthiko poso, kadaliṃ chetvāna phālaye;
na tattha sāraṃ vindeyya, sārena rittako hi so.
273. “Tatheva titthiyā loke, nānādiṭṭhī bahujjanā;
asaṅkhatena rittāse, sārena kadalī yathā.
274. “Pacchime bhavasampatte, brahmabandhu ahosahaṃ;
mahābhogaṃ chaḍḍetvāna, pabbajiṃ anagāriyaṃ.

Paṭhamabhāṇavāraṃ.

275. “Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;
brāhmaṇo sañcayo [sañjayo (sī. syā. pī.)] nāma, tassa mūle vasāmahaṃ.
276. “Sāvako te mahāvīra, assaji nāma brāhmaṇo;
durāsado uggatejo, piṇḍāya caratī tadā.
277. “Tamaddasāsiṃ sappaññaṃ, muniṃ mone samāhitaṃ;
santacittaṃ mahānāgaṃ, suphullaṃ padumaṃ yathā.
278. “Disvā me cittamuppajji, sudantaṃ suddhamānasaṃ;
usabhaṃ pavaraṃ vīraṃ, arahāyaṃ bhavissati.
279. “Pāsādiko iriyati, abhirūpo susaṃvuto;
uttame damathe danto, amatadassī bhavissati.
280. “Yaṃnūnāhaṃ uttamatthaṃ, puccheyyaṃ tuṭṭhamānasaṃ;
so me puṭṭho kathessati, paṭipucchāmahaṃ tadā.
281. “Piṇḍapātaṃ [piṇḍacāraṃ (syā.)] carantassa, pacchato agamāsahaṃ;
okāsaṃ paṭimānento, pucchituṃ amataṃ padaṃ.
282. “Vīthintare anuppattaṃ, upagantvāna pucchahaṃ;
‘kathaṃ gottosi tvaṃ vīra, kassa sissosi mārisa’.
283. “So me puṭṭho viyākāsi, asambhītova kesarī;
‘buddho loke samuppanno, tassa sissomhi āvuso’.
284. “‘Kīdisaṃ te mahāvīra, anujāta mahāyasa;
buddhassa sāsanaṃ dhammaṃ, sādhu me kathayassu bho’.
285. “So me puṭṭho kathī sabbaṃ, gambhīraṃ nipuṇaṃ padaṃ;
taṇhāsallassa hantāraṃ, sabbadukkhāpanūdanaṃ.
286. “‘Ye dhammā hetuppabhavā, tesaṃ hetuṃ tathāgato āha;
tesañca yo nirodho, evaṃ vādī mahāsamaṇo’.
287. “Sohaṃ vissajjite pañhe, paṭhamaṃ phalamajjhagaṃ;
virajo vimalo āsiṃ, sutvāna jinasāsanaṃ.
288. “Sutvāna munino vākyaṃ, passitvā dhammamuttamaṃ;
pariyogāḷhasaddhammo, imaṃ gāthamabhāsahaṃ.
289. “‘Eseva dhammo yadi tāvadeva, paccabyathapadamasokaṃ;
adiṭṭhaṃ abbhatītaṃ, bahukehi kappanahutehi’.
290. “Svāhaṃ dhammaṃ gavesanto, kutitthe sañcariṃ ahaṃ;
so me attho anuppatto, kālo me nappamajjituṃ.
291. “Tositohaṃ assajinā, patvāna acalaṃ padaṃ;