Sahāyakaṃ gavesanto, assamaṃ agamāsahaṃ.
292. “Dūratova mamaṃ disvā, sahāyo me susikkhito;
iriyāpathasampanno [iriyāpathaṃ mamaṃ disvā (ka.)], idaṃ vacanamabravi.
293. “‘Pasannamukhanettosi, munibhāvova dissati;
amatādhigato kacci, nibbānamaccutaṃ padaṃ.
294. “‘Subhānurūpo āyāsi, āneñjakārito viya;
dantova dantadamatho [dantovuttamadamatho (sī.) dantova danta damathe (syā.)], upasantosi brāhmaṇa.
295. “‘Amataṃ mayādhigataṃ, sokasallāpanūdanaṃ;
tvampi taṃ adhigacchesi [adhigacchāhi (sī.), adhigacchehi (syā.), adhigatosi (?)], Gacchāma buddhasantikaṃ’.
296. “Sādhūti so paṭissutvā, sahāyo me susikkhito;
hatthena hatthaṃ gaṇhitvā, upagamma [upāgami (sī.), upāgamma (syā.)] tavantikaṃ.
297. “Ubhopi pabbajissāma, sakyaputta tavantike;
tava sāsanamāgamma, viharāma anāsavā.
298. “Kolito iddhiyā seṭṭho, ahaṃ paññāya pārago;
ubhova ekato hutvā, sāsanaṃ sobhayāmase.
299. “Apariyositasaṅkappo kutitthe sañcariṃ ahaṃ;
tava dassanamāgamma, saṅkappo pūrito mama.
300. “Pathaviyaṃ patiṭṭhāya, pupphanti samaye dumā;
dibbagandhā sampavanti, tosenti sabbapāṇinaṃ.
301. “Tathevāhaṃ mahāvīra, sakyaputta mahāyasa;
sāsane te patiṭṭhāya, samayesāmi pupphituṃ.
302. “Vimuttipupphaṃ esanto, bhavasaṃsāramocanaṃ;
vimuttipupphalābhena, tosemi sabbapāṇinaṃ.
303. “Yāvatā buddhakhettamhi, ṭhapetvāna mahāmuniṃ;
paññāya sadiso natthi, tava puttassa cakkhuma.
304. “Suvinītā ca te sissā, parisā ca susikkhitā;
uttame damathe dantā, parivārenti taṃ sadā.
305. “Jhāyī jhānaratā dhīrā, santacittā samāhitā;
munī moneyyasampannā, parivārenti taṃ sadā.
306. “Appicchā nipakā dhīrā, appāhārā alolupā;
lābhālābhena santuṭṭhā, parivārenti taṃ sadā.
307. “Āraññikā dhutaratā, jhāyino lūkhacīvarā;
vivekābhiratā dhīrā, parivārenti taṃ sadā.
308. “Paṭipannā phalaṭṭhā ca, sekhā phalasamaṅgino;
āsīsakā [āsiṃsakā (sī. syā.)] uttamatthaṃ, parivārenti taṃ sadā.
309. “Sotāpannā ca vimalā, sakadāgāmino ca ye;
anāgāmī ca arahā, parivārenti taṃ sadā.
310. “Satipaṭṭhānakusalā, bojjhaṅgabhāvanāratā;
sāvakā te bahū sabbe, parivārenti taṃ sadā.
311. “Iddhipādesu kusalā, samādhibhāvanāratā;
sammappadhānānuyuttā, parivārenti taṃ sadā.
312. “Tevijjā chaḷabhiññā ca, iddhiyā pāramiṃ gatā;
paññāya pāramiṃ pattā, parivārenti taṃ sadā.
313. “Edisā te mahāvīra, tava sissā susikkhitā;
durāsadā uggatejā, parivārenti taṃ sadā.
314. “Tehi sissehi parivuto, saññatehi tapassibhi;
migarājāvasambhīto, uḷurājāva sobhasi.
315. “Pathaviyaṃ patiṭṭhāya, ruhanti dharaṇīruhā;
vepullataṃ pāpuṇanti, phalañca dassayanti te.
316. “Pathavīsadiso tvaṃsi, sakyaputta mahāyasa;
sāsane te patiṭṭhāya, labhanti amataṃ phalaṃ.
317. “Sindhu sarassatī ceva, nadiyo candabhāgikā;
gaṅgā ca yamunā ceva, sarabhū ca atho mahī.
318. “Etāsaṃ sandamānānaṃ, sāgaro sampaṭicchati;
jahanti purimaṃ nāmaṃ, sāgaroteva ñāyati.
319. “Tathevime catubbaṇṇā, pabbajitvā tavantike;
jahanti purimaṃ nāmaṃ, buddhaputtāti ñāyare.
320. “Yathāpi cando vimalo, gacchaṃ ākāsadhātuyā;
sabbe tāragaṇe loke, ābhāya atirocati.
321. “Tatheva tvaṃ mahāvīra, parivuto devamānuse;
ete sabbe atikkamma, jalasi sabbadā tuvaṃ.
322. “Gambhīre uṭṭhitā ūmī, na velamativattare;
sabbā velaṃva phusanti [sabbāva velaṃ phusanti (sī.), sabbā velaṃ paphussanti (syā.)], sañcuṇṇā vikiranti tā.
323. “Tatheva titthiyā loke, nānādiṭṭhī bahujjanā;
dhammaṃ vāditukāmā te, nātivattanti taṃ muniṃ.
324. “Sace ca taṃ pāpuṇanti, paṭivādehi cakkhuma;
tavantikaṃ upāgantvā, sañcuṇṇāva bhavanti te.
325. “Yathāpi udake jātā, kumudā mandālakā bahū;
upalimpanti [upalippanti (?)] Toyena, kaddamakalalena ca.
326. “Tatheva bahukā sattā, loke jātā virūhare;
aṭṭitā rāgadosena, kaddame kumudaṃ yathā.
327. “Yathāpi padumaṃ jalajaṃ, jalamajjhe virūhati;
na so limpati toyena, parisuddho hi kesarī.
328. “Tatheva tvaṃ mahāvīra, loke jāto mahāmuni;
nopalimpasi lokena, toyena padumaṃ yathā.
329. “Yathāpi rammake māse, bahū pupphanti vārijā;
nātikkamanti taṃ māsaṃ, samayo pupphanāya so.
330. “Tatheva tvaṃ mahāvīra, pupphito te vimuttiyā;
sāsanaṃ nātivattanti, padumaṃ vārijaṃ yathā.
331. “Supupphito sālarājā, dibbagandhaṃ pavāyati;
aññasālehi parivuto, sālarājāva sobhati.
332. “Tatheva tvaṃ mahāvīra, buddhañāṇena pupphito;
bhikkhusaṅghaparivuto, sālarājāva sobhasi.
333. “Yathāpi selo himavā, osadho sabbapāṇinaṃ;
nāgānaṃ asurānañca, devatānañca ālayo.
334. “Tatheva tvaṃ mahāvīra, osadho viya pāṇinaṃ;
tevijjā chaḷabhiññā ca, iddhiyā pāramiṃ gatā.
335. “Anusiṭṭhā mahāvīra, tayā kāruṇikena te;
ramanti dhammaratiyā, vasanti tava sāsane.
336. “Migarājā yathā sīho, abhinikkhamma āsayā;
catuddisānuviloketvā [viloketvā (sī. syā.), nuloketvā (ka.)],
Tikkhattuṃ abhinādati.
337. “Sabbe migā uttasanti, migarājassa gajjato;
tathā hi jātimā eso, pasū tāseti sabbadā.
338. “Gajjato te mahāvīra, vasudhā sampakampati;
bodhaneyyāvabujjhanti, tasanti mārakāyikā.
339. “Tasanti titthiyā sabbe, nadato te mahāmuni;
kākā senāva vibbhantā, migaraññā yathā migā.
340. “Ye keci gaṇino loke, satthāroti pavuccare;
paramparāgataṃ dhammaṃ, desenti parisāya te.
341. “Na hevaṃ tvaṃ mahāvīra, dhammaṃ desesi pāṇinaṃ;
sāmaṃ saccāni bujjhitvā, kevalaṃ bodhipakkhiyaṃ.
342. “Āsayānusayaṃ ñatvā, indriyānaṃ balābalaṃ;
bhabbābhabbe viditvāna, mahāmeghova gajjasi.
343. “Cakkavāḷapariyantā nisinnā parisā bhave;
nānādiṭṭhī vicinantā [vicintenti (syā.), vicinantaṃ (ka.)], vimaticchedanāya taṃ.
344. “Sabbesaṃ cittamaññāya, opammakusalo muni;
ekaṃ pañhaṃ kathentova, vimatiṃ chindasi [chindi (syā. ka.)] pāṇinaṃ.
345. “Upatissasadiseheva, vasudhā pūritā bhave;
sabbeva te pañjalikā, kittayuṃ lokanāyakaṃ.
346. “Kappaṃ vā te kittayantā, nānāvaṇṇehi kittayuṃ;
parimetuṃ na sakkeyyuṃ [na kappeyyuṃ (syā.), na pappeyyuṃ (ka.)], appameyyo tathāgato.
347. “Yathāsakena thāmena, kittito hi mayā jino;
kappakoṭīpi kittentā, evameva pakittayuṃ.
348. “Sace hi koci devo vā, manusso vā susikkhito;
pametuṃ parikappeyya, vighātaṃva labheyya so.
349. “Sāsane te patiṭṭhāya, sakyaputta mahāyasa;
paññāya pāramiṃ gantvā, viharāmi anāsavo.
350. “Titthiye sampamaddāmi, vattemi jinasāsanaṃ;
dhammasenāpati ajja, sakyaputtassa sāsane.
351. “Aparimeyye kataṃ kammaṃ, phalaṃ dassesi me idha;
sukhitto saravegova, kilese jhāpayī mama [jhāpayiṃ mama (syā.), jhāpayiṃ ahaṃ (ka.)].
352. “Yo koci manujo bhāraṃ, dhāreyya matthake sadā;
bhārena dukkhito assa, bhārehi bharito tathā.
353. “Ḍayhamāno tīhaggīhi, bhavesu saṃsariṃ ahaṃ;
bharito bhavabhārena, giriṃ uccārito yathā.
354. “Oropito ca me bhāro, bhavā ugghāṭitā mayā;
karaṇīyaṃ kataṃ sabbaṃ, sakyaputtassa sāsane.
355. “Yāvatā buddhakhettamhi, ṭhapetvā sakyapuṅgavaṃ;
ahaṃ aggomhi paññāya, sadiso me na vijjati.
356. “Samādhimhi sukusalo, iddhiyā pāramiṃ gato;
icchamāno cahaṃ ajja, sahassaṃ abhinimmine.
357. “Anupubbavihārassa vasībhūto mahāmuni;
kathesi sāsanaṃ mayhaṃ, nirodho sayanaṃ mama.
358. “Dibbacakkhu visuddhaṃ me, samādhikusalo ahaṃ;
sammappadhānānuyutto, bojjhaṅgabhāvanārato.
359. “Sāvakena hi pattabbaṃ, sabbameva kataṃ mayā;
lokanāthaṃ ṭhapetvāna, sadiso me na vijjati.
360. “Samāpattīnaṃ kusalo [samāpattinayakusalo (sī.)], jhānavimokkhāna khippapaṭilābhī;
bojjhaṅgabhāvanārato, sāvakaguṇapāramigatosmi.
361. “Sāvakaguṇenapi phussena [sāvakaguṇaphussena (syā.)], buddhiyā parisuttamabhāravā [purisuttamagāravā (syā.), purisuttamabhāravā (ka.)];
yaṃ saddhāsaṅgahitaṃ [saddhāya saṅgahitaṃ (sī.), saddāsaṅgahitaṃ (syā.)] cittaṃ, sadā sabrahmacārīsu.
362. “Uddhatavisova sappo, chinnavisāṇova usabho;
nikkhittamānadappova [dabbova (ka.)], upemi garugāravena gaṇaṃ.
363. “Yadi rūpinī bhaveyya, paññā me vasumatīpi [vasumatī (sī. ka.) vasupatīnaṃ (syā.)] na sameyya;
anomadassissa [anomadassi (?)] Bhagavato, phalametaṃ ñāṇathavanāya.
364. “Pavattitaṃ dhammacakkaṃ, sakyaputtena tādinā;
anuvattemahaṃ sammā, ñāṇathavanāyidaṃ phalaṃ.
365. “Mā me kadāci pāpiccho, kusīto hīnavīriyo;
appassuto anādaro [anācāro (sabbattha) theragā. 987 passitabbā], sameto ahu katthaci.
366. “Bahussuto ca medhāvī, sīlesu susamāhito;
cetosamathānuyutto, api muddhani tiṭṭhatu.
367. “Taṃ vo vadāmi bhaddante, yāvantettha samāgatā;
appicchā hotha santuṭṭhā, jhāyī jhānaratā sadā.
368. “Yamahaṃ paṭhamaṃ disvā, virajo vimalo ahuṃ;
so me ācariyo dhīro, assaji nāma sāvako.
369. “Tassāhaṃ vāhasā ajja, dhammasenāpatī ahuṃ;
sabbattha pāramiṃ patvā, viharāmi anāsavo.
370. “Yo me ācariyo āsi, assaji nāma sāvako;
yassaṃ disāyaṃ vasati, ussīsamhi karomahaṃ.
371. “Mama kammaṃ saritvāna, gotamo sakyapuṅgavo;
bhikkhusaṅghe nisīditvā, aggaṭṭhāne ṭhapesi maṃ.
372. [Imā dve gāthāyo syāmapotthake na santi]
kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
nāgova bandhanaṃ chetvā, viharāmi anāsavo.
373. “Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ [imā dve gāthāro syāmapotthake na santi].
374. “Paṭisambhidā catasso [catasso ca (sī.)], vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sāriputto thero imā gāthāyo
Abhāsitthāti.

Sāriputtattherassāpadānaṃ paṭhamaṃ.