3-2. Mahāmoggallānatthera-apadānaṃ

375. “Anomadassī bhagavā, lokajeṭṭho narāsabho;
vihāsi himavantamhi, devasaṅghapurakkhato.
376. “Varuṇo nāma nāmena, nāgarājā ahaṃ tadā;
kāmarūpī vikubbāmi, mahodadhinivāsahaṃ.
377. “Saṅgaṇiyaṃ gaṇaṃ hitvā, tūriyaṃ paṭṭhapesahaṃ;
sambuddhaṃ parivāretvā, vādesuṃ accharā tadā.
378. “Vajjamānesu tūresu, devā tūrāni [turiyesu, devā turiyāni (sī. syā.)] vajjayuṃ;
ubhinnaṃ saddaṃ sutvāna, buddhopi sampabujjhatha.
379. “Nimantetvāna sambuddhaṃ, sakaṃ bhavanupāgamiṃ;
āsanaṃ paññapetvāna, kālamārocayiṃ ahaṃ.
380. “Khīṇāsavasahassehi, parivuto lokanāyako;
obhāsento disā sabbā, bhavanaṃ me upāgami.
381. “Upaviṭṭhaṃ mahāvīraṃ, devadevaṃ narāsabhaṃ;
sabhikkhusaṅghaṃ tappesiṃ [santappesiṃ (syā.), tappemi (ka.)], annapānenahaṃ tadā.
382. “Anumodi mahāvīro, sayambhū aggapuggalo;
bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.
383. “‘Yo so [yaṃ so (ka.)] saṅghaṃ apūjesi, buddhañca lokanāyakaṃ;
tena cittappasādena, devalokaṃ gamissati.
384. “‘Sattasattatikkhattuñca, devarajjaṃ karissati;
pathabyā rajjaṃ aṭṭhasataṃ, vasudhaṃ āvasissati.
385. “‘Pañcapaññāsakkhattuñca, cakkavattī bhavissati;
bhogā asaṅkhiyā tassa, uppajjissanti tāvade.
386. “‘Aparimeyye ito kappe, okkākakulasambhavo;
gotamo nāma gottena [nāmena (sī.)], satthā loke bhavissati.
387. “‘Nirayā so cavitvāna, manussataṃ gamissati;
kolito nāma nāmena, brahmabandhu bhavissati.
388. “‘So pacchā pabbajitvāna, kusalamūlena codito;
gotamassa bhagavato, dutiyo hessati sāvako.
389. “‘Āraddhavīriyo pahitatto, iddhiyā pāramiṃ gato;
sabbāsave pariññāya, nibbāyissatināsavo’.
390. “Pāpamittopanissāya, kāmarāgavasaṃ gato;
mātaraṃ pitarañcāpi, ghātayiṃ duṭṭhamānaso.
391. “Yaṃ yaṃ yonupapajjāmi, nirayaṃ atha mānusaṃ;
pāpakammasamaṅgitā, bhinnasīso marāmahaṃ.
392. “Idaṃ pacchimakaṃ mayhaṃ, carimo vattate bhavo;
idhāpi ediso mayhaṃ, maraṇakāle bhavissati.
393. “Pavivekamanuyutto, samādhibhāvanārato;
sabbāsave pariññāya, viharāmi anāsavo.
394. “Dharaṇimpi sugambhīraṃ, bahalaṃ duppadhaṃsiyaṃ;
vāmaṅguṭṭhena khobheyyaṃ, iddhiyā pāramiṃ gato.
395. “Asmimānaṃ na passāmi, māno mayhaṃ na vijjati;
sāmaṇere upādāya, garucittaṃ karomahaṃ.
396. “Aparimeyye ito kappe, yaṃ kammamabhinīhariṃ;
tāhaṃ bhūmimanuppatto, pattomhi āsavakkhayaṃ.
397. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā mahāmoggallāno thero imā gāthāyo abhāsitthāti.

Mahāmoggallānattherassāpadānaṃ dutiyaṃ.