3-3. Mahākassapatthera-apadānaṃ

398. “Padumuttarassa bhagavato, lokajeṭṭhassa tādino;
nibbute lokanāthamhi, pūjaṃ kubbanti satthuno.
399. “Udaggacittā janatā, āmoditapamoditā;
tesu saṃvegajātesu, pīti me udapajjatha.
400. “Ñātimitte samānetvā, idaṃ vacanamabraviṃ;
parinibbuto mahāvīro, handa pūjaṃ karomase.
401. “Sādhūti te paṭissutvā, bhiyyo hāsaṃ janiṃsu me;
buddhasmiṃ lokanāthamhi, kāhāma puññasañcayaṃ.
402. “Agghiyaṃ sukataṃ katvā, satahatthasamuggataṃ;
diyaḍḍhahatthapatthaṭaṃ, vimānaṃ nabhamuggataṃ.
403. “Katvāna hammiyaṃ tattha, tālapantīhi cittitaṃ;
sakaṃ cittaṃ pasādetvā, cetiyaṃ pūjayuttamaṃ.
404. “Aggikkhandhova jalito, kiṃsuko iva [sālarājāva (sī.)] phullito;
indalaṭṭhīva ākāse, obhāseti catuddisā.
405. “Tattha cittaṃ pasādetvā, katvāna kusalaṃ bahuṃ;
pubbakammaṃ saritvāna, tidasaṃ upapajjahaṃ.
406. “Sahassayuttaṃ hayavāhiṃ, dibbayānamadhiṭṭhito;
ubbiddhaṃ bhavanaṃ mayhaṃ, sattabhūmaṃ samuggataṃ.
407. “Kūṭāgārasahassāni, sabbasoṇṇamayā ahuṃ;
jalanti sakatejena, disā sabbā pabhāsayaṃ.
408. “Santi aññepi niyyūhā, lohitaṅgamayā tadā;
tepi jotanti ābhāya, samantā caturo disā.
409. “Puññakammābhinibbattā, kūṭāgārā sunimmitā;
maṇimayāpi jotanti, disā dasa [disodisaṃ (syā.)] samantato.
410. “Tesaṃ ujjotamānānaṃ, obhāso vipulo ahu;
sabbe deve abhibhomi, puññakammassidaṃ phalaṃ.
411. “Saṭṭhikappasahassamhi ubbiddho nāma khattiyo;
cāturanto vijitāvī, pathaviṃ āvasiṃ ahaṃ.
412. “Tatheva bhaddake kappe, tiṃsakkhattuṃ ahosahaṃ;
sakakammābhiraddhomhi, cakkavattī mahabbalo.
413. “Sattaratanasampanno, catudīpamhi issaro;
tatthāpi bhavanaṃ mayhaṃ, indalaṭṭhīva uggataṃ.
414. “Āyāmato catubbīsaṃ, vitthārena ca dvādasa;
rammaṇaṃ [rammakaṃ (sī. syā.)] nāma nagaraṃ, daḷhapākāratoraṇaṃ.
415. “Āyāmato pañcasataṃ, vitthārena tadaḍḍhakaṃ;
ākiṇṇaṃ janakāyehi, tidasānaṃ puraṃ viya.
416. “Yathā sūcighare sūcī, pakkhittā paṇṇavīsati;
aññamaññaṃ paghaṭṭenti, ākiṇṇaṃ hoti laṅkataṃ [taṃ tadā (sī.), satatā (syā.), saṅkaraṃ (?)].
417. “Evampi nagaraṃ mayhaṃ, hatthissarathasaṃkulaṃ;
manussehi sadākiṇṇaṃ, rammaṇaṃ nagaruttamaṃ.
418. “Tattha bhutvā pivitvā ca, puna devattanaṃ gato [punapi devataṅgato (ka.)];
bhave pacchimake mayhaṃ, ahosi kulasampadā.
419. “Brāhmaññakulasambhūto mahāratanasañcayo;
asītikoṭiyo hitvā, hiraññassāpi pabbajiṃ.
420. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā mahākassapo thero imā gāthāyo abhāsitthāti.

Mahākassapattherassāpadānaṃ tatiyaṃ.