3-4. Anuruddhatthera-apadānaṃ

421. “Sumedhaṃ bhagavantāhaṃ, lokajeṭṭhaṃ narāsabhaṃ;
vūpakaṭṭhaṃ viharantaṃ, addasaṃ lokanāyakaṃ.
422. “Upagantvāna sambuddhaṃ, sumedhaṃ lokanāyakaṃ;
añjaliṃ paggahetvāna, buddhaseṭṭhamayācahaṃ.
423. “Anukampa mahāvīra, lokajeṭṭha narāsabha;
padīpaṃ te padassāmi, rukkhamūlamhi jhāyato.
424. “Adhivāsesi so dhīro, sayambhū vadataṃ varo;
dumesu vinivijjhitvā, yantaṃ yojiyahaṃ tadā.
425. “Sahassavaṭṭiṃ pādāsiṃ, buddhassa lokabandhuno;
sattāhaṃ pajjalitvāna, dīpā vūpasamiṃsu me.
426. “Tena cittappasādena, cetanāpaṇidhīhi ca;
jahitvā mānusaṃ dehaṃ, vimānamupapajjahaṃ.
427. “Upapannassa devattaṃ, byamhaṃ āsi sunimmitaṃ;
samantato pajjalati, dīpadānassidaṃ phalaṃ.
428. “Samantā yojanasataṃ, virocesimahaṃ tadā;
sabbe deve abhibhomi, dīpadānassidaṃ phalaṃ.
429. “Tiṃsakappāni devindo, devarajjamakārayiṃ;
na maṃ kecītimaññanti, dīpadānassidaṃ phalaṃ.
430. “Aṭṭhavīsatikkhattuñca, cakkavattī ahosahaṃ;
divā rattiñca passāmi, samantā yojanaṃ tadā.
431. “Sahassalokaṃ ñāṇena, passāmi satthu sāsane;
dibbacakkhumanuppatto, dīpadānassidaṃ phalaṃ.
432. “Sumedho nāma sambuddho, tiṃsakappasahassito;
tassa dīpo mayā dinno, vippasannena cetasā.
433. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā anuruddho thero imā gāthāyo abhāsitthāti.

Anuruddhattherassāpadānaṃ catutthaṃ.