3-5. Puṇṇamantāṇiputtatthera-apadānaṃ

434. “Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;
purakkhatomhi sissehi, upagacchiṃ naruttamaṃ.
435. “Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
mama kammaṃ pakittesi, saṅkhittena mahāmuni.
436. “Tāhaṃ dhammaṃ suṇitvāna, abhivādetvāna satthuno;
añjaliṃ paggahetvāna, pakkamiṃ [pakkāmiṃ (sī. syā.)] dakkhiṇāmukho.
437. “Saṅkhittena suṇitvāna, vitthārena abhāsayiṃ [adesayiṃ (sī. syā.)];
sabbe sissā attamanā, sutvāna mama bhāsato;
sakaṃ diṭṭhiṃ vinodetvā, buddhe cittaṃ pasādayuṃ.
438. “Saṅkhittenapi desemi, vitthārena tathevahaṃ [desesiṃ vitthārenapi bhāsayiṃ (ka.)];
abhidhammanayaññūhaṃ kathāvatthuvisuddhiyā;
sabbesaṃ viññāpetvāna, viharāmi anāsavo.
439. “Ito pañcasate kappe, caturo suppakāsakā;
sattaratanasampannā, catudīpamhi issarā.
440. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā puṇṇo mantāṇiputto thero imā gāthāyo abhāsitthāti.

Puṇṇamantāṇiputtattherassāpadānaṃ pañcamaṃ.