3-6. Upālitthera-apadānaṃ

441. “Nagare haṃsavatiyā, sujāto nāma brāhmaṇo;
asītikoṭinicayo, pahūtadhanadhaññavā.
442. “Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;
lakkhaṇe itihāse ca, sadhamme pāramiṃ gato.
443. “Paribbājā ekasikhā [ekabhikkhā (ka.)], gotamā
buddhasāvakā [sabbatthapi evameva dissati];
carakā tāpasā ceva, caranti mahiyā tadā.
444. “Tepi maṃ parivārenti, brāhmaṇo vissuto iti;
bahujjano maṃ pūjeti, nāhaṃ pūjemi kiñcanaṃ.
445. “Pūjārahaṃ na passāmi, mānatthaddho ahaṃ tadā;
buddhoti vacanaṃ natthi, tāva nuppajjate jino.
446. “Accayena ahorattaṃ, padumuttaranāmako [nāyako (sī. syā.)];
sabbaṃ tamaṃ vinodetvā, loke uppajji cakkhumā.
447. “Vitthārike bāhujaññe, puthubhūte ca sāsane;
upāgami tadā buddho, nagaraṃ haṃsasavhayaṃ.
448. “Pitu atthāya so buddho, dhammaṃ desesi cakkhumā;
tena kālena parisā, samantā yojanaṃ tadā.
449. “Sammato manujānaṃ so, sunando nāma tāpaso;
yāvatā buddhaparisā, pupphehacchādayī tadā.
450. “Catusaccaṃ pakāsente, seṭṭhe ca [heṭṭhā ca (ka.)] pupphamaṇḍape;
koṭisatasahassānaṃ, dhammābhisamayo ahu.
451. “Sattarattindivaṃ buddho, vassetvā dhammavuṭṭhiyo;
aṭṭhame divase patte, sunandaṃ kittayī jino.
452. “Devaloke manusse vā, saṃsaranto ayaṃ bhave;
sabbesaṃ pavaro hutvā, bhavesu saṃsarissati.
453. “Kappasatasahassamhi okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
454. “Tassa dhammesu dāyādo, oraso dhammanimmito;
mantāṇiputto puṇṇoti, hessati satthu sāvako.
455. “Evaṃ kittayi sambuddho, sunandaṃ tāpasaṃ tadā;
hāsayanto janaṃ sabbaṃ, dassayanto sakaṃ balaṃ.
456. “Katañjalī namassanti, sunandaṃ tāpasaṃ janā;
buddhe kāraṃ karitvāna, sodhesi gatimattano.
457. “Tattha me ahu saṅkappo, sutvāna munino vacaṃ;
ahampi kāraṃ kassāmi, yathā passāmi gotamaṃ.
458. “Evāhaṃ cintayitvāna, kiriyaṃ cintayiṃ mama;
kyāhaṃ kammaṃ ācarāmi, puññakkhette anuttare.
459. “Ayañca pāṭhiko bhikkhu, sabbapāṭhissa sāsane;
vinaye agganikkhitto, taṃ ṭhānaṃ patthaye ahaṃ.
460. “Idaṃ me amitaṃ bhogaṃ, akkhobhaṃ sāgarūpamaṃ;
tena bhogena buddhassa, ārāmaṃ māpaye ahaṃ.
461. “Sobhanaṃ nāma ārāmaṃ, nagarassa puratthato;
kiṇitvā [kītvā (sī.), kitvā (ka.)] satasahassena, saṅghārāmaṃ amāpayiṃ.
462. “Kūṭāgāre ca pāsāde, maṇḍape hammiye guhā;
caṅkame sukate katvā, saṅghārāmaṃ amāpayiṃ.
463. “Jantāgharaṃ aggisālaṃ, atho udakamāḷakaṃ;
nhānagharaṃ māpayitvā, bhikkhusaṅghassadāsahaṃ.
464. “Āsandiyo pīṭhake ca, paribhoge ca bhājane;
ārāmikañca bhesajjaṃ, sabbametaṃ adāsahaṃ.
465. “Ārakkhaṃ paṭṭhapetvāna, pākāraṃ kārayiṃ daḷhaṃ;
mā naṃ koci viheṭhesi, santacittāna tādinaṃ.
466. “Satasahassenāvāsaṃ [āvāsaṃ satasahassena (sī.), āvāse satasahasse (syā.)], saṅghārāme amāpayiṃ;
vepullaṃ taṃ māpayitvā [vepullataṃ pāpayitvā (sī.)], sambuddhaṃ upanāmayiṃ.
467. “Niṭṭhāpito mayārāmo, sampaṭiccha tuvaṃ muni;
niyyādessāmi taṃ vīra [te vīra (sī.), taṃ dhīra (syā.)], adhivāsehi cakkhuma.
468. “Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
mama saṅkappamaññāya, adhivāsesi nāyako.
469. “Adhivāsanamaññāya, sabbaññussa mahesino;
bhojanaṃ paṭiyādetvā, kālamārocayiṃ ahaṃ.
470. “Ārocitamhi kālamhi, padumuttaranāyako;
khīṇāsavasahassehi, ārāmaṃ me upāgami.
471. “Nisinnaṃ kālamaññāya, annapānena tappayiṃ;
bhuttāviṃ kālamaññāya, idaṃ vacanamabraviṃ.
472. “Kīto satasahassena, tattakeneva kārito;
sobhano nāma ārāmo, sampaṭiccha tuvaṃ muni.
473. “Iminārāmadānena cetanāpaṇidhīhi ca;
bhave nibbattamānohaṃ, labhāmi mama patthitaṃ.
474. “Paṭiggahetvā sambuddho, saṅghārāmaṃ sumāpitaṃ;
bhikkhusaṅghe nisīditvā, idaṃ vacanamabravi.
475. “Yo so buddhassa pādāsi, saṅghārāmaṃ sumāpitaṃ;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
476. “Hatthī assā rathā pattī, senā ca caturaṅginī;
parivāressantimaṃ niccaṃ, saṅghārāmassidaṃ phalaṃ.
477. “Saṭṭhi tūrasahassāni [turiyasahassāni (sī. syā.)], bheriyo samalaṅkatā;
parivāressantimaṃ niccaṃ, saṅghārāmassidaṃ phalaṃ.
478. “Chaḷasītisahassāni, nāriyo samalaṅkatā;
vicittavatthābharaṇā, āmuttamaṇikuṇḍalā.
479. “Aḷārapamhā hasulā, susaññā tanumajjhimā;
parivāressantimaṃ niccaṃ, saṅghārāmassidaṃ phalaṃ.
480. “Tiṃsakappasahassāni, devaloke ramissati;
sahassakkhattuṃ devindo, devarajjaṃ karissati.
481. “Devarājena pattabbaṃ, sabbaṃ paṭilabhissati;
anūnabhogo hutvāna, devarajjaṃ karissati.
482. “Sahassakkhattuṃ cakkavattī, rājā raṭṭhe bhavissati;
pathabyā rajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.
483. “Kappasatasahassamhi okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
484. “Tassa dhammesu dāyādo, oraso dhammanimmito;
upāli nāma nāmena, hessati satthu sāvako.
485. “Vinaye pāramiṃ patvā, ṭhānāṭhāne ca kovido;
jinasāsanaṃ dhārento, viharissatināsavo.
486. “Sabbametaṃ abhiññāya, gotamo sakyapuṅgavo;
bhikkhusaṅghe nisīditvā, etadagge ṭhapessati.
487. “Aparimeyyupādāya, patthemi tava sāsanaṃ;
so me attho anuppatto, sabbasaṃyojanakkhayo.
488. “Yathā sūlāvuto poso, rājadaṇḍena tajjito;
sūle sātaṃ avindanto, parimuttiṃva icchati.
489. “Tathevāhaṃ mahāvīra, bhavadaṇḍena tajjito;
kammasūlāvuto santo, pipāsāvedanaṭṭito.
490. “Bhave sātaṃ na vindāmi, ḍayhanto tīhi aggibhi;
parimuttiṃ gavesāmi, yathāpi rājadaṇḍito.
491. “Yathā visādo puriso, visena paripīḷito;
agadaṃ so gaveseyya, visaghātāyupālanaṃ [visaghātāyupāyanaṃ (syā. ka.)].
492. “Gavesamāno passeyya, agadaṃ visaghātakaṃ;
taṃ pivitvā sukhī assa, visamhā parimuttiyā.
493. “Tathevāhaṃ mahāvīra, yathā visahato naro;
sampīḷito avijjāya, saddhammāgadamesahaṃ.
494. “Dhammāgadaṃ gavesanto, addakkhiṃ sakyasāsanaṃ;
aggaṃ sabbosadhānaṃ taṃ, sabbasallavinodanaṃ.
495. “Dhammosadhaṃ pivitvāna, visaṃ sabbaṃ samūhaniṃ;
ajarāmaraṃ sītibhāvaṃ, nibbānaṃ phassayiṃ ahaṃ.
496. “Yathā bhūtaṭṭito poso, bhūtaggāhena pīḷito;
bhūtavejjaṃ gaveseyya, bhūtasmā parimuttiyā.
497. “Gavesamāno passeyya, bhūtavijjāsu kovidaṃ;
tassa so vihane bhūtaṃ, samūlañca vināsaye.
498. “Tathevāhaṃ mahāvīra, tamaggāhena pīḷito;
ñāṇālokaṃ gavesāmi, tamato parimuttiyā.
499. “Athaddasaṃ sakyamuniṃ, kilesatamasodhanaṃ;
so me tamaṃ vinodesi, bhūtavejjova bhūtakaṃ.
500. “Saṃsārasotaṃ sañchindiṃ, taṇhāsotaṃ nivārayiṃ;
bhavaṃ ugghāṭayiṃ sabbaṃ, bhūtavejjova mūlato.
501. “Garuḷo yathā opatati, pannagaṃ bhakkhamattano;
samantā yojanasataṃ, vikkhobheti mahāsaraṃ.
502. “Pannagaṃ so gahetvāna, adhosīsaṃ viheṭhayaṃ;
ādāya so pakkamati, yenakāmaṃ vihaṅgamo.
503. “Tathevāhaṃ mahāvīra, yathāpi garuḷo balī;
asaṅkhataṃ gavesanto, dose vikkhālayiṃ ahaṃ.
504. “Diṭṭho ahaṃ dhammavaraṃ, santipadamanuttaraṃ;
ādāya viharāmetaṃ, garuḷo pannagaṃ yathā.
505. “Āsāvatī nāma latā, jātā cittalatāvane;
tassā vassasahassena, ekaṃ nibbattate phalaṃ.
506. “Taṃ devā payirupāsanti, tāvadūraphale sati;
devānaṃ sā piyā evaṃ, āsāvatī latuttamā.
507. “Satasahassupādāya, tāhaṃ paricare muni;
sāyaṃ pātaṃ namassāmi, devā āsāvatiṃ yathā.
508. “Avañjhā pāricariyā, amoghā ca namassanā;
dūrāgatampi maṃ santaṃ, khaṇoyaṃ na virādhayi.
509. “Paṭisandhiṃ na passāmi, vicinanto bhave ahaṃ;
nirūpadhi vippamutto [vippayutto (ka.)], upasanto carāmahaṃ.
510. “Yathāpi padumaṃ nāma, sūriyaraṃsena pupphati;
tathevāhaṃ mahāvīra, buddharaṃsena pupphito.
511. “Yathā balākayonimhi, na vijjati pumo [pumā (sī. syā.)] sadā;
meghesu gajjamānesu, gabbhaṃ gaṇhanti tā sadā.
512. “Cirampi gabbhaṃ dhārenti, yāva megho na gajjati;
bhārato parimuccanti, yadā megho pavassati.
513. “Padumuttarabuddhassa dhammameghena gajjato;
saddena dhammameghassa, dhammagabbhaṃ agaṇhahaṃ.
514. Satasahassupādāya, puññagabbhaṃ dharemahaṃ;
nappamuccāmi bhārato, dhammamegho na gajjati.
515. “Yadā tuvaṃ sakyamuni, ramme kapilavatthave;
gajjasi dhammameghena, bhārato parimuccahaṃ.
516. “Suññataṃ animittañca, tathāppaṇihitampi ca;
caturo ca phale sabbe, dhammevaṃ vijanayiṃ [vijaṭayiṃ (ka.) balākānaṃ vijāyanūpamāya saṃsandetvā attho veditabbo] ahaṃ.

Dutiyabhāṇavāraṃ.

517. “Aparimeyyupādāya, patthemi tava sāsanaṃ;