So me attho anuppatto, santipadamanuttaraṃ.
518. “Vinaye pāramiṃ patto, yathāpi pāṭhiko isi;
na me samasamo atthi, dhāremi sāsanaṃ ahaṃ.
519. “Vinaye khandhake cāpi, tikacchede ca pañcake [pañcame (sī.)];
ettha me vimati natthi, akkhare byañjanepi vā.
520. “Niggahe paṭikamme ca, ṭhānāṭhāne ca kovido;
osāraṇe vuṭṭhāpane, sabbattha pāramiṃ gato.
521. “Vinaye khandhake vāpi, nikkhipitvā padaṃ ahaṃ;
ubhato viniveṭhetvā, rasato osareyyahaṃ.
522. “Niruttiyā sukusalo, atthānatthe ca kovido;
anaññātaṃ mayā natthi, ekaggo satthu sāsane.
523. “Rūpadakkho [rūparakkho (?) Milindapañho dhammanagarādhikāre passitabbaṃ] ahaṃ ajja, sakyaputtassa sāsane;
kaṅkhaṃ sabbaṃ vinodemi, chindāmi sabbasaṃsayaṃ.
524. “Padaṃ anupadañcāpi, akkharañcāpi byañjanaṃ;
nidāne pariyosāne, sabbattha kovido ahaṃ.
525. “Yathāpi rājā balavā, niggaṇhitvā parantape;
vijinitvāna saṅgāmaṃ, nagaraṃ tattha māpaye.
526. “Pākāraṃ parikhañcāpi, esikaṃ dvārakoṭṭhakaṃ;
aṭṭālake ca vividhe, kāraye nagare bahū.
527. “Siṅghāṭakaṃ caccarañca, suvibhattantarāpaṇaṃ;
kārayeyya sabhaṃ tattha, atthānatthavinicchayaṃ.
528. “Nigghātatthaṃ amittānaṃ, chiddāchiddañca jānituṃ;
balakāyassa rakkhāya, senāpaccaṃ ṭhapeti [thapesi (ka.)] so.
529. “Ārakkhatthāya bhaṇḍassa, nidhānakusalaṃ naraṃ;
mā me bhaṇḍaṃ vinassīti, bhaṇḍarakkhaṃ ṭhapeti so.
530. “Mamatto [māmako (sī.), samaggo (syā.)]
hoti yo rañño, vuddhiṃ yassa ca icchati;
tassādhikaraṇaṃ deti, mittassa paṭipajjituṃ.
531. “Uppātesu nimittesu, lakkhaṇesu ca kovidaṃ;
ajjhāyakaṃ mantadharaṃ, porohicce ṭhapeti so.
532. “Etehaṅgehi sampanno, khattiyoti pavuccati;
sadā rakkhanti rājānaṃ, cakkavākova dukkhitaṃ.
533. “Tatheva tvaṃ mahāvīra, hatāmittova khattiyo;
sadevakassa lokassa, dhammarājāti vuccati.
534. “Titthiye nihanitvāna [nīharitvāna (syā. ka.)], mārañcāpi sasenakaṃ;
tamandhakāraṃ vidhamitvā, dhammanagaraṃ amāpayi.
535. “Sīlaṃ pākārakaṃ tattha, ñāṇaṃ te dvārakoṭṭhakaṃ;
saddhā te esikā vīra, dvārapālo ca saṃvaro.
536. “Satipaṭṭhānamaṭṭālaṃ, paññā te caccaraṃ mune;
iddhipādañca siṅghāṭaṃ, dhammavīthi sumāpitā.
537. “Suttantaṃ abhidhammañca, vinayañcāpi kevalaṃ;
navaṅgaṃ buddhavacanaṃ, esā dhammasabhā tava.
538. “Suññataṃ animittañca, vihārañcappaṇīhitaṃ;
āneñjañca nirodho ca, esā dhammakuṭī tava.
539. “Paññāya aggo nikkhitto [agganikkhitto (sī.)], paṭibhāne ca kovido;
sāriputtoti nāmena, dhammasenāpatī tava.
540. “Cutūpapātakusalo, iddhiyā pāramiṃ gato;
kolito nāma nāmena, porohicco tavaṃ mune.
541. “Porāṇakavaṃsadharo, uggatejo durāsado;
dhutavādīguṇenaggo, akkhadasso tavaṃ mune.
542. “Bahussuto dhammadharo, sabbapāṭhī ca sāsane;
ānando nāma nāmena, dhammārakkho [dhammarakkho (syā.)] tavaṃ mune.
543. “Ete sabbe atikkamma, pamesi bhagavā mamaṃ;
vinicchayaṃ me pādāsi, vinaye viññudesitaṃ.
544. “Yo koci vinaye pañhaṃ, pucchati buddhasāvako;
tattha me cintanā natthi, taññevatthaṃ kathemahaṃ.
545. “Yāvatā buddhakhettamhi, ṭhapetvā taṃ mahāmuni;
vinaye mādiso natthi, kuto bhiyyo bhavissati.
546. “Bhikkhusaṅghe nisīditvā, evaṃ gajjati gotamo;
upālissa samo natthi, vinaye khandhakesu ca.
547. “Yāvatā buddhabhaṇitaṃ, navaṅgaṃ satthusāsanaṃ;
vinayogadhaṃ taṃ [vinayogadhitaṃ (sī. aṭṭha.), vinaye kathitaṃ (syā.)] sabbaṃ,
Vinayamūlapassino [vinayaṃ mūlanti passato (sī.)].
548. “Mama kammaṃ saritvāna, gotamo sakyapuṅgavo;
bhikkhusaṅghe nisīditvā, etadagge ṭhapesi maṃ.
549. “Satasahassupādāya, imaṃ ṭhānaṃ apatthayiṃ;
so me attho anuppatto, vinaye pāramiṃ gato.
550. “Sakyānaṃ nandijanano, kappako āsahaṃ pure;
vijahitvāna taṃ jātiṃ, putto jāto mahesino.
551. “Ito dutiyake kappe, añjaso nāma khattiyo;
anantatejo amitayaso, bhūmipālo mahaddhano.
552. “Tassa rañño ahaṃ putto, candano nāma khattiyo;
jātimadenupatthaddho, yasabhogamadena ca.
553. “Nāgasatasahassāni, sabbālaṅkārabhūsitā;
tidhāpabhinnā mātaṅgā, parivārenti maṃ sadā.
554. “Sabalehi paretohaṃ, uyyānaṃ gantukāmako;
āruyha sirikaṃ nāgaṃ, nagarā nikkhamiṃ tadā.
555. “Caraṇena ca sampanno, guttadvāro susaṃvuto;
devalo nāma sambuddho, āgacchi purato mama.
556. “Pesetvā sirikaṃ nāgaṃ, buddhaṃ āsādayiṃ tadā;
tato sañjātakopo so [jātakopova (syā.)], nāgo nuddharate padaṃ.
557. “Nāgaṃ ruṇṇamanaṃ [ruṭṭhamanaṃ (pī. aṭṭha.), duṭṭhamanaṃ (sī. aṭṭha.), ruddhapadaṃ (?)] Disvā, buddhe kodhaṃ akāsahaṃ;
vihesayitvā sambuddhaṃ, uyyānaṃ agamāsahaṃ.
558. “Sātaṃ tattha na vindāmi, siro pajjalito yathā;
pariḷāhena ḍayhāmi, macchova baḷisādako.
559. “Sasāgarantā pathavī, ādittā viya hoti me;
pitu santikupāgamma, idaṃ vacanamabraviṃ.
560. “Āsīvisaṃva kupitaṃ, aggikkhandhaṃva āgataṃ;
mattaṃva kuñjaraṃ dantiṃ, yaṃ sayambhumasādayiṃ.
561. “Āsādito mayā buddho, ghoro uggatapo jino;
purā sabbe vinassāma, khamāpessāma taṃ muniṃ.
562. “No ce taṃ nijjhāpessāma, attadantaṃ samāhitaṃ;
orena sattadivasā, raṭṭhaṃ me vidhamissati.
563. “Sumekhalo kosiyo ca, siggavo cāpi sattako [sattuko (sī.)];
āsādayitvā isayo, duggatā te saraṭṭhakā.
564. “Yadā kuppanti isayo, saññatā brahmacārino;
sadevakaṃ vināsenti, sasāgaraṃ sapabbataṃ.
565. “Tiyojanasahassamhi, purise sannipātayiṃ;
accayaṃ desanatthāya, sayambhuṃ upasaṅkamiṃ.
566. “Allavatthā allasirā, sabbeva pañjalīkatā;
buddhassa pāde nipatitvā, idaṃ vacanamabravuṃ [mabraviṃ (ka.)].
567. “Khamassu tvaṃ mahāvīra, abhiyācati taṃ jano;
pariḷāhaṃ vinodehi, mā no raṭṭhaṃ vināsaya.
568. “Sadevamānusā sabbe, sadānavā sarakkhasā;
ayomayena kuṭena, siraṃ bhindeyyu me sadā.
569. “Dake [udake (sī. syā.)] aggi na saṇṭhāti, bījaṃ sele na rūhati;
agade kimi na saṇṭhāti, kopo buddhe na jāyati.
570. “Yathā ca bhūmi acalā, appameyyo ca sāgaro;
anantako ca ākāso, evaṃ buddhā akhobhiyā.
571. “Sadā khantā mahāvīrā, khamitā ca tapassino;
khantānaṃ khamitānañca, gamanaṃ taṃ [vo (syā.)] na vijjati.
572. “Idaṃ vatvāna sambuddho, pariḷāhaṃ vinodayaṃ;
mahājanassa purato, nabhaṃ abbhuggami tadā.
573. “Tena kammenahaṃ vīra, hīnattaṃ ajjhupāgato;
samatikkamma taṃ jātiṃ, pāvisiṃ abhayaṃ puraṃ.
574. “Tadāpi maṃ mahāvīra, ḍayhamānaṃ susaṇṭhitaṃ;
pariḷāhaṃ vinodesi, sayambhuñca khamāpayiṃ.
575. “Ajjāpi maṃ mahāvīra, ḍayhamānaṃ tihaggibhi;
nibbāpesi tayo aggī, sītibhāvañca pāpayiṃ [pāpayī (sī.)].
576. Yesaṃ sotāvadhānatthi, suṇātha mama bhāsato;
atthaṃ tumhaṃ pavakkhāmi, yathā diṭṭhaṃ padaṃ mama.
577. “Sayambhuṃ taṃ vimānetvā, santacittaṃ samāhitaṃ;
tena kammenahaṃ ajja, jātomhi nīcayoniyaṃ.
578. “Mā vo khaṇaṃ virādhetha, khaṇātītā hi socare;
sadatthe vāyameyyātha, khaṇo vo paṭipādito.
579. “Ekaccānañca vamanaṃ, ekaccānaṃ virecanaṃ;
visaṃ halāhalaṃ eke, ekaccānañca osadhaṃ.
580. “Vamanaṃ paṭipannānaṃ, phalaṭṭhānaṃ virecanaṃ;
osadhaṃ phalalābhīnaṃ, puññakkhettaṃ gavesinaṃ.
581. “Sāsanena viruddhānaṃ, visaṃ halāhalaṃ yathā;
āsīviso diṭṭhaviso [daṭṭhaviso (syā. aṭṭha.)], evaṃ jhāpeti taṃ naraṃ.
582. “Sakiṃ pītaṃ halāhalaṃ, uparundhati jīvitaṃ;
sāsanena virujjhitvā, kappakoṭimhi ḍayhati.
583. “Khantiyā avihiṃsāya, mettacittavatāya ca;
sadevakaṃ so tārati, tasmā te avirādhiyā [avirodhiyo (sī.), te avirodhiyā (syā.)].
584. “Lābhālābhe na sajjanti, sammānanavimānane;
pathavīsadisā buddhā, tasmā te na virādhiyā [te na virodhiyā (sī. syā.)].
585. “Devadatte ca vadhake, core aṅgulimālake;
rāhule dhanapāle ca, sabbesaṃ samako muni.
586. “Etesaṃ paṭigho natthi, rāgomesaṃ na vijjati;
sabbesaṃ samako buddho, vadhakassorasassa ca.
587. “Panthe disvāna kāsāvaṃ, chaḍḍitaṃ mīḷhamakkhitaṃ;
sirasmiṃ añjaliṃ katvā, vanditabbaṃ isiddhajaṃ.
588. “Abbhatītā ca ye buddhā, vattamānā anāgatā;
dhajenānena sujjhanti, tasmā ete namassiyā.
589. “Satthukappaṃ suvinayaṃ, dhāremi hadayenahaṃ;
namassamāno vinayaṃ, viharissāmi sabbadā.
590. “Vinayo āsayo mayhaṃ, vinayo ṭhānacaṅkamaṃ;
kappemi vinaye vāsaṃ, vinayo mama gocaro.
591. “Vinaye pāramippatto, samathe cāpi kovido;
upāli taṃ mahāvīra, pāde vandati satthuno.
592. “So ahaṃ vicarissāmi, gāmā gāmaṃ purā puraṃ;
namassamāno sambuddhaṃ, dhammassa ca sudhammataṃ.
593. “Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;
sabbāsavā parikkhīṇā, natthi dāni punabbhavo.
594. “Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
595. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā upāli thero imā gāthāyo abhāsitthāti.

Upālittherassāpadānaṃ chaṭṭhaṃ.