3-7. Aññāsikoṇḍaññatthera-apadānaṃ

596. “Padumuttarasambuddhaṃ, lokajeṭṭhaṃ vināyakaṃ;
buddhabhūmimanuppattaṃ, paṭhamaṃ addasaṃ ahaṃ.
597. “Yāvatā bodhiyā mūle, yakkhā sabbe samāgatā;
sambuddhaṃ parivāretvā, vandanti pañjalīkatā.
598. “Sabbe devā tuṭṭhamanā, ākāse sañcaranti te;
buddho ayaṃ anuppatto, andhakāratamonudo.
599. “Tesaṃ hāsaparetānaṃ, mahānādo avattatha;
kilese jhāpayissāma, sammāsambuddhasāsane.
600. “Devānaṃ giramaññāya, vācāsabhimudīrihaṃ;
haṭṭho haṭṭhena cittena, ādibhikkhamadāsahaṃ.
601. “Mama saṅkappamaññāya, satthā loke anuttaro;
devasaṅghe nisīditvā, imā gāthā abhāsatha.
602. “‘Sattāhaṃ abhinikkhamma, bodhiṃ ajjhagamaṃ ahaṃ;
idaṃ me paṭhamaṃ bhattaṃ, brahmacārissa yāpanaṃ.
603. “‘Tusitā hi idhāgantvā, yo me bhikkhaṃ upānayi;
tamahaṃ kittayissāmi, suṇotha mama bhāsato.
604. “‘Tiṃsakappasahassāni [tiṃsamatte kappasagasse (syā. ka.)], devarajjaṃ karissati;
sabbe deve abhibhotvā, tidivaṃ āvasissati.
605. “‘Devalokā cavitvāna, manussattaṃ gamissati;
sahassadhā cakkavattī, tattha rajjaṃ karissati.
606. “‘Kappasatasahassamhi, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
607. “‘Tidasā so cavitvāna, manussattaṃ gamissati;
agārā pabbajitvāna, chabbassāni vasissati.
608. “‘Tato sattamake vasse, buddho saccaṃ kathessati;
koṇḍañño nāma nāmena, paṭhamaṃ sacchikāhiti’.
609. “Nikkhantenānupabbajiṃ padhānaṃ sukataṃ mayā;
kilese jhāpanatthāya, pabbajiṃ anagāriyaṃ.
610. “Abhigantvāna sabbaññū, buddho loke sadevake;
isināme migāraññe [iminā me mahāraññaṃ (syā.), iminā me migāraññaṃ (ka.)], amatabherimāhani.
611. “So dāni patto amataṃ, santipadamanuttaraṃ;
sabbāsave pariññāya, viharāmi anāsavo.
612. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā aññāsikoṇḍañño [aññātakoṇḍañño (sī.), aññā koṇḍañño (syā.)] thero imā
Gāthāyo abhāsitthāti.

Aññāsikoṇḍaññattherassāpadānaṃ sattamaṃ.