3-8. Piṇḍolabhāradvājatthera-apadānaṃ

613. “Padumuttaro nāma jino, sayambhū aggapuggalo;
purato himavantassa, cittakūṭe vasī tadā.
614. “Abhītarūpo tatthāsiṃ, migarājā catukkamo;
tassa saddaṃ suṇitvāna, vikkhambhanti bahujjanā.
615. “Suphullaṃ padumaṃ gayha, upagacchiṃ narāsabhaṃ;
vuṭṭhitassa samādhimhā, buddhassa abhiropayiṃ.
616. “Cātuddisaṃ namassitvā, buddhaseṭṭhaṃ naruttamaṃ;
sakaṃ cittaṃ pasādetvā, sīhanādaṃ nadiṃ ahaṃ [tadā (syā.)].
617. “Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;
sakāsane nisīditvā, imā gāthā abhāsatha.
618. “‘Buddhassa giramaññāya, sabbe devā samāgatā;
āgato vadataṃ seṭṭho, dhammaṃ sossāma taṃ mayaṃ.
619. “‘Tesaṃ hāsaparetānaṃ, purato lokanāyako;
mama saddaṃ [kammaṃ (?)] Pakittesi, dīghadassī mahāmuni’.
620. “Yenidaṃ padumaṃ dinnaṃ, sīhanādo ca nādito;
tamahaṃ kittayissāmi, suṇātha mama bhāsato.
621. “‘Ito aṭṭhamake kappe, cakkavattī bhavissati;
sattaratanasampanno catudīpamhi issaro.
622. “‘Kārayissati issariyaṃ [issaraṃ (syā. ka.)], mahiyā catusaṭṭhiyā;
padumo nāma nāmena, cakkavattī mahabbalo.
623. “Kappasatasahassamhi okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
624. ‘Pakāsite pāvacane, brahmabandhu bhavissati;
brahmaññā abhinikkhamma, pabbajissati tāvade’.
625. “Padhānapahitatto so, upasanto nirūpadhi;
sabbāsave pariññāya, nibbāyissatināsavo.
626. “Vijane pantaseyyamhi, vāḷamigasamākule;
sabbāsave pariññāya, nibbāyissatināsavo.
627. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā piṇḍolabhāradvājo thero imā gāthāyo abhāsitthāti.

Piṇḍolabhāradvājattherassāpadānaṃ aṭṭhamaṃ.