3-9. Khadiravaniyarevatatthera-apadānaṃ

628. “Gaṅgā bhāgīrathī nāma, himavantā pabhāvitā;
kutitthe nāviko āsiṃ, orime ca tariṃ [orimaṃ ca tare (syā.)] ahaṃ.
629. “Padumuttaro nāyako, sambuddho dvipaduttamo;
vasī satasahassehi, gaṅgātīramupāgato [pubbe mayhaṃ sutaṃ āsi,
“Padumuttaranāyako. Vasīsatasahassehi, gaṅgāsotaṃ tarissati“. (Sī.)].
630. “Bahū nāvā samānetvā, vaḍḍhakīhi [cammakehi (ka.)] susaṅkhataṃ;
nāvāya [nāvānaṃ (ka.)] chadanaṃ katvā, paṭimāniṃ narāsabhaṃ.
631. “Āgantvāna ca sambuddho, ārūhi tañca nāvakaṃ;
vārimajjhe ṭhito satthā, imā gāthā abhāsatha.
632. “‘Yo so tāresi sambuddhaṃ, saṅghañcāpi anāsavaṃ;
tena cittappasādena, devaloke ramissati.
633. “‘Nibbattissati te byamhaṃ, sukataṃ nāvasaṇṭhitaṃ;
ākāse pupphachadanaṃ, dhārayissati sabbadā.
634. “‘Aṭṭhapaññāsakappamhi tārako [tāraṇo (syā.)] nāma khattiyo;
cāturanto vijitāvī, cakkavattī bhavissati.
635. “‘Sattapaññāsakappamhi cammako [campako (sī.), cambako (syā.)] nāma khattiyo;
uggacchantova sūriyo, jotissati mahabbalo.
636. “‘Kappasatasahassamhi, okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
637. “‘Tidasā so cavitvāna, manussattaṃ gamissati;
revato nāma nāmena, brahmabandhu bhavissati.
638. “‘Agārā nikkhamitvāna, sukkamūlena codito;
gotamassa bhagavato, sāsane pabbajissati.
639. “‘So pacchā pabbajitvāna, yuttayogo vipassako;
sabbāsave pariññāya, nibbāyissatināsavo’.
640. “Vīriyaṃ [viriyaṃ (sī. syā.)] me dhuradhorayhaṃ, yogakkhemādhivāhanaṃ;
dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.
641. “Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;
sumutto saravegova, kilese jhāpayī mama.
642. “Tato maṃ vananirataṃ, disvā lokantagū muni;
vanavāsibhikkhūnaggaṃ, paññapesi mahāmati.
643. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā khadiravaniyo revato thero imā gāthāyo abhāsitthāti.

Khadiravaniyarevatattherassāpadānaṃ navamaṃ.