3-10. Ānandatthera-apadānaṃ

644. “Ārāmadvārā nikkhamma, padumuttaro mahāmuni;
vassento amataṃ vuṭṭhiṃ, nibbāpesi mahājanaṃ.
645. “Satasahassaṃ te dhīrā, chaḷabhiññā mahiddhikā;
parivārenti sambuddhaṃ, chāyāva anapāyinī [anupāyinī (syā. ka.)].
646. “Hatthikkhandhagato āsiṃ, setacchattaṃ varuttamaṃ;
sucārurūpaṃ disvāna, vitti me udapajjatha.
647. “Oruyha hatthikhandhamhā, upagacchiṃ narāsabhaṃ;
ratanāmayachattaṃ me, buddhaseṭṭhassa dhārayiṃ.
648. “Mama saṅkappamaññāya, padumuttaro mahā-isi;
taṃ kathaṃ ṭhapayitvāna, imā gāthā abhāsatha.
649. “‘Yo so chattamadhāresi, soṇṇālaṅkārabhūsitaṃ;
tamahaṃ kittayissāmi, suṇotha mama bhāsato.
650. “‘Ito gantvā ayaṃ poso, tusitaṃ āvasissati;
anubhossati sampattiṃ, accharāhi purakkhato.
651. “‘Catuttiṃsatikkhattuñca, devarajjaṃ karissati;
balādhipo aṭṭhasataṃ, vasudhaṃ āvasissati.
652. “‘Aṭṭhapaññāsakkhattuñca, cakkavattī bhavissati;
padesarajjaṃ vipulaṃ, mahiyā kārayissati.
653. “‘Kappasatasahassamhi okkākakulasambhavo;
gotamo nāma gottena, satthā loke bhavissati.
654. “‘Sakyānaṃ kulaketussa, ñātibandhu bhavissati;
ānando nāma nāmena, upaṭṭhāko mahesino.
655. “‘Ātāpī nipako cāpi, bāhusacce sukovido;
nivātavutti atthaddho, sabbapāṭhī bhavissati.
656. “‘Padhānapahitatto so, upasanto nirūpadhi;
sabbāsave pariññāya, nibbāyissatināsavo.
657. “‘Santi āraññakā nāgā, kuñjarā saṭṭhihāyanā;
tidhāpabhinnā mātaṅgā, īsādantā urūḷhavā.
658. “‘Anekasatasahassā, paṇḍitāpi mahiddhikā;
sabbe te buddhanāgassa, na hontu paṇidhimhi te’ [na honti parivimbhitā (syā.), na honti paṇidhimhi te (ka.)].
659. “Ādiyāme namassāmi, majjhime atha pacchime;
pasannacitto sumano, buddhaseṭṭhaṃ upaṭṭhahiṃ.
660. “Ātāpī nipako cāpi, sampajāno patissato;
sotāpattiphalaṃ patto, sekhabhūmīsu kovido.
661. “Satasahassito kappe, yaṃ kammamabhinīhariṃ;
tāhaṃ bhūmimanuppatto, ṭhitā saddhammamācalā [ṭhito saddhammamācalo (sī.), ṭhitā saddhā mahapphalā (syā.)].
662. “Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;
tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.
663. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ānando thero imā gāthāyo abhāsitthāti.

Ānandattherassāpadānaṃ dasamaṃ.

Tassuddānaṃ–
Buddho paccekabuddho ca, sāriputto ca kolito;
kassapo anuruddho ca, puṇṇatthero upāli ca.
Aññāsikoṇḍañño piṇḍolo, revatānandapaṇḍito;
chasatāni ca paññāsa, gāthāyo sabbapiṇḍitā.

Apadāne buddhavaggo paṭhamo.