2. Sīhāsaniyavaggo

1. Sīhāsanadāyakatthera-apadānaṃ

1. “Nibbute lokanāthamhi, siddhatthe dvipaduttame [dipaduttame (sī. syā.)];
vitthārike pāvacane, bāhujaññamhi sāsane.
2. “Pasannacitto sumano, sīhāsanamakāsahaṃ;
sīhāsanaṃ karitvāna, pādapīṭhamakāsahaṃ.
3. “Sīhāsane ca vassante, gharaṃ tattha akāsahaṃ;
tena cittappasādena, tusitaṃ upapajjahaṃ.
4. “Āyāmena catubbīsa, yojanaṃ āsi [yojanāsiṃsu (syā. ka.)] tāvade;
vimānaṃ sukataṃ mayhaṃ, vitthārena catuddasa.
5. “Sataṃ [satta (syā.)] kaññāsahassāni, parivārenti maṃ sadā;
soṇṇamayañca pallaṅkaṃ, byamhe āsi sunimmitaṃ.
6. “Hatthiyānaṃ assayānaṃ, dibbayānaṃ upaṭṭhitaṃ;
pāsādā sivikā ceva, nibbattanti yadicchakaṃ.
7. “Maṇimayā ca pallaṅkā, aññe sāramayā bahū;
nibbattanti mamaṃ sabbe, sīhāsanassidaṃ phalaṃ.
8. “Soṇṇamayā rūpimayā, phalikāveḷuriyāmayā;
pādukā abhirūhāmi, pādapīṭhassidaṃ phalaṃ.
9. “Catunnavutito [catunavute ito (sī. syā.)] kappe, yaṃ kammamakariṃ tadā;
duggatiṃ nābhijānāmi, puññakammassidaṃ phalaṃ.
10. “Tesattatimhito kappe, indanāmā tayo janā;
dvesattatimhito kappe, tayo sumananāmakā.
11. “Samasattatito kappe, tayo varuṇanāmakā;
sattaratanasampannā, catudīpamhi issarā.
12. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā sīhāsanadāyako thero imā gāthāyo abhāsitthāti.

Sīhāsanadāyakattherassāpadānaṃ paṭhamaṃ.