2. Ekatthambhikatthera-apadānaṃ

13. “Siddhatthassa bhagavato, mahāpūgagaṇo ahu;
saraṇaṃ gatā ca te buddhaṃ, saddahanti tathāgataṃ.
14. “Sabbe saṅgamma mantetvā, māḷaṃ kubbanti satthuno;
ekatthambhaṃ alabhantā, vicinanti brahāvane.
15. “Tehaṃ araññe disvāna, upagamma gaṇaṃ tadā;
añjaliṃ paggahetvāna, paripucchiṃ gaṇaṃ ahaṃ.
16. “Te me puṭṭhā viyākaṃsu, sīlavanto upāsakā;
māḷaṃ mayaṃ kattukāmā, ekatthambho na labbhati.
17. “Ekatthambhaṃ mamaṃ detha, ahaṃ dassāmi satthuno;
āharissāmahaṃ thambhaṃ, appossukkā bhavantu te [bhavantu vo (sī.), bhavātha vo (?)].
18. “Te me thambhaṃ pavecchiṃsu, pasannā tuṭṭhamānasā;
tato paṭinivattitvā, agamaṃsu sakaṃ gharaṃ.
19. “Aciraṃ gate pūgagaṇe, thambhaṃ ahāsahaṃ tadā;
haṭṭho haṭṭhena cittena, paṭhamaṃ ussapesahaṃ.
20. “Tena cittappasādena, vimānaṃ upapajjahaṃ;
ubbiddhaṃ bhavanaṃ mayhaṃ, sattabhūmaṃ [satabhūmaṃ (sī. ka.)] samuggataṃ.
21. “Vajjamānāsu bherīsu, paricāremahaṃ sadā;
pañcapaññāsakappamhi, rājā āsiṃ yasodharo.
22. “Tatthāpi bhavanaṃ mayhaṃ, sattabhūmaṃ samuggataṃ;
kūṭāgāravarūpetaṃ, ekatthambhaṃ manoramaṃ.
23. “Ekavīsatikappamhi, udeno nāma khattiyo;
tatrāpi bhavanaṃ mayhaṃ, sattabhūmaṃ samuggataṃ.
24. “Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;
anubhomi sukhaṃ sabbaṃ [sabbametaṃ (syā.)], ekatthambhassidaṃ phalaṃ.
25. “Catunnavutito kappe, yaṃ thambhamadadaṃ tadā;
duggatiṃ nābhijānāmi, ekatthambhassidaṃ phalaṃ.
26. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā ekatthambhiko thero imā gāthāyo abhāsitthāti.

Ekatthambhikattherassāpadānaṃ dutiyaṃ.