3. Nandatthera-apadānaṃ

27. “Padumuttarassa bhagavato, lokajeṭṭhassa tādino;
vatthaṃ khomaṃ mayā dinnaṃ, sayambhussa mahesino.
28. “Taṃ me buddho viyākāsi, jalajuttaranāmako;
‘iminā vatthadānena, hemavaṇṇo bhavissasi.
29. “‘Dve sampattī anubhotvā, kusalamūlehi codito;
gotamassa bhagavato, kaniṭṭho tvaṃ bhavissasi.
30. “‘Rāgaratto sukhasīlo, kāmesu gedhamāyuto;
buddhena codito santo, tadā [tato (syā.)] tvaṃ pabbajissasi.
31. “‘Pabbajitvāna tvaṃ tattha, kusalamūlena codito;
sabbāsave pariññāya, nibbāyissasināsavo’.
32. “Satta [sata (syā.)] kappasahassamhi, caturo ceḷanāmakā;
saṭṭhi kappasahassamhi, upacelā catujjanā.
33. “Pañca kappasahassamhi, ceḷāva caturo janā;
sattaratanasampannā, catudīpamhi issarā.
34. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā nando thero imā gāthāyo abhāsitthāti.

Nandattherassāpadānaṃ tatiyaṃ.