4. Cūḷapanthakatthera-apadānaṃ

35. “Padumuttaro nāma jino, āhutīnaṃ paṭiggaho;
gaṇamhā vūpakaṭṭho so, himavante vasī tadā.
36. “Ahampi himavantamhi, vasāmi assame tadā;
acirāgataṃ mahāvīraṃ, upesiṃ lokanāyakaṃ.
37. “Pupphacchattaṃ gahetvāna, upagacchiṃ narāsabhaṃ;
samādhiṃ samāpajjantaṃ, antarāyamakāsahaṃ.
38. “Ubho hatthehi paggayha, pupphacchattaṃ adāsahaṃ;
paṭiggahesi bhagavā, padumuttaro mahāmuni.
39. “Sabbe devā attamanā, himavantaṃ upenti te;
sādhukāraṃ pavattesuṃ, anumodissati cakkhumā.
40. “Idaṃ vatvāna te devā, upagacchuṃ naruttamaṃ;
ākāse dhārayantassa [dhārayantaṃ me (ka), dhārayato me (?)], Padumacchattamuttamaṃ.
41. “Satapattachattaṃ paggayha, adāsi tāpaso mama;
‘tamahaṃ kittayissāmi, suṇātha mama bhāsato.
42. “‘Pañcavīsatikappāni, devarajjaṃ karissati;
catuttiṃsatikkhattuñca, cakkavattī bhavissati.
43. “‘Yaṃ yaṃ yoniṃ saṃsarati, devattaṃ atha mānusaṃ;
abbhokāse patiṭṭhantaṃ, padumaṃ dhārayissati’.
44. “Kappasatasahassamhi, okkākakulasambhavo;
gotamo nāma gottena [nāmena (sī. ka.)], satthā loke bhavissati.
45. “‘Pakāsite pāvacane, manussattaṃ labhissati;
manomayamhi kāyamhi, uttamo so bhavissati.
46. “‘Dve bhātaro bhavissanti, ubhopi panthakavhayā;
anubhotvā uttamatthaṃ, jotayissanti sāsanaṃ’.
47. “Sohaṃ aṭṭhārasavasso [so aṭṭhārasavassohaṃ (syā.)], pabbajiṃ anagāriyaṃ;
visesāhaṃ na vindāmi, sakyaputtassa sāsane.
48. “Dandhā mayhaṃ gatī āsi, paribhūto pure ahuṃ [ahaṃ (syā.)];
bhātā ca maṃ paṇāmesi, gaccha dāni sakaṃ gharaṃ.
49. “Sohaṃ paṇāmito santo, saṅghārāmassa koṭṭhake;
dummano tattha aṭṭhāsiṃ, sāmaññasmiṃ apekkhavā.
50. “Bhagavā tattha [athettha satthā (sī. syā.)] āgacchi, sīsaṃ mayhaṃ parāmasi;
bāhāya maṃ gahetvāna, saṅghārāmaṃ pavesayi.
51. “Anukampāya me satthā, adāsi pādapuñchaniṃ;
evaṃ suddhaṃ adhiṭṭhehi, ekamantamadhiṭṭhahaṃ.
52. “Hatthehi tamahaṃ gayha, sariṃ kokanadaṃ ahaṃ;
tattha cittaṃ vimucci me, arahattaṃ apāpuṇiṃ.
53. “Manomayesu kāyesu, sabbattha pāramiṃ gato;
sabbāsave pariññāya, viharāmi anāsavo.
54. “Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;
chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ”.
Itthaṃ sudaṃ āyasmā cūḷapanthako [cullapanthako (sī. syā.)] thero imā gāthāyo abhāsitthāti.

Cūḷapanthakattherassāpadānaṃ catutthaṃ.